________________
दीपिका-नियुक्ति टीका अ.६ सू.६ जी. कर्म. समानैव विशेषाधिकोवेति ६५ दिशेटकजलसंपोजनेन पुनः 'मन्दत्तरी रस इति व्यपदेशो भवति शेटकमयपरिमितजलमेलनेन भन्दतमो रस' इति व्यवहारो भवति, । एवं कर्मणां शुभा. , ऽशुभाना खल्वात्मपरिणतिविशेषात् तीव्र तीव्रतरत्वादितारतम्यं भवतीति भावः। 'उक्तश्च सूत्रकृताओं २ श्रुस्कन्धे ५ अध्ययने ६-७ गाथायाम्---
जे केइ खुद्दका पाणा अदुवा संति महालया। सरिसं तेहिं वेति असरिसंति व णो वए॥१॥ 'एएहिं दोहि ठाणेहि वयहारो ण विज्जह । एएहि दोहि ठाणेहि अणाघारंतु जाणए ॥२॥ इति । ये केऽपि क्षुद्रका प्राणा अथवा सन्ति महालया। सदृशं ते (रमिति असमिति या नो वदेत् ॥१॥ 'एताभ्यां द्वाभ्यां रथानाभ्यां व्यवहारो न विद्यते । एतागं हास्यां स्थानाभ्याम् ।
अनाचारन्तु जानीयात् ॥२॥ इति । अयमाशय:-ये केचन क्षुद्रकाः अल्पका समाः पाणिनः एकेन्द्रियद्वीन्द्रि__ यादयः पञ्चन्द्रिया वा सन्ति, अथवा महालपाः महाकायाः सन्ति, हस्तिप्रभृतयः
प्राणिनः तेषाञ्च क्षुद्रकाणा मल्पकायानां कुन्थ्यादीनां महानालयः शरीररूपः उस में दो लेर जल मिला दिया जाय तो मन्दतर रस कहलाएगा। अगर तीन लेर जल मिला दिशा जाय तो वह इस सन्दतम हो जाएगा इसी प्रकार शुभ और अशुभ कमों के रस में आत्मा के परिणामों के भेद से तीव्रता, तीव्रतरता आदि होती हैं। सूत्रकृतांग सूत्र के द्वितीय श्रुतस्कंध के पांचवें अध्ययन की गाथा ६-७ में कहा है
कोई-कोई एकेन्द्रिय, द्वीन्द्रिय आदि क्षुद प्राणी होते हैं और कोई. कोई होथी आदि महाकाय प्राणी होते हैं। उन क्षुद्र अर्थात् अल्पकाय कुंथ आदि प्राणियों का घात करने पर और हाथी आदि महाकाय તેમાં બશેરપાણે ઉમેરવામાં આવે તે તે મન્દર રસ કહેવાશે અને જે ત્રણ શેરપાણી ઉમેરવામાં આવે તે તે રસ મન્દતમ થઈ જાશે બરોબર આવી જ રીતે શુભ અને અશુભ કર્મોના રસમાં આત્માના પરિણામના ભેદથી તીવ્રતા, તીવ્રતરતા આદિ થાય છે. સૂત્રકૃતાંગ સૂત્રના દ્વિતીય શ્રતસ્કંધના પાંચમા અધ્યયનની ગાથા ૬-૭ માં કહ્યું છે
કેઈ—કોઈ એકેન્દ્રિય, દ્વિન્દ્રીય આદિ ક્ષુદ્ર પ્રણે ય છે અને કેકેઈ હાથી આદિ વિશાળકાય પ્રાણી હોય છે તે ક્ષુદ્ર અછત અપકાય કંથવા આદિ પ્રાણી હિંસા કરવાથી અને હાથી આદિ મહાકાય પ્રાણીઓને ઘાત
त०९