________________
औं नमो आयरियाणं औं नमो उवज्झायाणं औं नमो लोए सवसाहूर्ण औं नमो ओहिजिणाणं औँ नमो परमोहिजिणाणं औं नमो सघोहिजिणाणं औं नमो अणंतोहिजिणाणं औं नमो अरहओ भगवओ महावीरस्स सिज्झउ। मे भगवई महई महाविजा वीरे धीरे महावीर जयवीरे सेणवीरे वद्धमाणवीरे जए विजए जयंते अपराजिए
अणिहए औं ह्रीं स्वाहा"। उवयारो चउत्थेण साहिजइ, पवज्जोवट्ठावणागणिजोगपइहाउत्तमट्ठपडिवत्तिमाइएसु | कजेसु सत्तवाराए जविआए गंधुक्खेवे कए नित्थारगपारगा होति पूआसक्कारारिहा अ इति । प्रवत्तेकस्थविर-19॥ गणावच्छेदका अप्येवमेव,नवरमेतेषु निषद्यान क्रियते, मन्त्रः पुनर्वर्द्धमानविद्या, साचेयम्-"औं नमो अरिहंताणं औं नमो सिद्धाणं औं नमो आयरिआणं औं नमो उवज्झायाणं औं नमो लोए सबसाहणं औं नमो अरहओ भगवओ महइमहावीरवद्धमाणसामिस्स सिज्झउ मे भगवई महइ महाविजा वीरे वीरे महावीरे जयवीरे सेणवीरे वद्धमाणवीरे जए विजए जयंते अपराजिए अणिहए औं ह्रीं ठः ठः (8.)स्वाहा” इति। एते पश्चापि पदस्था अवमरत्नाधिका अपि सर्वसाधूनां पर्यायज्येष्ठानां वंदनाहाः “एए ओमावि वंदिजंतित्ति आगमवचनप्रामाण्यात्, किञ्च-"तत्थ न कप्पइ वासो,गुणागरा जत्थ नत्थि गच्छंमी। आयरिअउवज्झाए पवित्ती थेरे अ रायणिए ॥१॥" त्ति । गच्छस्यापि चैतैरेव प्रामाण्यं, यतो दिनचर्यायाम्-"सो किंगच्छो भन्नइ,जत्थ न विजंति पंच वरपुरिसा। आयरिअ उवज्झाया, पवत्ति थेरा गणावच्छा ॥१॥” इति । उपाध्यायादिपदानुज्ञा कीदृशानां क्रियते इति तद्योग्यगुणानाह-'तेष्वि'त्यादि, तेषूपाध्यायपदादिषु गीतार्थत्वगुणः 'तुल्यः' साधारणः, चखायेपि पदानि
Jain Education Intern
For Private & Personel Use Only
N
w.jainelibrary.org