SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥ ९ ॥ excseseo Jain Education Interna I दिनिवेदनमिति । तथा 'विपर्ययलिङ्गसेवे' ति विपर्ययः - प्रकृतिविपरीत भावः स एव मरणसूचकत्वाल्लिङ्गं तस्य सेवा-निषेवणं कार्यं, येन गुर्वादिर्जनः सन्निहितमृत्युरयमित्यवबुध्य प्रव्रज्यामनुजानीते इति । विपर्ययलिङ्गानि तेषु स्वयमेवाऽबुध्यमानेषु किं कृत्यमित्याह -“दैवज्ञैस्तथा तथा निवेदनमिति” देवज्ञैः - निमित्तशास्त्रपाठकैस्तथा तथा| तेन तेन निमित्तशास्त्रपाठादिरूपेणोपायेन निवेदनं - गुर्वादिज्ञापनं विपर्ययलिङ्गानामेव कार्यमिति । नन्वेवं प्रव्रज्याप्रतिपत्तावपि को गुणः स्यादित्याशङ्कयाह-'न धर्मे माये'ति न-नैव धर्मे साध्ये माया क्रियमाणा माया - वञ्चना भवति, परमार्थतोऽमायात्वात् तस्याः । एतदपि कुत इत्याह-'उभयहितमेतदिति उभयस्य - खस्य गुरुजनस्य च हितं श्रेयोरूपं एतत्-एवं प्रव्रज्याविधौ मायाकरणं, एतत्फलभूतायाः प्रव्रज्यायाः खपरोपकार (रि) त्वात्, पठ्यते च "अमायोऽपि हि भावेन, माय्येव तु भवेत्क्वचित्। पश्येत् खपरयोर्यत्र, सानुबन्धं हितोदयम् | १|" इत्यलं प्रसङ्गेन । प्रकृतमनुसरामः । अथेत्थमपि कृते तं विना गुर्वादिजनो निर्वाहमलभमानो न तं प्रव्रज्यार्थमनुजानीते तदा किं विधेयमित्याह- 'वृत्त्युपजीवन' मिति वृत्तिः तस्य जीविका निर्वाह इतियावत् तस्या उपायः - शतसहस्रादिद्रव्या दिसमर्पणं तस्य समर्थनं विधानं येन प्रत्रजितेऽपि तस्मिन्नसौ न सीदति, एवं च कृते कृतज्ञता (करुणा) भवति, करुणा च मार्गप्रभावनावीजं, ततस्तेनानुज्ञातः प्रव्रजेदिति । अथैवमपि न तं मोमसावुत्सहते तदा यत्कर्त्तव्यं | तदाह-'ग्लानावि' त्यादि ग्लानस्य - तथाविधव्याधिबाधावशेन ग्लानिमागतस्य गुर्वादेर्लोकस्य ओषधादेर्दृष्टान्तादौषधस्य, आदिशब्दात्खनिर्वाहस्य च ग्रहस्तस्य गवेषणमपि ओषधादीत्युच्यते, ततो ग्लानौषधाद्येव दृष्टान्तस्त For Private & Personal Use Only प्रत्रजनो पाया:प्रव्रज्यावि धिश्च ॥ ९ ॥ www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy