________________
सप्तधौघिकी
धर्मसंग्रहे भवतीति तदनन्तरं सा निरूपणीयेति पञ्चमं द्वारं ५।आ-अपराधमर्यादया लोचनं-दर्शनं आचार्यादेः पुरत अधिकारः इत्यालोचना प्रतिसेवायां सत्यां साऽवश्यं मुमुक्षुणा कर्त्तव्येति तदनन्तरं सा निरूपणीयेति षष्ठं द्वारं शोधन
शुद्धिः-शिष्येणालोचितेऽपराधे तदुचितं गुरोः प्रायश्चित्तप्रदानमित्यर्थः, आलोचनोत्तरकालं योग्यं प्रायश्चित्तं
प्रदीयत इति तदनन्तरं तदुपन्यास इति सप्तमं द्वारं ७॥ इति अमुना प्रकारेण औधिकी-ओघनिष्पन्ना सामाचारी ॥२०॥
ओघनियुक्तिप्रतिपादितक्रियासमुदाय इत्यर्थः, 'मता' प्रतिपादिता द्वारनिर्देशेनेति गम्यं । ओघनियुक्तिरुपौघसामाचार्या इमानि सप्त द्वाराणीति तात्पर्यम् १ । अत्र च प्रतिलेखनाप्रतिलेखकप्रतिलेख्यवक्तव्यताऽतिगहना क्षेत्रादिविषयौघनिर्युक्तौ बहुविधोक्ता, सा च बहुविस्तरत्वान्नेह प्रतन्यते, विस्तरार्थिना तु तत एवावधार्या । इह तु दिनचर्याया एवं प्रतिदिनोपयोगित्वादुपकरणविषया सोच्यते, पश्चवस्तुकेऽपीत्थमेवाभिहिता, यतः-"उवगरणगोअरा पुण, इत्थं पडिलेहणा मुणेअव्वा । अप्पडिलेहिअदोसा, विण्णेआ पाणिघायाई ॥१॥” इति, 'इत्थं |ति प्रतिदिनक्रियायां, तत्र ग्रंथे दशभिरैः प्रतिदिनक्रियाया एव प्रक्रान्तत्वात् । तथाहि-“पडिलेहणा १ पमजण २, भिक्खा ३ ऽऽयरि ४ ऽऽलोअ५ भुंजणा ६ चेव । पत्तगधुवण ७ विआरा ८, थंडिल९ आवस्सयाईआ १०॥१॥” इत्यलं प्रसङ्गेन । ९० । साम्प्रतं उपकरणविषया प्रतिलेखनाद्योघसामाचारी येन क्रमेण कर्त्तव्या तं क्रममपि दिनचर्यानुरोधेनैव प्रतिपादयन्नाह
॥२०॥
Jain Education into
For Private Personel Use Only
Naw.jainelibrary.org