SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ All धर्मसंग्रह सपर्यायाः साधवः दृष्टाः, सामा० जवाबलक्षयादेकत्रवासिनः, वस० नवकल्पविहारवन्तः, अत एव ग्रामाद-10 यतिप्रतिअधिकारः नन्तरो ग्रामः अनुग्रामः तं दूइ०-गच्छन्तः, वाशब्दाः समुच्चये, एतेषु मध्ये इति गम्यं, रात्निका आचार्याः, क्रमणे पा संपु०-संप्रश्नयन्ति, मया वन्दिताः सन्तो भवतां कुशलवार्ता इति, अवमरात्निकाः भवतःप्रतीत्य लघुतरपर्याया क्षिकक्षा आचार्या एव वन्दन्ते, भवतः कुशलादि तु प्रश्नयन्त्येव, आर्यकाः सामान्यसाधवो वन्दन्ते, एवं आर्यिकाः सा- मणं ॥१०३॥ ध्व्यः, श्रावकाः श्राविकाच, तथाऽहमपि निःशल्यो निष्कषायः तान् वन्दे, यूयमपि वन्दध्वं, एवं शिष्येणोक्तः गुरुः प्राह-अहमपि तानि युष्मद्वन्दितानि चैत्यानि वन्दे, अन्ये भणन्ति-'अहमवि वन्दावेमि चेइआई' इति पाठः, अहमपि वन्दापयामि चैत्यादि(नि) यथा-अमुकनगरे युष्मत्कृते चैत्यानि नतानि तानि यूयमपि वंदध्वमिति २॥ तत आत्मानं निवेदयितुकामा भणन्ति-"इच्छामिखमासमणो! उवडिओऽहं तुब्भण्हं संतिअं अहाकप्पं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अक्खरं वा पयं वागाहं वा सिलोगं वा (सलोगद्ध वा) अहूं वा हे वा पसिणं वा वागरणं वा तुम्भेहिं चिअत्ते(ण) दिन्नं मए अविणएण पडिच्छिअंतस्स मिच्छामिदुक्कडं ॥ 'आयरिअसंति' इति गुरुवचनं । इच्छामि वक्ष्यमाणं उपस्थितोऽहं, आत्मनिवेदनाय इति गम्यं, युष्माकं सत्कंयुष्मदीयमिदं सर्वं यदस्मत्परिभोग्यं यथाकल्पं-कल्पानतिक्रान्तं स्थविरकल्पोचितं कल्पनीयमित्यर्थः, वस्त्रादि ॥१०॥ प्रतीतं नवरं पादप्रोञ्छनं-रजोहरणं, 'अटुं वेति' अर्थः सूत्रस्याभिधेयः प्राकृतत्वान्नपुंसकनिर्देशः, पण्डिताभिमानी परोमाननिग्रहाय यत्प्रश्नयति व्याकरणं तदुत्तरं, वाशब्दाः समुच्चयार्थाः, एवं वस्त्रादिनिवेदनद्वारेणात्मानं निवेद्य Join Education Intel For Private Personal Use Only Brainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy