________________
करणेन 'मस्तकेन वन्दे' इति वाचा, वन्दे इति क्रियापदमावृत्य योज्यं । इत्थं साधूनभिवन्द्य पुनरोघतः सर्वस-18 त्वक्षामणमैत्रीप्रदर्शनायाह-"खामेमि सवजीवे, सवे जीवा खमंतु मे । मित्ती मे सबभूएसु, वेर मज्झ न केणइ81 ॥१॥” इति स्पष्टा, नवरं 'सवे जीवा खमंतु मेत्ति मा तेषामप्यक्षान्तिप्रत्ययः कर्मबन्धो भवत्विति करुण-18 येदमाह ।समाप्तौ स्वस्वरूपप्रदर्शनपूर्व मङ्गलमाह-"एवमहं आलोइअनिदिअ गरहिअ दुगंछिउं सम्मं । तिविहेण
पडिक्कतो, वंदामि जिणे चउच्चीसं ॥२॥” इति एवं प्रतिक्रमणसूत्रोक्तप्रकारेण 'आलोच्य गुरोरग्रे प्रकाश्य IS| निन्दित्वा' आत्मसाक्षिकं स्वस्य पापकारिणो निन्दां कृत्वा 'गहिवा' गुरुसाक्षिकं खं निन्दित्वा 'जुगुप्सित्वा'। I||च अथवा 'दुगंछित्ति पञ्चमीलोपे जुगुप्सितात्सावद्ययोगात् 'त्रिविधेन' मनोवाकायैः 'प्रतिक्रान्तो' निवृत्तः।।
सन्नहं वन्दे-नमस्करोमि, जिनांश्चतुर्विंशतिमिति । एतेषां चालोचनानिन्दागर्दाप्रतिक्रमणानां फलं शल्योद्धरण
पश्चात्तापापुरस्कारव्रतच्छिद्रपिधानाद्युत्तराध्ययनेभ्यो ज्ञेयं । एवं देवसिकं प्रतिक्रमणमुक्तं , रात्रिकमप्येवंभूत18 मेव, नवरं रात्रिकाभिलापेनातिचारो वाच्यो । ननु रात्रौ 'इच्छामि पडिक्कमिउं गोयरचरिआए' इत्यादि सूत्रम
पार्थकमसंभवाद् इति चेन्न खनादौ तत्संभवाददोषः, अखण्डं वा सूत्रमुच्चारणीयं, कथमन्यथा योगवाहिनी-1 18पि पारिष्ठापनिकाद्याकारानुचारयन्तीति सर्वमनवयं । समाप्ता चेयं यतिप्रतिक्रमणवृत्तिः। अथ पाक्षिकसूत्र-18
व्याख्या, यथा-"तित्थंकरे अ तित्थे, अतित्थसिद्धे य तित्थसिद्धे या सिद्धे जिणे य रिसिमहरिसी [अ] णाणं च | वंदामि ॥१॥” पाक्षिकसूत्रस्यादौ मङ्गलसिद्ध्यर्थ अहत्सिद्धभेदानां प्रणतिमाह-अहं वन्दे इति क्रियापदं सर्वत्र,
For Private Personal Use Only
A
Jain Education in
Mw.jainelibrary.org Q