SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ नवादा स्थिण्डिल प्रासुकीकृत, माप, भावासनचारादीनि व्युत्लएकदुगतिगचाही चतुष्प्रभातसया यथावरिगुणं ? धर्मसंग्रहे तनभयं पुरीषं च मुक्तं कीटिकादींचूर्णयति, तथाऽझुषिरे-तृणाद्यनवच्छिन्ने, (झुषिरे) वृश्चिककीटकादिसंभवादा-191 अधिकारःत्मसंयमविराधना, तथाऽचिरकालकृते तस्मिन्नेव द्विमासिके ऋतावग्यादिना प्रासुकीकृते, अनन्तरऋतुकृतानि हिगमनं मिश्रीभवन्तीत्ययोग्यानि । “विच्छिण्णे दरमोगाढे, नासन्ने बिलवजिए । तसपाणबीअरहिए, उच्चाराईणि वोसिरे हैं। ॥२॥” विस्तीर्णे जघन्येन हस्तप्रमाणे चतुरस्र उत्कृष्टेन द्वादशयोजने, तथा दूरमधोऽवगाह्य अग्न्यादितापेन 81 ॥ ५९॥ प्रासुकीकृते, जघन्येन चत्वार्यङ्गुलानि, तथाऽनासन्ने-अनिकटे, आसन्नं च द्रव्यभावाभ्यां द्विविधं, तत्र द्रव्यासन्नं गृहारामादिसमीपं, भावासन्नं नाम तावत्तिष्ठति यावदागाढं जातं, तथा बिलवर्जिते, अग्रे सुगमं । एवमापातादिदशदोषरहिते स्थण्डिले उच्चारादीनि व्युत्सृजेदिति तात्पर्य । एभिश्च दशभिरेकादिसंयोगाः कर्त्तव्याः, तत्र भङ्गसहस्रं चतुर्विशत्युत्तरं भवति, तदुक्तम्-"एक्कदुगतिगचउपंचगछक्कगसत्तट्टणवगदसगेहिं । संजोगा कायवा, भंगसहस्सं चउच्चीसं ॥१॥” तत्र द्विकसंयोगे चत्वारस्त्रिष्वष्टौ चतुष्प्रभृतिषु द्विगुणा द्विगुणा वृद्धिर्भवति चतु jः षोडशभङ्गिका निष्पत्तिरित्यादि, एवमेकैकवृद्ध्या दशभिर्वस्तुभिर्भङ्गसङ्ख्या यथोक्तव । भङ्गसङ्ख्यानयनोपायस्त्वेवम्-"उभयमुहं रासिदुगं हिडिल्लानंतरेण भय पढमं । लद्धहरासिविभत्ते, तस्सुवरिगुणं तु संजोया ॥१॥” उभयमुखं राशिद्वयं एकादिस्थापनासंघातद्वयं, तत्र चाधस्त्यानन्तरेण-अधस्तनराशिपर्यन्तवय॑नन्तरण प्रथममुपरितनराशौ पश्चानुपूर्व्याऽऽदिमं भजेत्-भागं हरेत् , ततो लब्धाधोराशिविभक्त-अधोराशिना विभक्ते सत्युपरितनराशौ यल्लब्धं तेन तस्योपरि यत् तद्गुणितं तत्संयोगा इति । भावार्थस्तु दश्यते, स्थापना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy