SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ मुपैति, गर्भे वसत्यै नरवीर ! लोकः । ततःप्रभृत्यस्खलितप्रयाणः, स प्रत्यहं मृत्युसमीपमेति ॥१॥".नरवीर इति व्यासेन युधिष्ठिरसंबोधनमिति । 'चः' पुनः 'अस्य' मरणस्य 'दारुणो विपाकः' अतिरौद्रः परिभवः, कस्माखेतोः ?-'सर्वचेष्टानिवर्तनात् सर्वासां चेष्टानां-हिताहितप्राप्तिपरिहारार्थानां क्रियाणां निवर्त्तनात्-उपरमात्, 'इति' 'अमुना दुर्लभं मानुषं जन्मेत्यादि 'दारुणश्च विपाकोऽस्येति पर्यन्तप्रकारेण 'खत एवं' स्वभावेनैव 'हि' निश्चये 'विज्ञातसंसारनैर्गुण्यः' विज्ञात-अवबुद्धं संसारस्य-प्रसिद्धस्य नैर्गुण्यं-निःसारता येन स तथा [संसारसारताभावितचित्तस्य विषयतृष्णाऽनुपरमात् ] ५। 'तत एव' संसारनैगुण्यज्ञानादेव 'तद्विरक्तः' संसारनिविष्णः, अनिर्विण्णस्य मधुबिन्दुकाखादकादेरिव दुस्त्यजत्वात् संसारस्य ६। तथा 'मन्दकषायभाक अल्पकषायवान्, तथाविधो हि खस्य परस्य च क्रोधानुबन्धमपनयन्नासादयत्येव योग्यतां ७ । ७६। तथा 'अल्पः' प्रतनुः 'हास्यादिविकृतिः' हास्यादिनोकषायविकारो यस्य स तथा, बहुहास्यादेरनर्थदण्डरूपत्वात्, तस्य च गृहिणामपि निषिद्धत्वात् ८॥ तथा कृतं जानातीति कृतज्ञः, [अकृतज्ञस्य लोकेऽप्यतिगहणीयत्वात् ]९। तथा 'विनयान्वितो' विनयवान् धर्मस्य विनयमूलत्वात् १० । 'च' पुनः 'नृपादीनां राजामात्यप्रभृतीनां 'सम्मतो' बहुमतः, राजादिविरोधिनो हि प्रवाजने प्रत्युतानर्थसम्भवात् ११। तथा 'अद्रोही' कस्याप्यवञ्चकः १२। तथा 'सुन्दराङ्गभृत्' रुचिरशरीरधारकः, अविनष्टदेहावयव इत्यर्थः, विनष्टावयवस्य दीक्षानहत्वाद्यतः-हत्थे पाए कन्ने नासा उढे विवजिआ चेव । वामण वडंभ खुज्जा पङ्गुल कुंटा य काणा य ॥१॥” वामना हीनहस्तपादाद्यवयवा Jan Education inte For Private Personal Use Only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy