________________
धर्मसंग्रहे अधिकारः
३
॥१७४॥
Jain Education Inter
वीरागेहिं ॥ १ ॥” तथा “निष्फाइआ य सीसा, गच्छो परिपालिओ महाभागो । अब्भुज्जुओ विहारो, अहवा अब्भुजुअं मरणं ॥ २ ॥” इति । सव्याघातं तु सत्यप्यायुषि समुपजातव्याधिविधुरस्य सिंहाद्यभिभवादुत्पन्न - | महावेदनस्य वा ज्ञातोपक्रमस्य गीतार्थस्य भवति, यतः - "सीहाईहऽ भिभूओ, पाओवगमं करेइ थिरचित्तो । आउंमि पहुप्पंते, विआणिउं णवरि गीअत्थो ॥ १ ॥ 'विआणिउं' इति विज्ञायोपक्रममिति । एतच्च द्विविधमपि चतुर्दशपूर्विभिः समं व्युच्छिन्नं, यदुक्तम्- "पढमंमि अ संघयणे, वहंते सेलकुड्डुसामाणा । तेसिंपि अ वोच्छेओ, चउद्दसपुद्दीण वोच्छेए ॥ १ ॥” इति पादपोपगमनखरूपं । तथा इङ्गिनीमरणं चेष्टावतां परिमितचेष्टासहितानां सर्वाहारत्यागाद्भवति, अयं भावः अस्य प्रतिपत्ता तेनैव क्रमेणायुषः परिहाणिमवबुध्य तादृशसंहननाभावात्पादपोपगमनं कर्त्तुमशक्तः स्तोककालं जीवितानुसारेण संलेखनां कृत्वा प्रव्रज्याकालादारभ्य च विकटनां दत्त्वा चतुर्विधाहारं नियमात् प्रत्याख्याति, तथाविध एव च स्थण्डिले एकाकी छायात उष्णं उष्णतश्च छायां संक्रामन्निंगितदेशे सचेष्टः सम्यग्ध्यानपरायणः प्राणान् जहाति, अयं च परकृतपरिकर्मरहितः, स्वयं तु करोति, उक्तं च- " उवत्तइ परिअत्तर, काइअमाईसु होइ उ विभासा । किञ्चपि अप्पणु चिअ, जुज्जह णिअमेण धिइब - लिओ ॥ १ ॥” इति इङ्गिनीखरूपं । तथा सर्वस्य चतुर्विधस्य वा - अथवा त्रिविधस्य पानकरहितस्याहारस्य परि| त्यागाद्-वर्जनाद्धेतोर्भक्तपरिज्ञाख्यं भक्तपरिज्ञानामकमुक्तलक्षणं मरणं भवेत् - स्यादिति क्रियाऽन्वयः । तच्च केषां भवतीत्याह- 'सपरिकर्मणां' वैयावृत्त्यसहितानां, परिकर्म च स्वकृतमिङ्गिनीमरणेऽप्यस्तीत्यत आह-'द्विधेति' द्वाभ्यां
For Private & Personal Use Only
त्रिविधं अनशन
॥१७४॥
v.jainelibrary.org