SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ॥११५॥ | अविदिन्नं खलु परोग्गहाईसु । चिहित्तु निसीइत्तु व, तइअवयरक्खणट्ठाए ॥१॥” 'परोग्गहाइसुत्ति परावग्र- उपसंपदहादिषु इति गृहस्थोपसंपत् । इत्युक्ता चक्रवत्पतिपदं भ्रमन्तीति चक्रवालविषया दशविधा सामाचारी । एत-18 धिकारः त्सेवकानां च महाफलं, यतः-"एवं सामायारिं, गँजंता चरणकरणमाउत्ता। साहू खवंति कम्मं, अणेगभवसंचिअमणंतं ॥१॥” प्रवचनसारोद्धारे तु-प्रकारान्तरेणापि दशधा चक्रवालसामाचारी प्रोक्ता, तथाहि“पडिलेहणापमजणभिक्खायरिलोअभुंजणा चेव । पत्तगधुवणविआरे थंडिलआवस्सयाईआ ॥१॥” एतद्ध्याख्यानं तु ओघसामाचार्या गतप्रायमेवेति, इदानीं पविभागसामाचार्याः प्रस्तावः, सा च कल्पव्यवहाररूपा बहुविस्तरा, खरूपमात्रं तु प्रदश्यते-भेद' इत्यादि श्लोकोत्तरार्द्ध, उत्सर्गापवादयोरुक्तलक्षणयोर्यो भेदः स पदविभागः स्यात् । पदयोरुत्सर्गापवादयोर्विभागो-विभजनमिति व्युत्पत्तेः, 'तुः' विशेषणार्थः। तद्विवेकश्च कल्पव्यवहारादौ प्रसिद्ध इति तत एव ज्ञेयः । इह च सम्यगुत्सर्गापवादभेदनियोगरूपा पदविभागसामाचारीत्यर्थः । तन्निमित्तमालोचनाशुद्ध्यादिकं चोपस्थापनाधिकारानन्तरं प्रदर्शयिष्यत इति ॥ १०५॥ अथैवं त्रिविध-18 सामाचारीमाराधयत उपस्थापनालक्षणचारित्रान्तरयोग्यतां दर्शयन्नाह ॥११५॥ एवमाराधयन् सामाचारी सर्वात्मना यतिः । भवेदुपस्थापनार्हः, सा च कार्या यथाविधि ॥ ३५॥ 'एवं' अमुना प्रदर्शितप्रकारेण 'सामाचारी' उक्तखरूपां 'सर्वात्मना' सकलप्रयत्नेन अखण्डामित्यर्थः, 'आरा Jain Education Interational For Private Personal Use Only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy