SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे तो पौरुष्यां निर्गच्छति, यद्यतिप्रभाते पर्यटति तदा मासलघु भद्रकमान्तकृताश्च दोषा भवन्तीति ] 'आवस्स-1 कृतउपअधिकारः एत्ति आवश्यक:-कायिकादिव्युत्सर्गरूपस्तं कृत्वा भिक्षार्थ याति, अन्यथा मार्गे कुर्वत उड्डाहः ३, 'संघाडग'- योगे भि त्ति-ससंघाटकेन हिण्डनीयं, न त्वेकाकिना, तथा सति ख्यादिकृता दोषाः स्पष्टा एव । [ एकाकित्त्वभवनकार- क्षाटना एणानि तु बृहत्कल्पे एवमुक्तानि, तथाहि-"गारविए काहीए, माइल्ले अलस लुद्ध निद्धम्मे । दुल्लह अत्ताहिहिअ,18 काकित्वे | अमणुन्ने या असंघाडो॥१॥” व्याख्या-गारविको-लब्धिसंपन्नोऽहमित्येवंगर्वोपेतः, अत्र चेयं भावना-संघाटके हेतवः रत्नाधिकोऽलब्धिमान् अवमरत्नाधिकस्तु लब्धिसम्पन्नस्ततोऽसौ अग्रणीभूय भिक्षामुत्पादयति,प्रतिश्रयमागतयोश्च तयो रत्नाधिको मण्डलीस्थविरेण भण्यते-ज्येष्ठार्य ! मुश्च प्रतिग्रह, ततोऽवमरत्नाधिकः खलब्धिगर्वितश्चिन्तयतियन्मया खलब्धिसामर्थ्येनेदं भक्तादिकमुत्पादितम्, इदानीमस्य रत्नाधिकः प्रभुरभूत् , येनास्य पार्श्वे प्रतिग्रहो याच्यते इति कषायितः सन्नेकाकीभवति । काथिक:-कथाकथनैकनिष्ठः, स च द्वितीयेन वार्यमाण एकाकीभवति । मायावान् भद्रकं भद्रकं भुक्त्वा शेषमानयन्नेकाकी स्यात् । अलसश्चिरगोचरचर्याभ्रमणभग्नः । लुब्धस्तु दध्यादिविकृतीरवभाषमाणः पृथगेवाटति । निर्धर्मा पुनरनेषयन् जिघृक्षुः। 'दुल्लह'त्ति दुर्लभभिक्षे काले एकाकित्वमुपसम्पद्यते । आत्मार्थिकः-आत्मलब्धिकः, खखलब्धिसामर्थ्येनैवोत्पादितमहं गृह्णामीत्येकाकीभवति । ॥३५॥ अमनोज्ञः-सर्वेषामप्यनिष्टः कलहकारकत्वात् असावप्येकाकी पर्यटतीति, एषां च सर्वेषामेकाकित्त्वप्रत्ययं प्रायश्चित्तिमिति ] ४ । 'उवगरण'त्ति० भिक्षामटता किं सर्वमुपकरणं ग्राह्यमाहोखित् खल्पमिति ?, तत्रोत्सर्गतः सर्वमु INI in Education International For Private Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy