________________
संलेख
अधिकारः
॥१७॥
याहिँवि कहिंवि । एयाइ पायमूलं, आमरणतं न मोत्तवं ॥१॥ण य पडिकूलेयत्वं, वयणं गुरुणीए नाणरासीए । एव गिहवासचाओ, जं सफलो होइ तुम्हाणं ॥२॥” १४५॥ व्यावर्णिता सप्रपञ्चं गणाद्यनुज्ञा, साम्प्रतं |शेषसापेक्षयतिधर्मप्रस्तावनाय तत्पालनकालमाह___ विधिना गुर्वनुज्ञातगण्यादिपदपालनम् । तावद्यावच्च चरमकालो न स्यादुपस्थितः ॥ १४६ ॥
गुरुणा-अनुज्ञाचार्येणाऽनुज्ञातानि दत्तानीत्यर्थः, यानि गण्यादिपदानि आचार्योपाध्यायप्रवर्तकस्थविरगणाव-| च्छेदकप्रवर्त्तिन्यादिस्थानानि, तेषां पालनं-सत्पालनं 'तावत्' तत्कालावधि भवतीतिशेषः, तमेवाह-यावत् यत्कालावधिना 'चरमकाल' प्रान्तसमयः 'उपस्थितः' संप्राप्तो न स्यात्' न भवेत् , अन्तकालप्राप्तिं यावद्गण्यादि-1॥ पदपालनमिति भावः ॥ १४६ ॥ अथ चरमकालोपस्थितौ किं कर्त्तव्यमित्याहउपस्थितेऽथ तस्मिंस्तु, सम्यग्संलेखनाकृतिः। सा चोत्कृष्टादिभेदेन, त्रिविधा गदिता जिनैः ॥१४७॥
'अर्थ' गण्यादिपदपालनानन्तरं 'तस्मिन्' चरमकाले 'उपस्थिते' संप्राप्ते तुशब्दो विशेषणार्थः 'सम्यग'। वक्ष्यमाणविधिना संलिख्यन्ते कशीक्रियन्ते देहकषायादयो यया सा संलेखना-तपःक्रिया तस्याः 'कृतिः करणं सापेक्षयतिधर्मो भवतीति संवन्धः, यद्यपि सर्वैव तपःक्रिया कषायादिसंलेखनात्मिका भवति तथाऽप्यत्र चरमकाले देहत्यागाय विशिष्टा सा गृह्यते इति भावः । गण्यादिपदपालनानन्तरं यतीनामभ्युद्यतविहा-18
॥१७१॥
Jan Education inte
For Private Personel Use Only