SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ उपधिप्र नया धर्मसंग्रहे | वामपाश्वे च बीटकप्रतिबद्धा परिधीयते, यदुक्तम्-"छायइ अणुकुईए, उरोरुहे कंचुओ असीविअओ। एमेव अधिकारः1% य उक्कच्छिअ, सा नवरं दाहिणे पासे ॥१॥” इति । वैकक्षिका चोत्कक्षिकाविपरीतः पहो भवति वामपार्श्व-18 परिधानविशेषः, स च कञ्चकमुत्कक्षिकां चाच्छादयन् वामपार्श्वे परिधीयते, यतः पूर्वार्द्धम्-"वेकच्छिआ उ | पट्टो कंचुअमुक्कच्छिअंच छाएइ" इति ८-९। सङ्घाट्यश्वोपरि भोगाय चतस्रो भवन्ति, एका द्विहस्ता पृथुत्वेन, द्वे ॥६४॥ त्रिहस्ते, एका चतुर्हस्ता चेति, दैर्येण चतस्रोऽपि सार्द्धहस्तत्रयप्रमाणा चतुर्हस्ता वा, तत्र द्विहस्तविस्तृतोपा-1 श्रये भवति, न तां विहाय प्रकटदेहया कदाचिदासितव्यमिति भावः। ये च द्वे त्रिहस्तविस्तृते स्तः, तयोरेका भिक्षार्थ, एका चोचारे भवति, चतुर्हस्तविस्तृता च व्याख्यानावसरे भवति, तत्र हि संयतीभिरूवा॑भिरेव स्था-1 तव्यं, ततस्तावत्यैवानिषण्णायाः प्रच्छादनं भवतीति भावः, चतस्रोऽपि गणनयैकमेव रूपं, युगपद् परिभोगा-15 भावात् , यतः अपरार्द्धम्-"संघाडीओ चउरो, तत्थ दुहत्था [य] उवसयंमि ॥१॥दोण्णि तिहत्थायामा, भिक्ख-1 हा एग एग उच्चारे । ओसरणे चउहत्था, णिसन्नपच्छायणा मसिणा ॥२॥” इति १० । स्कंधकरणी च चतुर्हस्ता विस्तरदैाभ्यां समचतुरस्रा प्रावरणस्य वातविधूतस्य रक्षणार्थं चतुष्पुटीकृत्य स्कन्धे ध्रियते, सैव च रूपवत्याः कुडभनिमित्तं कुब्जकरण्यपि क्रियते, पृष्ठप्रदेशे स्कन्धादधः संवर्तितया मसृणवस्त्रपकेनोत्कक्षिकावैकक्षिकानिबद्धया विरूपतापादनाय कुडभं विधीयत इतिभावः, तदुक्तम्-"खंधकरणी उ चउहत्थवित्थडा वायविहुअरक्वट्ठा । खुज्जकरणी उ कीरइ रूववईणं कुडहहेऊ ५॥” इति ११॥ अयं चार्यकाणामप्युपधिः प्राग्वत्रि ॥६४॥ Jan Education in For Private Personal use only 4)Sr.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy