SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ श्रीधर्म श्रीमदभयदेवपादाः श्रीमतो द्रोणाचार्यानमि, एतदेव भवभीरतादिसद्गुणाढ्यताचिह्नं यद् मा भूद् स्वग्रन्थपाठपीनप्रज्ञानां भवभ्रमः सूत्र- संग्रहः विरोधविषमिश्रिततया बोधाभासेनेति, सूत्रसिद्धं चैतत् , यतो न निःशङ्कमिव ब्रूयात् शङ्काऽर्ह, तथाच ये केचन सूत्रविरुद्धं स्वीयमज्ञानमेव मूर्तिमद् प्रन्थद्वारा विस्तारयंति अन्यैरशोधयित्वा ते गतिं कामधिगन्तारस्तन्नर्ते सर्वज्ञादिकमवसातुं शक्यमितरैः, अलमप्रस्तुतेन, महोपा-18 प्रस्तावना ध्यायास्तु ग्रन्थमेनं पूर्वर्षिग्रन्थानुसारिणमप्यतियत्नेन शोधयित्वा अन्यान्यग्रन्थान योजयित्वा चाविर्भावयामासुः, तदेतत् प्रस्तुतग्रन्थरत्नप्रशस्तौ 'तर्कप्रमाणनयमुख्यविवेचनेन, प्रोद्रोधितादिममुनिश्रुतकेवलित्वाः । चक्रुर्यशोविजयवाचकराजिमुख्या, अन्थेऽत्र मय्युपकृतिं परिशोधनायैः [किल योजनाद्ये ] ॥२॥ दर्शनात् स्पष्टमेवोन्नीयते, तच्चास्माभिः [] चिह्नयुतं कृतं, अन्यच्च श्रीमद्विजयदेवसूरीणां श्रीमद्विजयानन्दसूरीणां चाभूद्वैमनस्यं पारम्पर्यगमिति किंवदन्त्यपि प्रन्थस्यास्य समीक्षणात् अवभासिष्यते निर्मूला, यतः मानविजयोपाध्यायाः | श्रीमदानन्दसूरिपारम्पर्यानुसारिणः श्रीमन्यायाचाास्तु श्रीमद्विजयदेवानुसारिणः, ततो विभाव्यमेतत् प्रशस्तिगतमविरोधेनासितव्यं | सुकरमेवोभयानुगानामपि । किंच संग्रहशब्दाङ्कितता सान्वर्था कुर्वतां प्रस्तुतसद्भन्थस्य महाशयानां यद्यपि न किञ्चित् स्वकीयमतिवैभवविस्पन्दितं तथापि योजकस्तत्र दुर्लभ' इति न्यायसमर्थनं यथावच्चक्रुः पूज्याः, एतद्न्थगताभिधेयपर्यालोचनयेदं स्पष्टमेवावगमपथमायास्यति शास्त्रायासवतां सहसेत्यनुमिमीमहे । विशेषेण वीक्षणीयाश्चमे पदार्थाः पटूनां पाटवस्मृतिदायकाः १ धर्मलक्षणे तावत् वचनाद्यनुष्ठानमित्यादिश्लोकं विवेचयद्भिः सार्वत्रिक संस्कृतं लक्षणं यतो न स्यात् प्रीत्यनुष्ठानादिष्वव्यात्यादि ( पृष्ठे ३) ॥१॥ २ न्यायसंपन्नविभवताप्रभृतीनां शास्त्रेषु साक्षादनवलोकनात् कथं विधेयता ? तदभावे च कथं मार्गानुसारिगुणत्वमित्याशय दोषता-8 नवलब्धशिष्टत्वानां शिष्टानामाचारविषयतया तेषामुन्नयनेन पारमर्षानुसारिता ध्वनितेषां ( पृष्ठे १२-१२) Seeeeeeeeeeeeeeeeeeeeeee नुसारिणः श्रीमन्यायाचदात्यपि प्रन्थस्यास्य समीक्षणात् अवत, अन्यच्च श्रीमद्विजयदेवमणा शोध Jain Education inte For Private & Personel Use Only ainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy