________________
धर्मसंग्रहे अधिकारः
॥११५॥
| अविदिन्नं खलु परोग्गहाईसु । चिहित्तु निसीइत्तु व, तइअवयरक्खणट्ठाए ॥१॥” 'परोग्गहाइसुत्ति परावग्र- उपसंपदहादिषु इति गृहस्थोपसंपत् । इत्युक्ता चक्रवत्पतिपदं भ्रमन्तीति चक्रवालविषया दशविधा सामाचारी । एत-18
धिकारः त्सेवकानां च महाफलं, यतः-"एवं सामायारिं, गँजंता चरणकरणमाउत्ता। साहू खवंति कम्मं, अणेगभवसंचिअमणंतं ॥१॥” प्रवचनसारोद्धारे तु-प्रकारान्तरेणापि दशधा चक्रवालसामाचारी प्रोक्ता, तथाहि“पडिलेहणापमजणभिक्खायरिलोअभुंजणा चेव । पत्तगधुवणविआरे थंडिलआवस्सयाईआ ॥१॥” एतद्ध्याख्यानं तु ओघसामाचार्या गतप्रायमेवेति, इदानीं पविभागसामाचार्याः प्रस्तावः, सा च कल्पव्यवहाररूपा बहुविस्तरा, खरूपमात्रं तु प्रदश्यते-भेद' इत्यादि श्लोकोत्तरार्द्ध, उत्सर्गापवादयोरुक्तलक्षणयोर्यो भेदः स पदविभागः स्यात् । पदयोरुत्सर्गापवादयोर्विभागो-विभजनमिति व्युत्पत्तेः, 'तुः' विशेषणार्थः। तद्विवेकश्च कल्पव्यवहारादौ प्रसिद्ध इति तत एव ज्ञेयः । इह च सम्यगुत्सर्गापवादभेदनियोगरूपा पदविभागसामाचारीत्यर्थः । तन्निमित्तमालोचनाशुद्ध्यादिकं चोपस्थापनाधिकारानन्तरं प्रदर्शयिष्यत इति ॥ १०५॥ अथैवं त्रिविध-18 सामाचारीमाराधयत उपस्थापनालक्षणचारित्रान्तरयोग्यतां दर्शयन्नाह
॥११५॥ एवमाराधयन् सामाचारी सर्वात्मना यतिः । भवेदुपस्थापनार्हः, सा च कार्या यथाविधि ॥ ३५॥ 'एवं' अमुना प्रदर्शितप्रकारेण 'सामाचारी' उक्तखरूपां 'सर्वात्मना' सकलप्रयत्नेन अखण्डामित्यर्थः, 'आरा
Jain Education Interational
For Private
Personal Use Only