SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ॥३॥ वडम्भाः पृष्ठतोऽग्रतो निर्गतशरीराः, एकपार्श्वहीनाश्च कुब्जाः। १३ तथा 'श्राद्धः' श्रद्धावान्, दीक्षितस्यापि प्रव्रज्याश्रद्धारहितस्य अङ्गारमर्दकादेरिव त्याज्यत्वात् १४ । 'चः' पुनः 'स्थिरः' प्रारब्धकार्यस्थापान्तराल एव न परि- या अनः त्यागकारी, [अस्थिरस्य प्रतिज्ञाततपोऽभिग्रहादिधर्मकृत्यानिर्वहणात्] १५। तथा 'समुपसंपन्नः' समिति-सम्य ४८ ग्वृत्त्या सर्वथाऽऽत्मसमर्पणरूपया उपसंपन्नः-सामीप्यमागतः पूर्वोक्तसकलगुणगणभावेऽपि असमुपसंपन्नस्य || प्रव्रज्याऽसिद्धेरिति १६ । अत्र च प्रव्रज्याईगुणप्रतिपादनेन तत्प्रतिपक्षभूताः तदयोग्यतारूपा दोषा अपि परमार्थत उक्ता एव, ते चामी समययाऽष्टचत्वारिंशत्-"वाले वुड्ढे नपुंसे अ, कीवे जड्डे अ वाहिए। तेणे रायावगारी अ. उम्मत्ते अ अदंसणे ॥१॥ दासे दुढे अ मूढे अ, ऋणत्ते जंगिए इअ । ओबद्धए अ भयए, सेहनिप्फेडिआइ अ॥२॥ इअ अट्ठारसभेआ, पुरिसस्स तहित्थिआइ एचेव । गुव्विणि सबालवच्छा दुन्नि इमे हुंति अन्नेवि ॥॥" व्याख्या-जन्मत आरभ्याष्टौ वर्षाणि यावद्वालोऽत्राभिधीयते, स च न दीक्षां प्रतिपद्यते, वर्षाष्टकादधो वर्त-12 मानस्य सर्वस्यापि तथास्वाभाव्यादेशतः सर्वतो वा विरतिप्रतिपत्तेरभावात्, उक्तं च-"एएसि वयपमाणं अट्ठसमाउत्ति वीअरागेहिं । भणि जहन्नयं खलु उक्कोसो अणवगल्लोत्ति ॥१॥” उत्कृष्टं वयाप्रमाणं अनवकल्प इत्यनत्यन्तवृद्ध इति । अन्ये तु गर्भाष्टमवर्षस्यापि दीक्षां मन्यन्ते, यदुक्तं निशीथचूर्णी-"आदेसेण वा गन्भट्ठ-18 मस्स दिक्खत्ति" ननु भगवद्वज्रवामिना व्यभिचारः ?, 'छम्मासि छसु जयं, माऊऍ समनिअं वंदे' इति सूत्रप्रामाण्याद्, इति चेत्सत्यं, तस्य कादाचित्कतयाऽदोषत्वात्, उक्तं च पञ्चवस्तुके-"तदधो परिभवखेत्तं न JainEducation inteal For Private Personal use only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy