________________
गृह्यते भक्तशेषदेयद्रव्यैश्चात्तौ तु वसादितगतः साधुभिर्न या
विशेषः । दधिक्षीरतक्रतीमनादिलिप्तं हस्तपात्रादिलेपकारित्वादुत्सर्गतः साधुभिर्न ग्राह्यं, अलेपकृदल्लचनकायेव । ग्राह्यं, पुष्टकारणे तु लेपकृदपि कल्पते, योगशास्त्रवृत्तौ तु वसादिना लिप्तमित्युक्तं । अत्र च संसृष्टासंसृष्टहस्तसंसृष्टासंसृष्टमात्रकसावशेषनिरवशेषदेयद्रव्यैश्च त्रिभिः पदैरष्टौ भङ्गाः । स्थापना यथा सं० ह० सं० मा० साद्र १ तत्र विषमभङ्गेषु गृह्यते भक्तादि, न समेषु, अयं भावः-संसृष्टयोरसंसृष्टयोर्वापि [सं० ह० सं० मा० निद्र २
|संह० सं०मा० सा०द्र३|| हस्तमात्रयोन पश्चात्कर्मसम्भवः, किं तर्हि ? द्रव्यनिरवशेषताप्रतिनियतः, सावशेषे | सं० ० सं० मा० निद्रा द्रव्ये तु पुनः परिवेषणसंभवान्न पश्चात्कर्मसंभव इति विषमेषु कल्पते ९। घृतादि
सं०मा० सा०
ह० सं०मा०नि०द्र छईयन् यद्ददाति तच्छर्दितं, छर्यमाने च घृतादौ तत्रस्थस्यागन्तुकस्य वा जन्तोमेधु-सं० सं० मा साद्र बिन्दूदाहरणेन विराधनासंभवात् १० । इत्युक्ता दश ग्रहणषणादोषाः। संमिलि-सं० ह० सं० मा० नि० द्र ताश्च द्विचत्वारिंशद्भवन्ति इति । पिण्डविशुद्धिश्च सङ्केपेण भण्यमाना नवसु कोटीषु अन्तर्भवति, ताश्चेत्थम्न खयं हन्ति न च क्रीणाति न च पचति इति त्रयं एवं कारणानुमतिभ्यामपीति नवभिर्विभागैः सवोपि पिण्डविशुद्धिः संगृह्यते, यदुक्तम्-"पिंडेसणा य सवा, संखित्ता अवतरइ नवसु कोडीसुं। न हणइ न किणइ पयई कारावणअणुमईहिं वा ॥१॥” एवं च सकलदोषरहितं पिण्डं गृह्णातीति ग्रहणैषणा, इयं चैकादशभिद्वारैरनुगन्तव्या, तथा चोक्तमोघनियुक्तौ-"ठाणे अ १ दायए चेव २, गमणे ३ गहणा ४ऽऽगमे ५। पत्ते ६ परिअत्त ७ पडिए अ८ गुरुअं९तिहा १० भावे ॥१॥" व्याख्या-पिण्डग्रहणं कुर्वता स्थानत्रयं परिहरणीय,
Jain Education in
For Private & Personel Use Only
Chiw.jainelibrary.org