________________
O
धर्मसंग्रह || काकी भवति तमाचार्यो धर्मकथया प्रज्ञापयति यदुत तवैवानुग्रहोऽयं यत् त्वदीयलब्धेरुपष्टम्भेन यतयः18|| कृतउपअधिकारपदा खाध्यायादि कुर्वन्ति, इत्येवं कायिकमायाव्यलसलुब्धनिर्धर्माणां प्रज्ञापना कर्त्तव्या। यत्र च पर्यटतां एकैव || योगे भि
भिक्षा द्वयोरपि लभ्यते न च कालः पयोप्यते इति भिक्षादौलभ्ये एकाकिन एव हिण्डन्ते । अथ च सर्व एव क्षाटनाएखग्गूडा आत्मलब्धिका भवितुमिच्छन्ति तदाऽऽचार्यस्तानिषिध्य प्रियधर्मा आत्मलब्धिको भवति तस्यानुजा- काकित्वे नाति, ततश्चैवमेकाकी भवति । [यः पुनरमनोज्ञः स मनोज्ञैरन्यैः साधुभिः समं संयोज्य प्रेष्यते । यदि सर्वेऽपि हेतवः नेच्छन्ति ततः परित्यजनीयः, अथ स एवैकः कलहकरणलक्षणस्तस्य दोषः, अपरे निर्लोभत्वादयो बहवो गुणाः एषणाशुद्धौ चातीव दृढता ततो न परित्यक्तव्यः ] तत्र च स्त्रिया उपद्रवे धर्मकथया प्रबोध्य मायया वा| वश्चयित्वापि प्रणश्यति, तथापि प्रनंष्टुमशक्तो म्रियत एवेति । एवं श्वाद्युपद्रवेष्वपि यथासम्भवं भाव्यमिति तुर्ये यतना ४, उपकरणे यतना तूक्तैव ५, तथा ग्लानाद्यर्थ त्वरितं गतोऽनाभोगेन वा तदा मात्रकाग्रहणम् , अथवा तल्लिप्तं भवति तदेति षष्ठे यतना ६, एवमुपयोगकायोत्सर्गेऽनाभोगादिना यतना ७, यस्य योग इति तु कर्त्तव्य एवान्यथा स्तन्यमेवेति ८ । अथैनं प्रागुक्तविधिं सत्यापयित्वा श्रीगौतमनामस्मरणपूर्व प्रवहनाडिपादं प्रथममुत्पाव्य दण्डाग्रं भूमावलगयन् भिक्षार्थ खग्रामे हिण्डते, यदुक्तं दिनचर्यायाम्-"आवस्सि भणित्ता, गुरुणा भणिमि भवह उवउत्ता । सिरिगोअमं सरित्ता, सणि उक्खिविअ तो दंडं ॥१॥ वायवहनाडिवा पायं, पढम उप्पाडिऊण वञ्चिज्जा । धरणिअलग्गं दंडं, धरिज जा लब्भए भिक्खा ॥२॥" अथवा समीपस्थ-18
Jain Education inten
For Private Personal use only
R.jainelibrary.org