SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ - कर्तव्यं, वर्षासु पुनरुपधेब वासासु । अगणीतेणभएण पदकान्त, अधरणे | secesesesedeseseseaeseseserce वध्यते पात्रकमनिक्षिप्तं क्रियत इति ?, उच्यते, 'अगणी'त्ति अग्निभयात् स्तेनभयात् दण्डिकक्षोभाचैतदेवं क्रिय-15 ते, दण्डिकाश्च राजानः, कस्मिन् पुनः काले एतदेवं क्रियत इत्याह-ऋतुबद्धे' शीतोष्णकालयोः, तत्र पात्रकध-18 रणमुपधेश्च बन्धनं कर्त्तव्यं, वर्षासु पुनरुपधेरबन्धनं 'ठवणत्ति पात्रकस्थापनं एकदेशे स्थाप्यत इत्यर्थः । व्याख्या भाष्यकृदेवाह-रयताण भाणधरणा, उउबद्ध निक्खिवेज वासासु । अगणीतेणभएण व, रायक्खोभे विराहणया ॥१॥" रजस्त्राणस्य भाजनस्य च धरणं-अनिक्षेपणं ऋतुबद्ध कार्यम् , वर्षासु पुनर्निक्षिपेदेकान्ते, अधरणे दोषानाह-अग्निस्तेनभयेन राजक्षोभे वा मा भूदाकुलस्य गृह्णतः पलिमन्थेन सँयमात्मविराधना । “परिगलमाणो हीरिज डहणं भेओ तहेव छक्काया। गुत्तो (मूढो) व सयं डज्झे, हीरिज व जं च तेण विणा ॥१॥" अग्न्यादिक्षोभे निर्गच्छत आकुलस्य उपधिरबद्धो हि परिगलति, परिगलमानश्च केनचिदपहियते दह्येत वाऽबद्धः सन् ? यावद्गृह्यते, भेदो विनाशो वा आकुलस्य निर्गच्छतोऽनासन्नं पात्रं गृह्णतो भवेत् , ततश्च षट्कायविराधना भवति, पात्रकस्यापि, 'गुत्तो (मूढो) वसयं डझे'त्ति मूढोवा उपधिपात्रग्रहणे खयं दह्येत, स्तेनकसंक्षोभे च तद्ग्रहणे चाक्षेपेण स्तेनकैरपि हियते, यच्च तेन विना-उपधिपात्रकादिना विना भवति संयमात्मविराधनं तत्तदवस्थमे-1| वेति । वर्षासु पुनरुपधिन बध्यते, पात्रकाणि निक्षिप्यन्ते, तत्र कारणमाह-"वासासु नत्थि अग्गी, णेव य तेणा उ दंडिआ सत्था । तेण अबंधणठवणा, एवं पडिलेहणा पाए ॥१॥" वर्षासु नास्त्यग्निर्जलबाहुल्येन, नैव स्तेना अपि, निःसरणोपायाभावात्, दण्डिकाः स्वस्थाः चलनसामग्र्यभावेन, येन कारणेनैवं तेनाबन्धनमुपधेः Jain Education inte For Private & Personel Use Only IOw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy