________________
धर्मसंग्रहे तो पौरुष्यां निर्गच्छति, यद्यतिप्रभाते पर्यटति तदा मासलघु भद्रकमान्तकृताश्च दोषा भवन्तीति ] 'आवस्स-1 कृतउपअधिकारः एत्ति आवश्यक:-कायिकादिव्युत्सर्गरूपस्तं कृत्वा भिक्षार्थ याति, अन्यथा मार्गे कुर्वत उड्डाहः ३, 'संघाडग'- योगे भि
त्ति-ससंघाटकेन हिण्डनीयं, न त्वेकाकिना, तथा सति ख्यादिकृता दोषाः स्पष्टा एव । [ एकाकित्त्वभवनकार- क्षाटना एणानि तु बृहत्कल्पे एवमुक्तानि, तथाहि-"गारविए काहीए, माइल्ले अलस लुद्ध निद्धम्मे । दुल्लह अत्ताहिहिअ,18 काकित्वे | अमणुन्ने या असंघाडो॥१॥” व्याख्या-गारविको-लब्धिसंपन्नोऽहमित्येवंगर्वोपेतः, अत्र चेयं भावना-संघाटके हेतवः रत्नाधिकोऽलब्धिमान् अवमरत्नाधिकस्तु लब्धिसम्पन्नस्ततोऽसौ अग्रणीभूय भिक्षामुत्पादयति,प्रतिश्रयमागतयोश्च तयो रत्नाधिको मण्डलीस्थविरेण भण्यते-ज्येष्ठार्य ! मुश्च प्रतिग्रह, ततोऽवमरत्नाधिकः खलब्धिगर्वितश्चिन्तयतियन्मया खलब्धिसामर्थ्येनेदं भक्तादिकमुत्पादितम्, इदानीमस्य रत्नाधिकः प्रभुरभूत् , येनास्य पार्श्वे प्रतिग्रहो याच्यते इति कषायितः सन्नेकाकीभवति । काथिक:-कथाकथनैकनिष्ठः, स च द्वितीयेन वार्यमाण एकाकीभवति । मायावान् भद्रकं भद्रकं भुक्त्वा शेषमानयन्नेकाकी स्यात् । अलसश्चिरगोचरचर्याभ्रमणभग्नः । लुब्धस्तु दध्यादिविकृतीरवभाषमाणः पृथगेवाटति । निर्धर्मा पुनरनेषयन् जिघृक्षुः। 'दुल्लह'त्ति दुर्लभभिक्षे काले एकाकित्वमुपसम्पद्यते । आत्मार्थिकः-आत्मलब्धिकः, खखलब्धिसामर्थ्येनैवोत्पादितमहं गृह्णामीत्येकाकीभवति । ॥३५॥
अमनोज्ञः-सर्वेषामप्यनिष्टः कलहकारकत्वात् असावप्येकाकी पर्यटतीति, एषां च सर्वेषामेकाकित्त्वप्रत्ययं प्रायश्चित्तिमिति ] ४ । 'उवगरण'त्ति० भिक्षामटता किं सर्वमुपकरणं ग्राह्यमाहोखित् खल्पमिति ?, तत्रोत्सर्गतः सर्वमु
INI in Education International
For Private Personel Use Only
www.jainelibrary.org