________________
धर्मसंग्रहे अधिकारः
॥३॥
वडम्भाः पृष्ठतोऽग्रतो निर्गतशरीराः, एकपार्श्वहीनाश्च कुब्जाः। १३ तथा 'श्राद्धः' श्रद्धावान्, दीक्षितस्यापि
प्रव्रज्याश्रद्धारहितस्य अङ्गारमर्दकादेरिव त्याज्यत्वात् १४ । 'चः' पुनः 'स्थिरः' प्रारब्धकार्यस्थापान्तराल एव न परि- या अनः त्यागकारी, [अस्थिरस्य प्रतिज्ञाततपोऽभिग्रहादिधर्मकृत्यानिर्वहणात्] १५। तथा 'समुपसंपन्नः' समिति-सम्य
४८ ग्वृत्त्या सर्वथाऽऽत्मसमर्पणरूपया उपसंपन्नः-सामीप्यमागतः पूर्वोक्तसकलगुणगणभावेऽपि असमुपसंपन्नस्य || प्रव्रज्याऽसिद्धेरिति १६ । अत्र च प्रव्रज्याईगुणप्रतिपादनेन तत्प्रतिपक्षभूताः तदयोग्यतारूपा दोषा अपि परमार्थत उक्ता एव, ते चामी समययाऽष्टचत्वारिंशत्-"वाले वुड्ढे नपुंसे अ, कीवे जड्डे अ वाहिए। तेणे रायावगारी अ. उम्मत्ते अ अदंसणे ॥१॥ दासे दुढे अ मूढे अ, ऋणत्ते जंगिए इअ । ओबद्धए अ भयए, सेहनिप्फेडिआइ अ॥२॥ इअ अट्ठारसभेआ, पुरिसस्स तहित्थिआइ एचेव । गुव्विणि सबालवच्छा दुन्नि इमे हुंति अन्नेवि ॥॥" व्याख्या-जन्मत आरभ्याष्टौ वर्षाणि यावद्वालोऽत्राभिधीयते, स च न दीक्षां प्रतिपद्यते, वर्षाष्टकादधो वर्त-12 मानस्य सर्वस्यापि तथास्वाभाव्यादेशतः सर्वतो वा विरतिप्रतिपत्तेरभावात्, उक्तं च-"एएसि वयपमाणं अट्ठसमाउत्ति वीअरागेहिं । भणि जहन्नयं खलु उक्कोसो अणवगल्लोत्ति ॥१॥” उत्कृष्टं वयाप्रमाणं अनवकल्प इत्यनत्यन्तवृद्ध इति । अन्ये तु गर्भाष्टमवर्षस्यापि दीक्षां मन्यन्ते, यदुक्तं निशीथचूर्णी-"आदेसेण वा गन्भट्ठ-18 मस्स दिक्खत्ति" ननु भगवद्वज्रवामिना व्यभिचारः ?, 'छम्मासि छसु जयं, माऊऍ समनिअं वंदे' इति सूत्रप्रामाण्याद्, इति चेत्सत्यं, तस्य कादाचित्कतयाऽदोषत्वात्, उक्तं च पञ्चवस्तुके-"तदधो परिभवखेत्तं न
JainEducation inteal
For Private Personal use only