SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे || तत एकैकसिक्थहान्या, यावच्चान्ते एकमेव सिक्थं भुते, यथा दीपे समकालं तैलवर्तिक्षयो भवति तथा शरी-18 संलेखना अधिकारः18 रायुषोरपि समकं क्षयः स्यादितिहेतोः, अपरं च इह द्वादशवर्षस्य पर्यन्तवर्तिनश्चतुरो मासान् यावदेकान्तरित तैलगण्डूषं चिरकालमसौ मुखे धार्यते, ततः श्लेष्ममल्लके भस्ममध्ये प्रक्षिप्य मुखमुष्णोदकेन शोधयति, यदि पुनस्तैलगन्षविधिःन कार्यते तदा रूक्षत्वाद्वातेन मुखयन्त्रमीलनसंभवे पर्यन्तसमये नमस्कारमुच्चारयितुं न ॥१७२॥ शनोतीति । तदेवमनयाऽऽनुपूर्व्या क्रमेण द्वादशवार्षिकी उत्कृष्टा संलेखना, मध्यमा तु पूर्वोक्तप्रकारेण द्वादशभिर्मासैः, जघन्या च द्वादशभिः पक्षः परिभावनीया, वर्षस्थाने मासान् पक्षांश्च स्थापयित्वा तपोविधिःप्रागिव निरवशेष उभयत्रापि परिभावनीयः, यदुक्तम्-"चत्तारि विचित्ताई विगईणिजूहिआणि चत्तारि। |संवच्छरण दोन्नि उ, एगंतरिअंच आयामं ॥१॥णाइविगिट्ठो अ तवो, छम्मासे परिमिअं च आयामं । अन्नेवि अ छम्मासा, होइ विगिटुंतवोकम्मं ॥२॥ वासं कोडीसहिअं, आयामं तहय आणुपुबीए । संघयणा-18 दणुरूवं, एत्तो अद्धाइ निअमेणं ॥३॥” देहे असंलिखिते सति सहसा क्षिप्यमाणैर्मासादिभिः धातुभिः शरीरि-1880 णश्चरमकाले आर्तध्यानं जायते, विधिना तु स्तोकं स्तोकं क्षिप्यमाणैर्द्धातुभिर्तिध्यानं भवविटपिबीजभूतं 8 भवतीति युक्तैव संलेखना। अत्राह परः-ननु आत्मपरोभयगतेति त्रिविधातिपातक्रिया बहुशोऽनिष्टफलदार ॥१७२॥ सूत्रे भणितेत्यात्मवधनिमित्तमेषा संलेखना समभाववृत्तेर्यतिजनस्य कथं युज्यते? इति, अत्रोच्यते, सत्यं, त्रिविधातिपातक्रियेति, नत्वेषात्मवधनिमित्ता, तल्लक्षणविरहात्, तल्लक्षणं च 'प्रमादयोगानियमाद्रागादि For Private Jan Education in wjainelibrary.org Personal Use Only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy