SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ O धर्मसंग्रह || काकी भवति तमाचार्यो धर्मकथया प्रज्ञापयति यदुत तवैवानुग्रहोऽयं यत् त्वदीयलब्धेरुपष्टम्भेन यतयः18|| कृतउपअधिकारपदा खाध्यायादि कुर्वन्ति, इत्येवं कायिकमायाव्यलसलुब्धनिर्धर्माणां प्रज्ञापना कर्त्तव्या। यत्र च पर्यटतां एकैव || योगे भि भिक्षा द्वयोरपि लभ्यते न च कालः पयोप्यते इति भिक्षादौलभ्ये एकाकिन एव हिण्डन्ते । अथ च सर्व एव क्षाटनाएखग्गूडा आत्मलब्धिका भवितुमिच्छन्ति तदाऽऽचार्यस्तानिषिध्य प्रियधर्मा आत्मलब्धिको भवति तस्यानुजा- काकित्वे नाति, ततश्चैवमेकाकी भवति । [यः पुनरमनोज्ञः स मनोज्ञैरन्यैः साधुभिः समं संयोज्य प्रेष्यते । यदि सर्वेऽपि हेतवः नेच्छन्ति ततः परित्यजनीयः, अथ स एवैकः कलहकरणलक्षणस्तस्य दोषः, अपरे निर्लोभत्वादयो बहवो गुणाः एषणाशुद्धौ चातीव दृढता ततो न परित्यक्तव्यः ] तत्र च स्त्रिया उपद्रवे धर्मकथया प्रबोध्य मायया वा| वश्चयित्वापि प्रणश्यति, तथापि प्रनंष्टुमशक्तो म्रियत एवेति । एवं श्वाद्युपद्रवेष्वपि यथासम्भवं भाव्यमिति तुर्ये यतना ४, उपकरणे यतना तूक्तैव ५, तथा ग्लानाद्यर्थ त्वरितं गतोऽनाभोगेन वा तदा मात्रकाग्रहणम् , अथवा तल्लिप्तं भवति तदेति षष्ठे यतना ६, एवमुपयोगकायोत्सर्गेऽनाभोगादिना यतना ७, यस्य योग इति तु कर्त्तव्य एवान्यथा स्तन्यमेवेति ८ । अथैनं प्रागुक्तविधिं सत्यापयित्वा श्रीगौतमनामस्मरणपूर्व प्रवहनाडिपादं प्रथममुत्पाव्य दण्डाग्रं भूमावलगयन् भिक्षार्थ खग्रामे हिण्डते, यदुक्तं दिनचर्यायाम्-"आवस्सि भणित्ता, गुरुणा भणिमि भवह उवउत्ता । सिरिगोअमं सरित्ता, सणि उक्खिविअ तो दंडं ॥१॥ वायवहनाडिवा पायं, पढम उप्पाडिऊण वञ्चिज्जा । धरणिअलग्गं दंडं, धरिज जा लब्भए भिक्खा ॥२॥" अथवा समीपस्थ-18 Jain Education inten For Private Personal use only R.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy