________________
धर्मसंग्रहे || तत एकैकसिक्थहान्या, यावच्चान्ते एकमेव सिक्थं भुते, यथा दीपे समकालं तैलवर्तिक्षयो भवति तथा शरी-18 संलेखना अधिकारः18 रायुषोरपि समकं क्षयः स्यादितिहेतोः, अपरं च इह द्वादशवर्षस्य पर्यन्तवर्तिनश्चतुरो मासान् यावदेकान्तरित
तैलगण्डूषं चिरकालमसौ मुखे धार्यते, ततः श्लेष्ममल्लके भस्ममध्ये प्रक्षिप्य मुखमुष्णोदकेन शोधयति, यदि
पुनस्तैलगन्षविधिःन कार्यते तदा रूक्षत्वाद्वातेन मुखयन्त्रमीलनसंभवे पर्यन्तसमये नमस्कारमुच्चारयितुं न ॥१७२॥
शनोतीति । तदेवमनयाऽऽनुपूर्व्या क्रमेण द्वादशवार्षिकी उत्कृष्टा संलेखना, मध्यमा तु पूर्वोक्तप्रकारेण द्वादशभिर्मासैः, जघन्या च द्वादशभिः पक्षः परिभावनीया, वर्षस्थाने मासान् पक्षांश्च स्थापयित्वा तपोविधिःप्रागिव निरवशेष उभयत्रापि परिभावनीयः, यदुक्तम्-"चत्तारि विचित्ताई विगईणिजूहिआणि चत्तारि। |संवच्छरण दोन्नि उ, एगंतरिअंच आयामं ॥१॥णाइविगिट्ठो अ तवो, छम्मासे परिमिअं च आयामं । अन्नेवि अ छम्मासा, होइ विगिटुंतवोकम्मं ॥२॥ वासं कोडीसहिअं, आयामं तहय आणुपुबीए । संघयणा-18 दणुरूवं, एत्तो अद्धाइ निअमेणं ॥३॥” देहे असंलिखिते सति सहसा क्षिप्यमाणैर्मासादिभिः धातुभिः शरीरि-1880 णश्चरमकाले आर्तध्यानं जायते, विधिना तु स्तोकं स्तोकं क्षिप्यमाणैर्द्धातुभिर्तिध्यानं भवविटपिबीजभूतं 8 भवतीति युक्तैव संलेखना। अत्राह परः-ननु आत्मपरोभयगतेति त्रिविधातिपातक्रिया बहुशोऽनिष्टफलदार ॥१७२॥ सूत्रे भणितेत्यात्मवधनिमित्तमेषा संलेखना समभाववृत्तेर्यतिजनस्य कथं युज्यते? इति, अत्रोच्यते, सत्यं, त्रिविधातिपातक्रियेति, नत्वेषात्मवधनिमित्ता, तल्लक्षणविरहात्, तल्लक्षणं च 'प्रमादयोगानियमाद्रागादि
For Private
Jan Education in
wjainelibrary.org
Personal Use Only