SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे १६ अचेतनं पेषयन्त्याश्चापि गृह्यते, यदि सचित्तं पूर्व प्रक्षिप्तं तपिष्टम् , अन्यदद्यापि न प्रक्षिप्यते, साधुश्च | पिण्डग्रहअधिकारः तत्रावसरे प्राप्तस्ततस्तस्या गृह्यते इत्यर्थः एवं भर्जयन्त्यामपि यतना भुञ्जानाया अपि हस्ताद्गृह्यते यद्यद्यापि णे स्थाना न विद्यालयति भाजनगृहीतं भक्तमिति १७ स्थूलं कर्त्तयन्त्याश्च हस्ताद्गृह्यते तत्कर्त्तने निष्ठीवनलेपाभा- दीन्येका वात् १८ लोटयन्त्याश्चापि पेषयन्तीव यतना १९ पिञ्जयन्त्या अपि हस्ताद्गृह्यते, यद्यसौ अशौचवादिनी। दश द्वा॥४४॥ भवति, तस्या हस्तप्रक्षालनाभावात् २० । इत्युक्तो दातृविषयोऽपवादः। अथ मूलद्वारगाथोक्तं गमनद्वार, तत्र राणि गमनं भिक्षाग्रहणार्थ दातुरभ्यन्तरप्रवेशः, तच्च साधुना निरीक्षणीयं, यतोऽयतनया गमनं कुर्वन् दाता भुवि षडपि कायान् उपरि वृक्षशाखादीन तिर्यग बालादीन संघट्यतीति साधोः संयमविराधना, दातुश्च सर्पादिद॥ शनेनात्मविराधना भवतीति तस्माद्भिक्षा न ग्राह्या ३ तथा ग्रहणं-ग्रहणस्थानं यस्मात् स्थानात् भिक्षा दात्रा दानार्थं गृह्यते तत्साधुना निरीक्षणीयं, यदि च नीचारेण वा पिहितकपाटेन वा दातृशरीरादिरुद्धद्वारेण वा भिक्षाग्रहणस्थानं न द्रष्टुं शक्यं तदोत्सर्गतो भिक्षा न ग्राह्या, अपवादतस्तु ग्रहणस्थानेऽदृष्टे स्थविरकल्पिक:16 श्रोत्रादीन्द्रियैरुपयुक्रे, तत्र च हस्तस्य पात्रस्य वा धावने जलस्य फलफलितिशब्दं शृणोति, गन्धेन च कुलि स्य त्रीन्द्रियादेमर्दनं जानाति, यत्र गन्धस्तत्र रसोऽपीति रसेन जानाति, स्पर्शनेनोदकबिन्दुलगनाजानाति, चक्षुषा तु गमनागमने प्राप्तस्य च द्रव्यस्य भाजनस्य हस्तस्य वा मा भूदुदकसंस्पृष्टं इति जानाति, ततश्च पुर:-12 कर्मादिशङ्काऽभावे गृह्णाति । ४ । तथा आगमनं भिक्षां गृहीत्वा साध्वभिमुखं दातुर्ग्रहाभ्यन्तरान्निर्गमस्तदपि Jain Education Indalata For Private Personel Use Only |Suw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy