________________
धर्मसंग्रह | एवावग्रहानवधारणे विपरिणतिरपि दातुश्चेतसि स्याद्, आत्मनोऽपि चादत्तपरिभोगजनितः कर्मवन्धः स्यादिति महावत अधिकारः तृतीया भावना।धर्म चरन्तीति धार्मिका:समाना:-तुल्याःप्रतिपन्नकशासनाःसाधवस्तेभ्यः पूर्वगृहीतक्षेत्रेभ्योऽव-181
भावनाः ग्रहो मासादिकालमानेन पञ्चक्रोशादिक्षेत्ररूपो याच्यस्तदनुज्ञानाद्धि तत्रासितव्यं, तदनुज्ञातं हि तत्रोपाश्रयादि|
समस्तं गृहणीयाद्, अन्यथा चौर्य स्यादिति चतुर्थी भावना। अनुज्ञापिते-अनुज्ञया स्वीकृते ये अन्नपाने तयोरशनं, ॥१२६॥
सूत्रोक्तेन विधिना प्राशुकमेषणीयं कल्पनीयं च पानान्नमानीयालोचनापूर्व गुरवे निवेद्यानुज्ञातो गुरुणा मण्डल्यामेकको वाऽश्नीयात्, उपलक्षणमेतत् यत्किञ्चिदौघिकौपग्रहिकभेदभिन्नमुपकरणं धर्मसाधनं तत्सर्व गुरुणाऽनुज्ञातं परिभोक्तव्यं, एवं विदधानो नातिक्रामत्यस्तेयव्रतमिति पञ्चमी भावना ३ । अथ चतुर्थवतभावना, यथा"स्त्रीषण्ढपशुमद्वेश्मासनकुख्यान्तरोज्झनात् । सरागस्त्रीकथात्यागात्, प्राग्रतस्मृतिवर्जनात् ॥१॥ स्त्रीरम्याङ्गक्षणस्वाङ्गसंस्कारपरिवर्जनात् । प्रणीतात्यशनत्यागात्, ब्रह्मचर्य तु भावयेत् ॥ २॥” स्त्रियो-देवमानुषभेदाविविधाः, एताश्च सचित्ताः, अचित्तास्तु प्रस्तरलेप्यचित्रकर्मादिनिर्मिताः, षण्ढास्तृतीयवेदोदयवर्तिनो महामोहकर्माणः स्त्रीपुंससेवनाभिरताः, पशवस्तिर्यग्योनिजाः, तत्र गोमहिषीवडवावालेयीअजाऽविकादयः संभाव्यमानमैथुनाः, एभ्यः कृतद्वन्द्वेभ्यो मतुप, स्त्रीषण्डपशुमती च ते वेश्मासने च, वेश्म वसतिः, आसनं संस्तारकादि, ॥१२६॥ कुड्यान्तरं यत्रान्तरस्थेऽपि कुड्यादौ दम्पत्योर्मोहनादिशब्दः श्रूयते, ब्रह्मचर्यभङ्गभयादेषामुज्झनं-त्यागः, इति प्रथमभावना। सरागस्य-मोहोदयवतो या स्त्रीभिः स्त्रीणां वा कथा, सरागाश्च ताः स्त्रियश्च २ ताभिस्तासां वा
Jan Education in
For Private Personal use only
Alwjainelibrary.org