SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे | वनाद्वारेणेति, 'पालेमि'त्ति पाठोऽतिरिक्त इव लक्ष्यतेऽतिरूढश्चेत्तदा पालयामि अतिचारेभ्यो रक्षामि इति प्रतिक्रमण अधिकारः व्याख्या, एवं पालितो इत्यपि, 'अनुपालेमि'त्ति अनुपालयामि पौनःपुन्यकरणेन, 'तं धम्मं सद्दहंतो' इत्यादि, व्याख्या तं धर्म श्रद्दधानः प्रतीयन् प्रतिपद्यमानो वा रोचयन् स्पृशन अनुपालयन् । 'तस्स धम्मस्स अब्भुट्टिओमि आरा हणाए विरओमि विराहणाए' तस्य धर्मस्य पूर्वोक्तस्याभ्युत्थितोऽस्मि, आराधनायामाराधनाविषये, विरतोऽस्मि-19 ॥८७॥ निवृत्तोऽस्मि, तस्यैव विराधनायां । एतदेव भेदेनाह-"असंजमं परिआणामि संजमं उवसंपज्जामि, अभं प० बंभं उ०, अकप्पं प० कप्पं उ०, अन्नाणं परि० नाणं उ०, अकिरिअंप० किरिअं उ०, मिच्छत्तं ५० सम्मत्तं उ०, अबोहिं प० बोहिं उ०, अमग्गं प० मग्गं उ०, जं संभरामि जं च न संभरामि जं पडिकमामि जं चन पडिकमामि तस्स सवस्स देवसिअस्स अइआरस्स पडिकमामि समणोऽहं संजयविरयपडिहयपच्चक्खायपा वकम्मे अणिआणो दिद्विसंपन्नो मायामोसविवजिओ" 'असंयम' प्राणातिपातादिरूपं परिजानामीति ज्ञपरिIS ज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्यामीत्यर्थः, तथा-'संयम' प्रागुक्तखरूपं 'उपसंपये' अङ्गीकुर्वे इत्यर्थः, संयमश्चासंयमाने परिहृते स्यात्, प्रधानमसंयमाङ्गं चाब्रह्म, अतस्तत्परिहारार्थमाह-'अबंभ'मित्यादि अब्रह्म-15 बस्त्यनियमलक्षणं तद्विपरीतं ब्रह्म, शेषं पूर्ववत्, असंयमाङ्गत्वादेवाह-अकल्पोऽकृत्यं, कल्पस्तु कृत्यमिति, अक-15 ॥८७॥ ल्पश्चाज्ञानादेव भवति, अतस्तत्परिहारार्थमाह-'अन्नाणं' इत्यादि, अज्ञानं सम्यगज्ञानादन्यत् , ज्ञानं तु भगवद्वचनं, अज्ञानभेदपरिहरणार्यवाह-'अकिरिअं' इत्यादि, अक्रिया नास्तिकवादः, क्रिया सम्यग्वादः, अज्ञानं च Jain Education Intey For Private & Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy