SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥१७४॥ Jain Education Inter वीरागेहिं ॥ १ ॥” तथा “निष्फाइआ य सीसा, गच्छो परिपालिओ महाभागो । अब्भुज्जुओ विहारो, अहवा अब्भुजुअं मरणं ॥ २ ॥” इति । सव्याघातं तु सत्यप्यायुषि समुपजातव्याधिविधुरस्य सिंहाद्यभिभवादुत्पन्न - | महावेदनस्य वा ज्ञातोपक्रमस्य गीतार्थस्य भवति, यतः - "सीहाईहऽ भिभूओ, पाओवगमं करेइ थिरचित्तो । आउंमि पहुप्पंते, विआणिउं णवरि गीअत्थो ॥ १ ॥ 'विआणिउं' इति विज्ञायोपक्रममिति । एतच्च द्विविधमपि चतुर्दशपूर्विभिः समं व्युच्छिन्नं, यदुक्तम्- "पढमंमि अ संघयणे, वहंते सेलकुड्डुसामाणा । तेसिंपि अ वोच्छेओ, चउद्दसपुद्दीण वोच्छेए ॥ १ ॥” इति पादपोपगमनखरूपं । तथा इङ्गिनीमरणं चेष्टावतां परिमितचेष्टासहितानां सर्वाहारत्यागाद्भवति, अयं भावः अस्य प्रतिपत्ता तेनैव क्रमेणायुषः परिहाणिमवबुध्य तादृशसंहननाभावात्पादपोपगमनं कर्त्तुमशक्तः स्तोककालं जीवितानुसारेण संलेखनां कृत्वा प्रव्रज्याकालादारभ्य च विकटनां दत्त्वा चतुर्विधाहारं नियमात् प्रत्याख्याति, तथाविध एव च स्थण्डिले एकाकी छायात उष्णं उष्णतश्च छायां संक्रामन्निंगितदेशे सचेष्टः सम्यग्ध्यानपरायणः प्राणान् जहाति, अयं च परकृतपरिकर्मरहितः, स्वयं तु करोति, उक्तं च- " उवत्तइ परिअत्तर, काइअमाईसु होइ उ विभासा । किञ्चपि अप्पणु चिअ, जुज्जह णिअमेण धिइब - लिओ ॥ १ ॥” इति इङ्गिनीखरूपं । तथा सर्वस्य चतुर्विधस्य वा - अथवा त्रिविधस्य पानकरहितस्याहारस्य परि| त्यागाद्-वर्जनाद्धेतोर्भक्तपरिज्ञाख्यं भक्तपरिज्ञानामकमुक्तलक्षणं मरणं भवेत् - स्यादिति क्रियाऽन्वयः । तच्च केषां भवतीत्याह- 'सपरिकर्मणां' वैयावृत्त्यसहितानां, परिकर्म च स्वकृतमिङ्गिनीमरणेऽप्यस्तीत्यत आह-'द्विधेति' द्वाभ्यां For Private & Personal Use Only त्रिविधं अनशन ॥१७४॥ v.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy