________________
93e
धर्मसंग्रहे| न तूपस्थापनामात्रेण, यतः साऽभव्यानामपि स्यात्, सफला चेयं, छद्मस्थगुरूणामाज्ञाऽऽराधनात्, प्रायस्तद्विधेर्मु-19॥ गच्छवाअधिकारः क्तिफलत्वादयं नियमः, अन्यथा सामायिकमात्रतोऽनन्ताः सिद्धाः, इत्ययमफलः स्यात्, असदपि चैतच्चरणं सफलं
विधिना गच्छवासादिना जातमनेकेषां गोविन्दवाचकादीनां पश्चात्, तस्माच्चारित्र एव यत्नः कार्यः, ज्ञानदर्शन
योरपि तत्त्वदृष्ट्या फलमेतदेव चारित्रं, अतस्तद्विना ते अफले, तदाहु:-"निच्छयणयस्स चरणायविघाए णाण॥१५६॥
दसणवहोवि । ववहारस्स उ चरणे, हयंमि भयणा उ सेसाणं ॥१॥” इति । ननु 'सिझंति चरणरहिया, दंस णरहिआ ण सिझंती' त्यागमात्, सूत्रे दर्शनस्य प्राधान्यं श्रूयते तत्कथमेतत् ? इतिचेन्न, दीनारस्य विशिष्टसं-12 पदुत्पत्ताविवान्तरालिकचारित्रकार्यसंपादनेन सिद्धिहेतुतया दर्शनप्राधान्यव्यवस्थितेः, अत एव भावमङ्गीकृत्य क्रमभवनममीषामुक्तमागमे-"संमत्तंमि अ लद्धे, पलिअपहुत्तेण सावओ हुज्जा।चरणोवसमखयाणं, सागरसंखतरा हंति ॥१॥ एवं अप्परिवडिए, संमत्ते देवमणुअजम्मेसुं । अण्णयरसेढिवजं, एगभवेणं तु सवाणि ॥२॥" तस्माचरणाभावे न मोक्ष इति भावचरणं प्रतीत्य व्यवस्थितमिति। द्रव्यचरणप्रतिपत्तौ तु भजना, सोमेश्वरादीना-18 मन्तकृत्केवलिनामभावात्, तेषामपि भावचरणमन्तकृत्केवलित्वफलप्रदं भवान्तरीयद्रव्यचरणपूर्वमेव, उत्तमत्वात्, तादृशचरमशरीरत्वस्याऽनेकभवाभ्यस्तकुशलयोगसाध्यत्वात्, दुर्विजयो हि मोहोऽनेकभवैरेव जीयत ६ इति, मरुदेव्यादीनां त्वतथाभाव आश्चर्यभूतत्वादविरुद्धो, दशानामितरोपलक्षणत्वात् , तदुक्तं पञ्चवस्तुके-"णणु
ह(य)मिहं पढिअं, सत्वं उवलक्खणाइ एअंतु। अच्छेरगभूअंति(अ), भणि अंपि अणवरयं ॥१॥” इति
Jain Education Intel
For Private
Personel Use Only
jainelibrary.org