________________
उपधिप्र
नया
धर्मसंग्रहे | वामपाश्वे च बीटकप्रतिबद्धा परिधीयते, यदुक्तम्-"छायइ अणुकुईए, उरोरुहे कंचुओ असीविअओ। एमेव अधिकारः1% य उक्कच्छिअ, सा नवरं दाहिणे पासे ॥१॥” इति । वैकक्षिका चोत्कक्षिकाविपरीतः पहो भवति वामपार्श्व-18
परिधानविशेषः, स च कञ्चकमुत्कक्षिकां चाच्छादयन् वामपार्श्वे परिधीयते, यतः पूर्वार्द्धम्-"वेकच्छिआ उ
| पट्टो कंचुअमुक्कच्छिअंच छाएइ" इति ८-९। सङ्घाट्यश्वोपरि भोगाय चतस्रो भवन्ति, एका द्विहस्ता पृथुत्वेन, द्वे ॥६४॥
त्रिहस्ते, एका चतुर्हस्ता चेति, दैर्येण चतस्रोऽपि सार्द्धहस्तत्रयप्रमाणा चतुर्हस्ता वा, तत्र द्विहस्तविस्तृतोपा-1 श्रये भवति, न तां विहाय प्रकटदेहया कदाचिदासितव्यमिति भावः। ये च द्वे त्रिहस्तविस्तृते स्तः, तयोरेका भिक्षार्थ, एका चोचारे भवति, चतुर्हस्तविस्तृता च व्याख्यानावसरे भवति, तत्र हि संयतीभिरूवा॑भिरेव स्था-1 तव्यं, ततस्तावत्यैवानिषण्णायाः प्रच्छादनं भवतीति भावः, चतस्रोऽपि गणनयैकमेव रूपं, युगपद् परिभोगा-15 भावात् , यतः अपरार्द्धम्-"संघाडीओ चउरो, तत्थ दुहत्था [य] उवसयंमि ॥१॥दोण्णि तिहत्थायामा, भिक्ख-1 हा एग एग उच्चारे । ओसरणे चउहत्था, णिसन्नपच्छायणा मसिणा ॥२॥” इति १० । स्कंधकरणी च चतुर्हस्ता विस्तरदैाभ्यां समचतुरस्रा प्रावरणस्य वातविधूतस्य रक्षणार्थं चतुष्पुटीकृत्य स्कन्धे ध्रियते, सैव च रूपवत्याः कुडभनिमित्तं कुब्जकरण्यपि क्रियते, पृष्ठप्रदेशे स्कन्धादधः संवर्तितया मसृणवस्त्रपकेनोत्कक्षिकावैकक्षिकानिबद्धया विरूपतापादनाय कुडभं विधीयत इतिभावः, तदुक्तम्-"खंधकरणी उ चउहत्थवित्थडा वायविहुअरक्वट्ठा । खुज्जकरणी उ कीरइ रूववईणं कुडहहेऊ ५॥” इति ११॥ अयं चार्यकाणामप्युपधिः प्राग्वत्रि
॥६४॥
Jan Education in
For Private Personal use only
4)Sr.jainelibrary.org