________________
धर्मसंग्रहे | त्वमामकाचित्तेषु न प्रवेष्टव्यं, यानि दानश्राद्धादीनि तेषु एकेनैव गीतार्थसंघाटकेन गुर्वा दिवैयावृत्त्यकरेण विहारसाअधिकारः प्रविष्टव्यं, तेनापि गुरुपाघूर्णिकाद्यर्थ, न तु सर्वदा निष्कारणं च, नच सर्वथाऽप्रवेशोऽपि कार्यः, गोऽदोहनपुष्पान-181
माचारी वचयनदृष्टान्तेन दानप्रवृत्तिविच्छेदात् , तत्रासञ्चयिकं स्थापनाकुलेषु प्रभूतं ज्ञात्वा ग्राह्य, सञ्चयिकं पुनर्लान-|
प्राघूर्णकादिकार्ये महति उत्पन्ने ग्राह्य, महानिबन्धे तु प्रागुक्तकार्यमन्तरापि, परं सान्तरितं, न पुनः प्रत्यहं, इत्येष ॥१५॥
सञ्चयिकग्रहणस्थापवादः। अथापवादस्याप्यपवादो यथा श्राद्धस्य तीव्रा दानरुचिः तद्गृहे विपुलं च द्रव्यं दुर्भिक्षादिकं कालं ग्लानत्वादिकं भावं बालवृद्धादयो वा आप्यायिता भवन्विति च ज्ञात्वा सञ्चयिकस्यापि निरन्तरं ग्रहणं कर्तव्यं, यावच्च दायकभावो न व्यवच्छिद्यते इति संक्षेपतो विहारविधिखरूपम् )।तथा 'महामुनिचरित्राणा'मित्यादि, तथेति धर्मान्तरसमुच्चये महान्तश्च ते मुनयश्च महामुनयः-स्थूलभद्रवज्रखाम्यादयः पूर्वर्षयस्तेषां चरित्राणि-चेष्टितानि तेषां 'मिथः' परस्परं श्रवणं-अन्यसाधुभ्य आकर्णनं 'कथनं च स्वयं व्याख्यानं परेभ्यः अन्वयः प्राग्वत्, अयमर्थः-साधुना प्रत्यहं दिनचर्यारूपाणि स्वाध्यायादिकृत्यान्यनुष्ठेयानि, स्वाध्यायादिश्रान्तेन च सतासंवेगवृद्धिकारिणी आसनाऽचलनादिविधिना महषीणां कथा कार्या, तदुक्तं पञ्चवस्तुके-"सज्झायाइस्संतो,
॥१५॥ तित्थस्स कुलाणुरूवधम्माणं । कुजा कहं जईणं, संवेगविवणिं विहिणा ॥१॥” इति, एवं च क्रियमाणे आत्मनः परेषामपि च स्थिरतादयो गुणाः स्पष्टा एवेति ॥ १२६ ॥ तथा
ग्रहणं कर्त्तव्यं, यानत्वादिकं भावं बालवृद्धादयावा यथा श्राद्धस्य तीवा
OSnapa9a8a999999999292906
Jain Education Inter
For Private & Personel Use Only
Www.jainelibrary.org