SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ संलेख अधिकारः ॥१७॥ याहिँवि कहिंवि । एयाइ पायमूलं, आमरणतं न मोत्तवं ॥१॥ण य पडिकूलेयत्वं, वयणं गुरुणीए नाणरासीए । एव गिहवासचाओ, जं सफलो होइ तुम्हाणं ॥२॥” १४५॥ व्यावर्णिता सप्रपञ्चं गणाद्यनुज्ञा, साम्प्रतं |शेषसापेक्षयतिधर्मप्रस्तावनाय तत्पालनकालमाह___ विधिना गुर्वनुज्ञातगण्यादिपदपालनम् । तावद्यावच्च चरमकालो न स्यादुपस्थितः ॥ १४६ ॥ गुरुणा-अनुज्ञाचार्येणाऽनुज्ञातानि दत्तानीत्यर्थः, यानि गण्यादिपदानि आचार्योपाध्यायप्रवर्तकस्थविरगणाव-| च्छेदकप्रवर्त्तिन्यादिस्थानानि, तेषां पालनं-सत्पालनं 'तावत्' तत्कालावधि भवतीतिशेषः, तमेवाह-यावत् यत्कालावधिना 'चरमकाल' प्रान्तसमयः 'उपस्थितः' संप्राप्तो न स्यात्' न भवेत् , अन्तकालप्राप्तिं यावद्गण्यादि-1॥ पदपालनमिति भावः ॥ १४६ ॥ अथ चरमकालोपस्थितौ किं कर्त्तव्यमित्याहउपस्थितेऽथ तस्मिंस्तु, सम्यग्संलेखनाकृतिः। सा चोत्कृष्टादिभेदेन, त्रिविधा गदिता जिनैः ॥१४७॥ 'अर्थ' गण्यादिपदपालनानन्तरं 'तस्मिन्' चरमकाले 'उपस्थिते' संप्राप्ते तुशब्दो विशेषणार्थः 'सम्यग'। वक्ष्यमाणविधिना संलिख्यन्ते कशीक्रियन्ते देहकषायादयो यया सा संलेखना-तपःक्रिया तस्याः 'कृतिः करणं सापेक्षयतिधर्मो भवतीति संवन्धः, यद्यपि सर्वैव तपःक्रिया कषायादिसंलेखनात्मिका भवति तथाऽप्यत्र चरमकाले देहत्यागाय विशिष्टा सा गृह्यते इति भावः । गण्यादिपदपालनानन्तरं यतीनामभ्युद्यतविहा-18 ॥१७१॥ Jan Education inte For Private Personel Use Only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy