SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ॥१६९॥ तासां खलब्धेरवश्यं भावात्, परिणते वयसि चैतस्याचरणात्, पात्रे च लघुत्वदोषाणामप्यभावात्, यदुक्तं 8 गणाधनुसपरपक्षं पञ्चवस्तुके-"केई ण होइ सलद्धी, वइणीणं गुरुपरिक्खिअंतासिं । जं सबमेव पायं, लहुसगदोसाय णिअमेणं ॥१॥तं च ण सिस्सिणिगाओ उचिए विसयंमि होइ उ सलद्धी। काला (परिण्णा) हिं तहा, पत्तंमि न लहुस्सदोसावि ॥१॥"त्ति । जातसमाप्तविभाषा चासां बहुतरदोषसंभवात् सूत्रानुसारेण द्विगुणादिरूपाधिका । कर्त्तव्या, यदुक्तं तत्रैव-"जायसमत्तविभासा, बहुतरदोसा हमासि कायव्वा । सुत्ताणुसारओ खलु अहिगाइ कर्य पसंगेण ॥१॥” इति ॥ १४०॥ इत्युक्तोऽनुयोगगणानुज्ञारूप: सप्रपश्च: सापेक्षयतिधमे । साम्प्रतं शेषपदानुज्ञामतिदिशन्नाह उपाध्यायपदादीनामप्यनुज्ञैवमेव च । गीतार्थत्वगुणस्तुल्यस्तेषु व्यक्त्या त्वमी क्रमात् ॥१४१॥ | उप-समीपे एत्याधीयते शिष्यैर्यस्मात्स उपाध्यायस्तस्य पद-स्थानं, आदिशब्दात् प्रवर्तकस्थविरगणावच्छेदक-18 पदग्रहः, तेषां, न केवलमाचार्यपदस्थेत्यपिशब्दार्थः, 'अनुज्ञा' अनुमतिः 'एवं' गणानुज्ञावदेव ज्ञेया, साऽप्यु ॥१६॥ भयोः सापेक्षयतिधर्मो भवतीति सम्बन्धः, 'चः' समुच्चये, अयं भावः-उपाध्यायत्वादिषु चतुष्वपि पदेषु विधिः सर्वो गणानुज्ञोक्त एव द्रष्टव्यः, नवरमुपाध्यायपदे शिष्यस्य निषद्या क्रियते, तथा नन्दिभणनानंतरं लग्नवेलायां दक्षिणकर्णे मंत्रश्चायं वृद्धवर्द्धमानविद्यालक्षणो वारत्रयं कथ्यते "औं नमो अरिहंताणं औं नमो सिद्धाणं Jain Education Internationa For Private & Personel Use Only POR www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy