________________
कतमां च न मुंचति । संसारी कर्मसंबन्धादवक्रयकुटीमिव ॥२॥ अवक्रयकुटीमिति भाटककुटी, तथा-समस्तलोकाकाशेऽपि, नानारूपैः खकर्मतः।वालाग्रमपि तन्नास्ति, यन्न स्पृष्टं शरीरिभिः॥३॥” अत्र चतुर्गतिकभ्रमणा-18 दिदुःखपरम्पराभावनं योगशास्त्रान्तरश्लोकेभ्योऽवसेयं, विस्तरभिया नात्र लिखितं, तदन्त्यश्लोकश्चायं-"एवं 8 नास्ति सुखं चतुर्गतिजुषामप्यत्र संसारिणां, दुःखं केवलमेव मानसमथो शारीरमत्यायतम् । ज्ञात्वैवं ममतानिरासविधये ध्यायन्ति शुद्धाशया, अश्रान्तं भवभावनां भवभयच्छेदोन्मुखत्वं यदि ॥५॥" एकत्वभावना यथा"एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः, प्रचितानि भवान्तरे ॥१॥ अन्यैस्तेनार्जितं वित्तं, भूयः संभूय भुज्यते। स त्वेको नरककोडे, क्लिश्यते निजकर्मभिः॥२॥" अस्यार्थः तेनैकेनार्जितं महारम्भाद्यै-18 वित्तमन्यैः स्वकीयैः संभूय-मिलित्वा भूयः-पुनः पुनर्भुज्यते-विनियोगः क्रियते, स तु अर्जक एक एव नरकोत्सङ्गे धनार्जनकालप्रचितैः कर्मभिर्वाध्यते ४ । अन्यत्वभावना पुनरेवम्-“यत्रान्यत्वं शरीरस्य, वैसदृश्याच्छरी|रिणः । धनवन्धुसहायानां, तत्रान्यत्वं न दुर्वचम् ॥१॥ यो देहधनबन्धुभ्यो, भिन्नमात्मानमीक्षते। क शोकशङ्कुना तस्य, हन्तातङ्कः प्रतन्यते ?॥२॥" अशुचित्वभावना हीथम्-"रसामुग्मांसमेदोऽस्थिमज्जाशुक्राअवर्चसाम् । अशुचीनां पदं कायः, शुचित्वं तस्य तत्कुतः? ॥१॥ नवस्रोतःस्रवद्विस्ररसनिस्यन्दपिच्छिले । देहेऽपि शौच|संकल्पो, महन्मोहविजृम्भितम् ॥२॥" नवभ्यो नेत्र २ मासा २मुख १पायू १ पस्थेभ्यः, स्रोतोभ्यो निर्गमद्वारेभ्यः स्रवन् विस्रः-आमगन्धिी रसस्तस्य निस्यन्दो-निर्यासस्तेन पिच्छिले-विजले, शेषं सुगम । आश्रवभावना चैवम्
Jain Education in
For Private & Personel Use Only
X
w.jainelibrary.org