________________
निजाणमग्गति यान्ति तदिति यानं, बाहुलकत्वात्कर्मणि ल्युट्, निरुपम यानं निर्याणं, ईषत्प्रारभाराख्यं मोक्षपदमित्यर्थः, तस्य मार्गों निर्याणमार्गस्तद् , अनेनानियतसिद्धिक्षेत्रप्रतिपादकदुनयनिरासमाह, 'निव्वाणमगगं'ति । निवृतिनिर्वाणं, सकलकर्मक्षयजमात्यन्तिकं सुखमित्यर्थः तस्य मार्ग इति निर्वाणमार्गस्तदु, अनेन च निःसुखदुःखा मुक्तात्मान इतिप्रतिपादनपरदुर्नयनिरासमाह,निगमयन्नाह-'अवितहमविसंधिंसव्वदुक्खपहीणमग्गं ति अवितथं सत्यं, यदि च पौनरुत्त्यशङ्का तदा पूर्वत्र 'सच'न्ति सार्च-सपूजं जगत्पूजास्पदत्वादिति व्याख्येयं, 'अविसन्धि'
अव्यवच्छिन्नं सर्वदा अवरविदेहादि(हे)षु भावात् ,'सर्वदुःखप्रहीणमार्ग'सर्वदुःखपहीणो मोक्षस्तत्कारणमित्यर्थः, || साम्प्रतं परार्थकरणद्वारेणास्य चिन्तामणित्वमुपदर्शयन्नाह-'इत्थं ठिआजीवा सिझंति' इति, अत्र-नैर्ग्रन्थे प्रवचने
स्थिता जीवाः सिद्धयन्तीत्यणिमाद्यतिशयफलं प्राप्नुवन्ति "बुझंति' इति बुध्यन्ते, केवलिनो भवन्ति 'मुच्चन्ति'त्ति मुच्यन्ते भवोपग्राहिकर्मभ्यः, 'परिनिव्वुडन्तित्ति 'परिनिवायंति'त्ति वा परि-समंतान्निर्वान्ति, किमुक्तं भवति ?-'सबदुक्खाणमंतं करेंति'त्ति सर्वदुःखानां शारीरमानसभेदभिन्नानामन्तं-विनाशं कुर्वन्ति । इत्थमभिधायाधुना तु चिन्तामणिकल्पे कर्ममलप्रक्षालनसमर्थसलिलौघं श्रद्धानमाविष्कुर्वन्नाह-तंधम्मं सद्दहामि'त्ति य एष नैर्ग्रन्थप्रावचनलक्षणो धर्म उक्तस्तं धर्म 'श्रद्दधे तथेति प्रत्येमि, सामान्येनाप्येवं स्थादित्यत आह-'पत्तियामित्ति प्रत्येमि प्रतिपद्ये वा प्रीतिकरणद्वारेण, 'रोएमित्ति रोचयामि अभिलषामि, अतिरेकेणासेवनाभिमुखतया, तथा प्रीतिः रुचिश्च भिन्ने एव, यथा कचिद् ध्यादौ प्रीतिसद्भावेऽपि न सर्वदा रुचिः, 'फासेमि'त्ति स्पृशामि, आसे
Jain Education Inter
For Private & Personel Use Only
Onjainelibrary.org