________________
cesCA
चरणकरणसप्तती
धर्मसंयमातरो ज्ञेयाः, यतो योगशास्त्रे-"एताश्चारित्रगात्रस्य, जननात् परिपालनात् । संशोधनाच साधूनां, मातरोऽष्टौ अधिकारः प्रकीर्तिताः॥१॥” इति । तथा भाव्यन्त इति भावना:-अनुप्रेक्षाः, अनित्यत्वाशरणत्वसंसारैकत्वान्यत्वाशुचि18त्वाश्रवसंवरनिर्जरालोकस्वभावबोधिसुदुर्लभत्वधर्मखाख्याततारूपा द्वादश, तत्रानित्यभावनैवं-“यत्मातस्तन्न
मध्याहे, यन्मध्याहे न तनिशि । निरीक्ष्यते भवेऽस्मिन् ही, पदार्थानामनित्यता॥१॥शरीरं देहिनां सर्वपुरुषा॥१३१॥ र्थनिवन्धनम् । प्रचण्डपवनोद्भूतघनाघनविनश्वरम् ॥२॥ कल्लोलचपला लक्ष्मीः, सङ्गमाः स्वप्नसन्निभाः। वात्या-18
व्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम् ॥३॥ तथा-ध्यायन्ननित्यतां नित्यं, मृतं पुत्रं न शोचति । नित्यतामहमू-18 ढस्तु, कुड्यभङ्गेऽपि रोदिति ॥४॥ एतच्छरीरधनयौवनबान्धवादि, तावन्न केवलमनित्यमिहासुभाजाम् । विश्वं सचेतनमचेतनमप्यशेषमुत्पत्तिधर्मकमनित्यमुशन्ति सन्तः॥५॥ इत्यनित्यं जगद्वृत्तं, स्थिरचित्तः प्रतिक्षणम् । तृष्णाकृष्णाहिमश्राय, निर्ममत्वाय चिन्तयेत् ॥६॥" अशरणभावना चैवम्-"इन्द्रोपेन्द्रादयोऽप्येते, यन्मृत्योयों|न्ति गोचरम् । अहो तदन्तकातङ्क, कः शरण्यं शरीरिणाम् ॥१॥" शरणे साधुः शरण्यः। तथा "पितुमोतु:खसुातुस्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः, कर्मभिर्यमसद्मनि ॥२॥शोचन्ति खजनानन्तं, नीयमानान् स्वकर्मभिः। नेष्यमाणं न शोचन्ति, स्वात्मानं मूढबुद्धयः॥॥ संसारे दुःखदावाग्निज्वलज्ज्वालाकरालिते। वने मृगार्भकस्येव, शरणं नास्ति देहिनः॥४॥” अथ संसारो-नानायोनिसंचरणं, तद्भावना त्वेवम्-"श्रोत्रियः श्वपचः स्वामी, पत्तिब्रह्मा कृमिश्च सः। संसारनाट्ये नटवत्, संसारी हन्त चेष्टते ॥१॥ न याति कतमां योनि ?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org