________________
तिधर्मः
धर्मसंग्रह
य चिंधर्ट पासे ठविजइ, राओ मए जागरिजइ, तत्थ सेहाइया न ठविजंति, जे पुण गीअत्था भीरू जियनिद्दा सापेक्षयअधिकारः
महाबलपरकमा ते जागरंति, मयगसमीवे काइयमत्तओ धरेयबो, जइ सो उठेइ तो वामहत्येण काइयं गहाय बुज्झ बुझ गुज्झगा! इय भणंतेहिं सिंचियो “दुन्नि अ दिवड्डखेत्ते दम्भमया पुत्तलाउ कायवा । समखितंमि
य इक्को, अवड्ड अभीई न कायवो ॥१॥ तिन्नेव उत्तराई, पुणवसू रोहिणी विसाहा य । दो पुत्तलगा एमुं, पुत्ती॥१८॥
चिरवलिजुआ कुज्जा ॥१॥ अभिजिय सयभिस भरणी, अद्दा अस्सेस साइ जिट्ठा य । एएसुन कायचो, | एगो सेसेसु कायद्यो ॥३॥" खंधियगचउक्कस्स छगणभूइकुमारीसत्ततंतुतिगेहिं रक्खाकरणं, तं च अपयाहि-IST णावत्तेण वामभूयाहिटेण दाहिणखंधोवरि च कजं, पडिस्सयाउ नीणंतेहिं पुवं पाया नीणेयचा, थंडिलेवि
जतो गामो तत्तो सीसं, दंडधरो वायणारिओ सरावसंपुडे केसराइं गिण्हइ, दुवे कप्पतिप्पत्थं असंसट्ठपाणं | ४निति जो पडिस्सइ अच्छइ सो उच्चारपासवणखेलमत्तए विगिंचइ, वसहिं पमजई, जेण गया तेणेव पहेण न नियत्तियचं, तहा परिठ्ठवणथंडिलं पमज्जिय तत्थ केसरहिं अबुच्छिन्नाए धाराए विवरीओ 'तो' कायद्यो वायणा-| यरिएणं, एयस्स अईओ अमुगो आयरिओ, अमुगो अईओ उज्झाओ, संजईए अमुगा अइआ पवत्तणी तिवि
१८शा हंतिविहेण वोसिरियमेणं' इति वारतिगं भणइ, परिठवियस्स नियत्तंतेहिं पयाहिणा न कायवा । खस्थानादेव |निवर्तितव्यं, परिठविए कप्पमुत्तारित्ता महापारिट्ठावणियावोसिरणत्थं काउस्सग्गं करिंति, नमुक्कारं चिंतित्तु मुहेण भणंति 'तिविहं तिविहेण वोसिरियं ति। तओ पराहुत्तं पंगुरित्ता अहाराइणियक्कम परिहरित्ता तहाणाओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org