Book Title: Padmacharitam Part 02
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
Catalog link: https://jainqq.org/explore/003655/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 10-OF -00-000-00-OROPON na hi ज्ञानेन सदृशं पवित्रमिह विद्य्ते। षोओओओओओओ माणिकचन्द्र-दिगम्बर जैन-ग्रन्थमाला । (30) पद्मचरितम् । (द्वितीयखण्डम्) -00-000-00-OFFOD CO-OF For Private 8 Personal use only Page #2 -------------------------------------------------------------------------- ________________ Min Mian Yang Yang Mian Mian Yang Yang Yang Yang Yang Yang Yang Yang Yang Mian Mian Mian An Mian Yang Yang Yang Dang Shi Shi B+Jiao Jiao Jiao KH440 padmacaritam / Ru Ru Ru Ru Ru Ru Yin %He Di Ren Xin Ku Ku Ku Ku Ku Deng An An An An An Sha Sha Sha Sha Sha Sha Sha Sha Ya Zhou Page #3 -------------------------------------------------------------------------- ________________ Page #4 -------------------------------------------------------------------------- ________________ माणिकचन्द्र- दि 0 - जैनग्रन्थमालायास्त्रिंशतितमो ग्रन्थः । श्रीमद्भविषेणाचार्यकृतं पद्मचरितम् । (द्वितीयखण्डं । ) न्यायतीर्थपण्डितदरबारीलालेन साहित्यरत्नेन संशोधितम् । प्रकाशिका - माणिकचन्द्र-दिगम्बर जैनग्रन्थमाला-समितिः । चैत्र, वीर ni0 saM0 2455, vi0 saM0 1985 मूल्यं रूप्यकद्वयम् । Page #5 -------------------------------------------------------------------------- ________________ प्रकाशकनाथूराम प्रेमी, माणिकचन्द्र जैन ग्र्न्थ्माला। हीराबाग, po0 giragA~va, बम्बई । मुद्रकविनायक बाळकृष्ण परांजपे, नेटिव ओपिनियन प्रेस, आंग्रेवार्3I, गिर्गाण्व्-bmbii। Page #6 -------------------------------------------------------------------------- ________________ द्वितीयखंडस्य प्र्व्सूची। 22 15 68 षड्विंशतितमं पर्व-सीताभामंडलोत्पत्त्यभिधानं सप्तविंशतितमं पर्व-म्लेच्छपराजयसंकीर्तनं अष्टाविंशतितमं पर्व--रामलक्ष्मणरत्नमालाभिधानं एकोनत्रिंशत्तम पर्व--दशरथवैराग्यसर्वभूतहितागमाभिधानं त्रिंशत्तमं पर्व-भामंडलसमागमाभिधानं ... एकत्रिंशत्तमं पर्व-दशरथप्रव्रज्याभिधानं ... द्वात्रिशत्तमं पर्व--दशरथरामभरतानां प्रव्रज्यावनराज्यप्रस्थानाभिधानं त्रयस्त्रिंशत्तमं पर्व-व्रजकर्णोपाख्यानं ... चतुस्त्रिंशत्तमं पर्व--बालिखिल्योपाख्यानं ... पंचत्रिंशत्तमं पर्व-कपिलोपाख्यानं षत्रिंशत्तम पर्व-वनमालाभिधानं ... सप्तत्रिंशत्तमं पर्व-अतिवीर्यनिष्क्रमणाभिधानं 103 129 : 153 Page #7 -------------------------------------------------------------------------- ________________ (6) 174 186 205 209 222 अष्टत्रिंशत्तमं पर्व-जितपद्मोपाख्यानं ... एकोनचत्वारिंशत्तमं पर्व-देशकुलभूषणोपाख्यानं चत्वारिंशत्तमं पर्व-रामगिर्युपाख्यानं ... एकचत्वारिंशत्तमं पर्व-जटायुरुपाख्यानं द्वाचत्वारिंशत्तमं पर्व-दंडकारण्यनिवासाभिधानं त्रिचत्वारिंशत्तमं पर्व-शंबूकवधाख्यानं ... चतुश्चत्वारिंशत्तमं पर्व-सीताहरणरामविलापाभिधानं पश्चचत्वारिंशत्तमं पर्व-सीतावियोगदाहाभिधानं षट्चत्वारिंशत्तमं पर्व-मायाप्रसाराभिधानं सप्तचत्वारिंशत्तमं पर्व-विटसुग्रीववधाख्यानं अष्टचत्वारिंशत्तम प्र्व्-kottishilaakssepnnaabhidhaan| एकोनपञ्चाशत्तमं पर्व-हनूमत्प्रस्थानं ... पंचाशत्तमं पर्व-महेन्द्रदुहितासमागमाभिधानं एकपंचाशत्तमं पर्व-गन्धर्वकन्यालाभाभिधानं द्विपंचाशत्तमं पर्व-हनूमल्लंकासुन्दरीकन्यालाभाभिधानं ... :: :: :: :: :: :: :: : : :: :: :: :: :: :: : 234 244 256 283 295 315 324 329 333 Page #8 -------------------------------------------------------------------------- ________________ 362 369 376 380 386 त्रिपंचाशत्तमं पर्व-हनूमत्प्राभिगमनं ... चतुःपंचाशत्तम पर्व-लंकाप्रस्थानं ... पञ्चपञ्चाशत्तमं पर्व-विभीषणसमागमाभिधानं षट्पञ्चाशत्तमं पर्व-उभयबलप्रमाणविधानं सप्तपञ्चाशत्तमं पर्व--रावणबलनिर्गमनं ... अष्टपञ्चाशत्तमं पर्व-हस्तप्रहस्तवधाभिधानं एकोनषष्टितम पर्व-हस्तप्रहस्तनलनीलपूर्वभवानुकीर्तन षष्टितम पर्व-विद्यालाभः ... ... एकषष्टितम पर्व-सुग्रीवभामंडलसमाश्वासनं द्वाषष्टितमं पर्व-शक्तिसंतापाभिधानं ... त्रिषष्टितम पर्व-शक्तिभेदरामविलापाभिधानं 'चतुःषष्टितमं पर्व-विशल्यापूर्वभवाभिधानं ... पञ्चषष्टितम पर्व-विशल्यासमागमाभिधानं : :: :: :: :: : : : : 390 393 475 407 416 419 428 Page #9 -------------------------------------------------------------------------- ________________ Page #10 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । षविंशतितम प्र्व्। पइविंशतितमं प्र्व्। अतो जनकसंबंध शृणु श्रेणिक ते परं । निवेदयामि यद्वृत्तं भवावहितमानस ॥ 1 ॥ भामिनी जनकस्यासीद्विदेहा नाम सुंदरी । गर्भनिवेदनं तस्याः प्रत्यैक्षित चिरं सुरः ॥ 2 ॥ जगाद श्रेणिको नाथ तं गर्भ केन हेतुना । देवो ररक्ष विज्ञातुमेतमिच्छामि शिष्यतां ॥ 3 ॥ उवाच गौतमो राजा नाम्ना चक्रध्वजोऽभवत् । स्थाने चक्रपुराभिख्ये भार्या तस्य मनस्विनी 4 तयोश्चित्तोत्सवापत्यं कन्या गुरुगृहे च सा । रराज सितमृल्लेखैर्लेखनी कर्णपूरिका ॥ 5 ॥ राज्ञां पुरोहितस्यास्य धूमकेशस्य पिंगलः । स्वाहाकुक्षिभवोधीते सुतस्तत्रैव पाठके ॥ 6 ॥ विद्यालाभस्तयो सीदन्योन्यहृतचेतसोः । विद्याधर्मावगाहश्च जायतेवहितात्मनां ॥ 7 ॥ पुरासंसर्गतः प्रीतिः प्राणिनामुपजायते । प्रीतितोभिरतिप्राप्तीरतेर्विसंभसंभवः ॥ 8 ॥ सद्भावात्प्रणयोत्पत्तिः प्रेमैवं पंचहेतुकं । दुर्मोचं वध्यते कर्म पातकैरिव पंचभिः ॥ 9 ॥ अथासौ ज्ञातसद्भावा तेन चित्तोत्सवा रहः । हियतेस्म महारूपा कीर्तिदुर्यशसा यथा ॥ 10 ॥ दूरं देशं यथाऽनायि तदाज्ञायि सुबंधुभिः । हृता प्रमाददोषेण मोहेन सुगतिर्यथा ॥ 11 ॥ Page #11 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । षडविंशतितमं प्र्व्। कन्यया मुदितश्चौरः पिंगलो धनवर्जितः । न विभाति यथा लोभी तृष्णया धर्मवर्जितः ॥ 12 ॥ विदग्धनगरं चापदुर्गमं परराष्ट्रिणां । वहिः कृत्वा कुटी तत्र तस्थौ निस्वकपाटकः ॥ 13 ॥ ज्ञानविज्ञानरहितस्तृणकाष्ठादिविक्रयात् । अनुरक्षति तां पत्नी मनो दारिद्रयसागरे ॥ 14 ॥ पुत्रः प्रकाशसिंहस्य परराष्ट्रभयंकरः । जातोत्र प्रवरावल्यां राजा कुंडलमंडितः ॥ 15 ॥ तेन दृष्टान्यदा बाला निर्यातेन कथंचन । हतश्च पंचभिर्वाणैर्मारस्याभूत्सुदुःखितः ॥ 16 ॥ प्रच्छन्नं प्रेषिता दूती तया रात्रौ नृपालयं । यथासीत्कमलामेला सुमुखस्य प्रवेशिता ॥ 17 ॥ तया सह सुखं रेमे प्रीतः कुंडलमंडितः । उर्वश्या सह संरक्तो यथासीन्नलकूवरः ॥ 18 ॥ ततः स पिंगलाख्योऽपि श्रांतः स्वगृहमागमत् । तामपश्यद्विशालाक्षी मन्नो वैधुर्यसागरे ॥ 19 ॥ विस्तीर्णेन किमुक्तेन सोयं विरहदुःखितः । न कचिल्लभते सौख्यं चक्रारुद इवाकुलः ॥ 20 ॥ हृतभार्यो द्विजो दीनस्तं राजानमुपागमत् । ऊचे चान्विष्य मे राजन् पत्नी केनापि चोरिता 21 भीषितानां दरिद्राणामार्तानां च विशेषतः । नारीणां पुरुषाणां च सर्वेषां शरणं नृपः ॥ 22 ॥ अमात्यं धृतमाहूय समायं पार्थिवोऽब्रवीत् । चिराय मा कृथा माम जायाऽस्यान्विष्यतामिति 23 जगादेति च तत्रैकः सविकारेण चक्षुषा । सा दृष्टा पथिकैर्देव पौदनस्थानवत्मनि ॥ 24 ॥ Page #12 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । षड्राविंशतितम पर्व । क्षात्याबंदमध्यस्थां तपःकर्तुं समुद्यतां । विनिवर्तयतां क्षिप्रं किं विरौषि व्रज द्विज ॥ 25 ॥ कोवा प्राज्यकालोस्या दधत्यास्तरुणी तनुं । वरस्त्रीगुणपूर्णाया हरत्यास्तरुणं जनं ॥ 26 ॥ इत्युक्ते द्विज उत्थाय वढ्दा परिकरं दृढं । दधाव रंहसा विद्धो भ्रष्टाश्वतरको यथा ॥ 27 ॥ पौदने नगरेऽन्विष्य चैत्येषूपवनेषु च । अदृष्ट्वा पुनरागच्छद्विदग्धनगरं द्रुतं ॥ 28 ॥ नृपाज्ञया नरैः क्रूरैगलघातैः स त्र्ज्ञैः। यष्टिलोष्टप्रहारैश्च दूरं निवासितो भृशं ॥ 29 ॥ स्थानभ्रंशं परिक्लेशमवमानं वधं तथा । अनुभूय परं दीघेमध्वानं स प्रपन्नवान् ॥ 30 ॥ रतिं न लभते क्यापि रहितः प्रियया तया । शुष्यत्यहनि रात्रौ च पतितोग्नाविवोरगः ॥ 31 ॥ विशालपंकजवनं दावाग्निमिव पश्यति । सरोऽपि ग्राहमानोऽसौ दह्यते विरहाग्निना ॥ 32 ॥ एवं सुदुःखितमतिः पर्यटन् पृथिवीतले । नगरस्य स्थितं दूरं ददर्श गगनांबरं ॥ 33 ॥ आचार्यमायेगुप्तिं च समेत्य रचितांजलिः । प्रणम्य शिरसा हृष्टो धर्म शुश्राव तत्त्वतः ॥ 34 ॥ श्रुत्वा धर्म मुनेः प्राप्तः स वैराग्यमनुत्तमं । प्रशशंस जिनेंद्राणां शासनं शांतमानसः ॥ 35 ॥ अहो परममाहात्म्यो मार्गोयं जिनदोशितः । ममांधकारयातस्य यो भास्कर इवोदितः ॥ 36 ॥ प्रपद्यहं जिनेंद्राणां शासनं पापनाशनं । देहं निर्वापयाम्यद्य दग्धं विरहवह्निना ॥ 37 ॥ Page #13 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । षडविंशतितमं पर्व । ततः संवेगमापद्य गुरुणात्यनुमोदितः । कृत्वा परिग्रहत्यागं दीक्षां दैगंबरीमितः ॥ 38 ॥ तथापि विहरन् क्षोणी सर्वसंगविवर्जितः । चित्तोत्सवां समुत्कंठां जातुचित्प्रतिपद्यत ॥ 39 ॥ सरित्पर्वतदुर्गेषु श्मसानेष्वटवीषु च । वसन् स परमं चक्रे तपो विग्रहशोषणं ॥ 40 ॥ न यस्य जलधेव काले खेदं गतं मनः । हेमंते हिमपंकेन वपुर्यस्य न कंपितं ॥ 41 ॥ पूष्णोर्यस्य करैरुयैस्तापोऽणुरपि नो कृतः । स्मृत्वा सीदत्सतां जातु स्नेहस्य किमु दुष्करं ॥ 42 ॥ दह्यमानं तथाप्येष शरीरं विरहाग्निना । पुनर्विध्यापयज्जैन वचनोत्करसीकरैः ॥ 43 ॥ अर्धदग्धतरुच्छायं तत्तस्य वपुरागतं । रमणीस्मरणेनोग्रतपसा च निरंतरं ॥ 44 ॥ आस्तां तावदिदं वक्ष्ये मंडितस्याधुनेहितं । कथा ह्येतरयोगेन स्थिता रत्नावली यथा ॥ 45 ॥ अनरण्ये च राज्यस्ये वृत्तमेतन्निबुध्यतां । कथानुक्रमयोगेन कथ्यमानमतः श्रृणु ॥ 46 ॥ स्थानं दुर्ग समाश्रित्य मंडितेन वसुंधरा । विरोधितानरण्यस्य कुशीलेन यथास्थितेः ॥ 47 ॥ देशा उद्वासितास्तेन दुर्जनेन गुणा यथा । विरोधिताच सामंता कषाय इव योगिना ॥ 48 ॥ नाशक्रोदनरण्यस्तं गृहीतुं क्षुद्रमप्यलं । आखोर्गिरिविलस्थस्य किं करोति मृगाधिपः ॥ 49 ॥ नक्तं दिवमनुष्यत्स तत्परो जयचिंतया । अनादरेण शारीरमपि कर्म प्रपन्नवान् ॥ 50 ॥ Page #14 -------------------------------------------------------------------------- ________________ पपुराणम् । षडविंशतितमं प्र्व्। ततोसौ बालचंद्रेण सेनान्या जात्वभाष्यत । उद्विग्न इव कस्मात्त्वं सततं नाथ लक्ष्यसे ॥ 51 ॥ उद्वेगकारणं भद्र मम मंडितकः परं । इत्युक्ते बालचंद्रेण प्रतिज्ञेयं समाश्रिता ॥ 52 ॥ राजन्न साधयित्वा तं पापं मंडितकं तव । सकाशं नागमिष्यामि व्रतमेतन्मया कृतं ॥ 53 ॥ इति राज्ञः पुरः कृत्वा संगरं रोषमुद्वहन् । बलेन चतुरंगेण सेनानी गंतुमुद्यतः ॥ 54 ॥ चित्तोत्सवासमायुक्तचित्तो मुक्तान्यचेष्टितः । प्रमादबहुलो भिन्नमूलभृत्पक्षतायतिः ॥ 55 ॥ अज्ञातलोकवृत्तांतो मंडितः खंडितोद्यमः । हेलया बालचंद्रेण गत्वा बद्धो मृगो यथा ॥ 56 ॥ गृहीतबलराज्यं तं निर्वास्य विषयात्कृती । बालचंद्रोऽनरण्यस्य समीपं पुनरागमत् ॥ 57 ॥ ततस्तेन सुभृत्येन कृतसुस्थवसुंधरः । परं प्रमोदमापनोऽनरण्यः सुखमन्वभूत् ॥ 58 ॥ शरीरमात्रधारी तु मंडितः पादचारकः । पर्यटन् धरणी दुःखी पश्चात्तापसमाहतः ॥ 59 ॥ परिणाप्याश्रमपदं श्रमणानां महात्मनां । नत्वा च शिरसाचार्य धर्म पप्रच्छ भावतः ॥ 60 ॥ दुःखितानां दरिद्राणां वर्जितानां च वांधवैः । व्याधिसंपीडितानां च प्रायो भवति धर्मधीः 61 प्राज्ये यस्य भगवन् , शक्तिर्जतोन विद्यते । परिग्रहपरस्यास्य धर्मः कश्चिन्न विद्यते ॥ 62 ॥ कथं वा मुच्यते पापैश्चतुःसंज्ञापरायणः । एतदिच्छामि विज्ञातुं प्रसीद व्याकुरुष्व मे ॥ 63 ॥ Page #15 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । षैविंशतितम प्र्व्। गुरुः प्रोवाच वचनं धर्मः प्राणिदया स्मृता । मुच्यते देहिनः पापैरात्मनिंदाविगर्हणैः ॥ 64 ॥ हिसायाः कारणं घोरं शुक्रशोणितसंभवं । पिशितं मा भक्षय त्वं शुद्धं चेद्धर्ममृच्छसि ॥ 65 ॥ प्राणिनां मृत्युभीरूणां मांसेश्चमेप्रसेविकां । पूरयित्वा ध्रुवं याति नरकं पापमानवः । / 66 ॥ शिरसो मुंडनैः स्नानैर्विलिंगग्रहणादिभिः । नास्ति साधारणं जंतोर्मांसभक्षणकारिणः ॥ 67 ॥ तीर्थस्नानानि दानानि सोपवासानि देहिनः । नरकान्न परित्राणं कुर्वति पिशिताशिनः ॥ 68 ॥ सर्वजातिगता जीवा बांधवाः पूर्वजन्मसु । स्युरमी भक्षितास्तेन मांसभक्षणकारिणा ॥ 69 ॥ पक्षिमत्स्यमृगान् हंति परिपथं च तिष्ठति । यो नरोऽस्मादपि क्रूरान् मधुमांसाद्गतिं व्र्जेत्॥70॥ न वृक्षाज्जायते मांसं नोद्भिद्य धरणीतलं । नांभसः पद्मवन्नापि सद्रव्योभ्यो यथौषधं ॥ 71 ॥ पक्षिमत्स्यमृगान् हत्वा वराकान् प्रियजीवितान् । क्रूरैरुत्पाद्यते मांसं तन्नानंति दयापराः ॥ 72 ॥ शून्येन वर्धितं यस्यां शरीरं तां मृतां सती । महिषीं मातरं कष्टं भक्षयति नराधमाः ॥ 73 ॥ माता पिता च पुत्रश्च मित्राणि च सहोदराः । मक्षितास्तेन यो मांस भक्षयत्यधमो नरः ॥ 74 ॥ इतः मापटलं मेरोरधस्तात्सप्तमं स्मृतं । तत्र रत्नप्रभाभिख्ये देवा भवनवासिनः । / 75 ॥ सकषायं तपः कृत्वा जायंते तत्र देहिनः । देवानामधमास्ते तु दुष्टकर्मसमन्विताः ॥ 76 ॥ Page #16 -------------------------------------------------------------------------- ________________ पंद्मपुराणम् । षैविंशतितम प्र्व्। अधस्तस्याः क्षितेरन्या दारुणाः षट्च भूमयः । नारका यासु पापस्य भुंजते कर्मणः फलं ॥ 77 ॥ कुरूपा दारुणारावा दुःस्पशो ध्वांतपूरिताः । उपमोज्झितदुःखाना कारणीभूतविग्रहाः ॥ 78 ॥ कुंभीपाकाख्यमाख्यातं नरकं भीमदर्शनं । नदी वैतरणी घोरा शाल्मलीकरकंटकाः ॥ 79 ॥ असिपत्रवनच्छन्नाः शुरधाराश्च पर्वताः । ज्वलदग्निनिभास्तीक्ष्णलोहकीला निरंतरा ॥ 8 ॥ तेषु ते तीबदुःखानि प्राप्नुवंति निरंतरं । प्राणिनो मधुमांसादिघातकाश्चासुधारिणां ॥ 81 ॥ नास्त्यांगुलमात्रोऽपि प्रदेशस्तत्र दुःखितः । क्रियते नारकैर्यत्र निमेषमपि विश्रमः ॥ 82 ॥ प्रच्छन्नमि तिष्ठाम इति ध्यात्वा पलायिताः । हन्यते निर्दयैरयैर्नारकैरमरैश्च ते ॥ 83 ॥ ज्वलदंगारकुटिले दग्धा मत्स्या इवानिले । विरसं विहिताक्रंदा विनिश्चित्य कथंचन ॥ 84 ॥ नारकाग्निभयग्रस्ताः प्राप्ता वैतरणीजलं । चंद्रक्षारोर्मिभिर्भूयो दाते वह्नितोऽधिकं । / 85 ॥ असिपत्रवनं याताश्छायाप्रत्याशया द्रुतं । पतद्भिस्तत्र दार्यते चक्रखर्3अगदादिभिः ॥ 86 ॥ विच्छिन्ननासिकाकर्णस्कंधजंघादिविग्रहाः । कुंभीपाके नियुज्यंते चांतशोणितवर्षिणः ॥ 87 ॥ प्रपीड्यंते च यंत्रेषु क्रूरारावेषु विहला । पुनः शैलेषु भिद्यते तीक्ष्णेषु विरसस्वराः ॥ 88 ॥ उल्लंघ्यंतेऽतितुंगेषु पादपेष्वंधकारिषु । ताज्यंते मुद्राघातैमहद्भिर्मस्तके तथा ॥ 89 ॥ Page #17 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । षडविंशतितम प्र्व्। जलं प्रार्थयमानानां तृष्णानां प्रदीयते । ताम्रादिकललं तेन दग्धदेहाः सुदुःखिताः ॥ 90 ॥ ब्रुवते नास्ति तृष्णा न इत्यतोऽपि वलादमी । पाय्यंते तदतिक्रूरैः संदंशव्यावृताननः ॥ 91 ॥ प्रयात्यभूतले भूयो वक्षस्याक्रम दीयते । तेषां निर्दग्धकंठानां दह्यते हृदयं पुन्ः॥92 ॥ निष्कामंति परीतंति निर्भिद्य जठरं सह । ज्वलता कललेनाशु तेषां कलुषकर्मणां ॥ 93 ॥ परस्परकृतं दुःखं तथा भवनवासिभिः । नरका यत्प्रपद्यते कस्तद्वर्णयितुं क्षमः ॥ 94 ॥ इति ज्ञात्वा महादुःखे नरके मांससंभवं । वर्जनीयं प्रयत्नेन विदुषा मांसभक्षणं ॥ 95 ॥ अत्रांतरे जगादेवं कुंडलस्त्रस्तमानसः । नाथाणुव्रतयुक्तानां का गतिदृश्यते वद ॥ 96 ॥ गुरुरूचे न यो मांस खादत्यतिव्रतः । तस्य वक्ष्यामि यत्पुण्यं सम्यग्दृष्टेविशेषतः ॥ 97 ॥ उपवासादिहीनस्य दरिद्रस्यापि धीमतः । मांसभुक्तनिवृत्तस्य सुगतिर्हस्तवर्तिनी ॥ 98 ॥ यः पुनः शीलसंपन्नो जिनशासनभावितः । सोऽणुव्रतधरः प्राणी सौधर्मादिषु जायते । / 99 ॥ अहिंसा प्रवरं मूलं धर्मस्य परिकीर्तितं । सा च मांसानिवृत्तस्य जायतेत्यंतनिर्मला ॥ 10 ॥ दयावान् संगवान् योऽपि म्लेच्छश्चांडाल एव वा । मधुमांसानिवृत्तःसन् सोऽपि पापेन मुच्यते 101 मुक्तमात्रः स पापेन पुण्यं गृह्णाति मानवः । जायते पुण्यबंधेन सुरः सन्मनुजो यथा ॥ 102 ॥ Page #18 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । षैविंशतितमं पर्व । सम्यग्दृष्टिः पुनर्जतुः कृत्वाणुव्रतधारणं । लभते परमान् भोगान् विभुः स्वर्गनिवासिनां ॥ 103 ॥ इत्याचार्यस्य वचनं श्रुत्वा कुंडलमंडितः । मंदभाग्यतया शक्त्या रहितोऽणुव्रतेष्वपि ॥ 104 ॥ प्रणिपत्य गुरुं मूनो मधुमांसविवजेनं । जग्राह शरणोपेतं समीचीनं च दर्शनं ॥ 105 ॥ कृत्वा चैत्ये नमस्कारं गुरोदिग्वाससां तथा । निष्कांतः सततो देशादिति चिंतामुपागतः 106 मातुः सहोदरो भ्राता कृतांतसमविक्रमः । ध्रुवं मे सीदतः सोयं भविष्यत्यवलंबन ॥ 107 ॥ राजा भूत्वा पुनः शत्रु जेष्यामीति सुनिश्चितः । आशां वहन् प्रवृत्तोसावातुरो दक्षिणापथं 108 श्रमादिदुःखपूर्णस्य व्रजतोऽस्य शनैः शनैः । उदीयुर्व्याधयो देहे पापैरन्यभवार्जितैः ॥ 109 ॥ संधिषु छिद्यमानेषु भिद्यमानेषु मर्मसु । सर्वस्य जगतो त्राणं मरणं तस्य ढौकितं ॥ 110 / / मुंचते समये तस्मिञ्जीवं कुण्डलमंडितः । तत्रैव च्यवते देवः शेषपुण्यादिवश्युतः ॥ 111 ॥ गर्भे चित्तौ विदेहाया विधिना परियोजितौ । यस्य कर्मानुभावस्य विचित्रमिति चेष्टितं ॥ 112 ॥ एतस्मिन्नंतरे साधुकालं कृत्वा स पिंगलः । तपोवलान्महातेजा महाकालोऽसुरोभवत् ॥ 113 ॥ भवनेऽवधिना स्मृत्वा धर्मस्य च फलोदयं । दध्यौ चित्तोत्सवा केति तावज्जज्ञे यथाविधि 114 दुष्टया किं तया कृत्यं कासौ कुंडलमंडितः । येनाहं प्रापितोऽवस्थां विधुरां विर्हार्न्न्वे॥115॥ Page #19 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । षविंशतितमं प्र्व्। पत्न्यां जनकराजस्य गर्भमाश्रित्य मंडितः । साकमन्येन जीवेन विवेद स्थित इत्यसौ ॥ 116 ॥ सूतां तावदियं देवी युगलं किममानया । गर्भद्विततयोगिन्या मृतयास्ति प्रयोजनं ॥ 117 ॥ ततो निलुंठितं संतं पापं मंडितकं ध्रुवं । नेष्यामि यदहं दुःखं ततमेव दुरीहितं ॥ 118 ॥ इति संचितयन् क्रुद्धः पूर्वकर्मानुबंधतः । देवो रक्षति तं गर्भ सन्मृदन् पाणिना करं ॥ 119 / / इति ज्ञात्वा क्षमं कर्तुं दुःखं जंतोर्न कस्यचित् । कालव्यवहितं तद्धि कृतमात्मन एव हि॥120॥ कालेनाथ सुतं देवी प्रसूता युगलं शुभं । सुतं दुहितरं चांते जहार पुथुकं सुरः ॥ 121 ॥ आस्फाल्य मारयाम्येनं शिलायां पूर्वमंडितं । इति ध्यातं पुरा तेन पुनरेवमचिंतयत् ॥ 122 ॥ धिग्मया चिंतितं सर्व संसारपरिवद्धनं । जायते कर्मणा येन तत्कुर्वीत कथं बुधः । / 123 ॥ तृणस्यापि पुरा दुःखं श्रामण्येन कृतं मया । सर्वारंभनिवृत्तेन तपो विविधवाहिना ॥ 124 ॥ गुरोस्तस्य प्रसादेन कृत्वा धर्म सुनिर्मलं । ईदृशी द्युतिमाप्तोऽस्मि करोमि दुरितं कथं ॥ 125 ॥ स्वल्पमप्यर्जितं पापं व्रजत्युपचयं परं । निमग्नो येन संसारे चिरं दुःखेन दह्यते ॥ 126 ॥ निर्दोषभावनो यस्तु दयावान् सुस्माहित्ः। स्थितं करतले तस्य रत्नं सुगतिसंज्ञकं ॥ 127 ॥ घृणावान् saMpradhAu~daM तमलंकृत्य बालकं । कुंडले कर्णयोरस्य चक्रे दीप्तांशुमंडले ॥ 128 ॥ Page #20 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । षडविंशतितम प्र्व्। पर्णलघ्वी ततो विद्यां संक्रमय्य शिशोः सुरः । सुखदेशे विमुच्यैनं गतो धाम मनीषितं ॥ 129 ॥ नक्तं शक्त्या स्थितेनासावुद्याने नभसः पतन् । विद्याभृतेंदुगतिना ददृशे सुखभाजनं ॥ 130 ॥ उडुपातः किमेष स्याद्विद्युत्खंडोऽथवा च्युतः । वितस्येति समुत्पत्य ददृशे पृथुकं शुभं ॥ 131 ॥ गृहीत्वा च प्रमोदेन देव्याः पुष्पवतीश्रुतेः । वरशय्याप्रसुप्तायां जंघादेशे चकार सः ॥ 132 ॥ ऊचे चैतां हुतस्वान उत्तिष्ठोत्तिष्ठ सुंदरि । किं शेषे बालकं पश्य संप्रसूतासि शोभिनं ॥ 133 ॥ ततः कांतकरस्पर्शसौख्यसंपत्प्रबोधिता । शय्यातः सहसोत्तस्थौ सा विघूर्णितलोचना ॥ 134 ॥ अर्भकं च ददर्शातिसुंदर सुंदरानना । तस्यास्तदंशुजालेन निद्राशेषो निराकृतः ॥ 135 ॥ परं च विस्मयं प्राप्ता पप्रच्छ प्रियदर्शना । कयायं जनितो नाथ पुण्यवत्या स्त्रिया शिशुः 136 सोज्वोचद्दयिते जातस्तवायं प्रवरः सुतः । प्रतीहि संशयं मागास्त्वत्तो धन्या परा तु का॥137॥ सावोचत्प्रिय बंध्यास्मि कुतो मे सुतसंभवः । प्रतारितास्मि देवेन किं मे भूप प्रतार्यते ॥ 138 ॥ सोवोचदेवि मा शंकां कार्षीः कर्मनियोगतः । प्रच्छन्नोऽपि हि नारीणां जायते गर्भसंभवः 139 सावोचदस्तु नामेवं कुंडले त्वतिचारिणी । इंशी मत्येलोकेऽस्मिन् सुरत्ने भवतः कुत्ः॥140॥ सोऽवोचद्देवि नानेन विचारेण प्रयोजनं । शृणु तथ्यं पतन्नेष गगनादाहृतो मया ॥ 141 ॥ Page #21 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । षडविंशतितम प्र्व्। मया तु मोदितस्तेऽयं सुतः सुकुलसंभकः । लक्षणानि वदंत्यस्य महापुरुषभूमिकं ॥ 142 ॥ श्रमं कृत्वापि भूयांसं भारमूवा च गर्भजं । फलं तनयलाभोऽत्र तो जातं सुखं प्रिये ॥ 143 ॥ कुक्षिजातोऽपि पुत्रस्य यः कृत्यं कुरुते न ना । अपुत्र एव कांतेऽसौ जायते रिपुरेव वा ॥ 144 ॥ तव सोयमपुत्रायाः सति पुत्रो भविष्यति । अंतयानेन किं कृत्यमत्र वस्तुनि शोभने ॥ 145 ॥ एवमस्त्विति संभाष्य देवी सूतिगृहं ग्ता। प्रभाते सुतजन्मास्यास्तुष्टया लोके प्रकाशितं 146 ततो जन्मोत्सवस्तस्य पुरेऽस्मिन् स्थनूपुरे । संप्रवृत्तः समागच्छद्विस्मिताशेषबांधवः ॥ 147 ॥ रत्नकुंडलभानूनां मंडले नयतो वृत्ः। प्रभामंडलनामास्य पितृभ्यां निर्मित ततः ॥ 148 ॥ अर्पितः पोषणायासौ धात्र्या लीलामनोहरः । सर्वांतःपुरलोकस्य करपद्ममधुव्रतः ॥ 149 ॥ विदेहा तु हृते पुत्रे कुररीवत्कृतस्वना । बंधूनपातयत् सर्वान् गंभीरे शोकसागरे ॥ 15 ॥ परिदेवनमेवं च चक्रे चाहतेव सा । हा वत्स केन नीतोऽसि मम दुष्करकारिणा ॥ 151 ॥ विघृणस्य कथं तस्य पापस्य प्रमृतौ करौ । अज्ञानं जातमात्रं त्वां गृहीतुं ग्रावचेतसः ॥ 152 ॥ पश्चिमाया इवाशाया संध्येवेयं सुता मम । स्थिता स तु परिप्राप्तो मंदायाः सूर्यवत्सुतः ॥ 153 ॥ ध्रुवं भवांतरे कोऽपि मया बालो वियोजितः । तदेव फलितं कर्म न कार्य बीजवर्जितं ॥ 154 ॥ Page #22 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । षर्विशतितम पर्व । मारितास्मि न किं तेन पुत्र्चोर्न्न्कारिन्ना। पुरुषाप्तास्मि यदुःखं समागत्यार्धवैशसं (?) ॥ 155 ॥ इति तां कुर्वतीमुच्चैर्विवलां परिदेवनं । समाश्वासयदागत्य जनको निगदन्निदं ॥ 156 ॥ प्रिये मागाः परं शोकं जीवत्येव शरीरजे । हृतः केनाप्यसौ जीवन् द्रक्ष्यसे ध्रुवमेव हि ॥ 157 / / दृश्यते नेक्ष्यते भूयः पुनजोत्ववलोक्यते । पूर्वकमांनुभावन जाये! रोदिषि किं वृथा ॥ 158 ॥ वज स्वास्थ्यमिमं लेखं सुहृदो नीययाम्यहं । वाता दशरथस्येमा परिवेदयितुं प्रिये ॥ 159 ॥ सचाहं च सुतस्याशु करिष्यावो गवेषणं । प्रच्छाद्य धरणी सर्वां चरेः कुशलचेष्टितैः ॥ 160 ॥ दयितां सांत्वयित्वैवं लेखं मित्राय दत्तवान् । तं प्रवाच्य सशोकेन पूरितोऽति गरीयसा ॥ 161 ॥ मह्यामन्वेषितस्ताभ्यां नासौ दृष्टो यदाकः । मंदीकृत्य तदा शोकमस्थुः कृच्छ्रेण बांधवाः 162 नासावासीज्जनस्तत्र पुरुषः प्रमदाथवा । यो न वाष्पपरीताक्षस्तच्छोकेन वशीकृतः ॥ 163 ॥ शोकविस्मरणे हेतुर्वभूव सुमनोहरा । जानकी बंधुलोकस्य शुभशैशवचेष्टिता ॥ 164 ॥ प्रमदमुपगतानां योषितामंकदेशे । पृथुतनुभवकांत्या लिंपती दिकसमूहं ॥ विपुलकमलपाता श्रीरिवासौ सुकंठा । शुचिहसितसितास्यावर्धतांभोजनेत्रा ॥ 165 ॥ प्रभवति गुणसस्यं येन तस्यां समृद्धं । भजदखिलजनानां सौख्यसंभारदानं ॥ Page #23 -------------------------------------------------------------------------- ________________ 14 विंशतितमं पर्व । तदतिशयमनोज्ञा चारुलक्ष्मान्वितांगा । जगति निगदितासौ भूमिसम्येन सीता ॥ 166 ॥ वदनजितशशांका पल्लवच्छायपाणिः । सितमणिसमतेजः केशसंघातरम्या ॥ पद्मपुराणम् । जितसमदनहंसस्त्रीगतिः सुंदर भ्रू - र्वकुल सुरभिवक्त्रा मोदबद्धालिवृंदा ॥ 167 ॥ अतिमृदुभुजमाला शक्रशस्त्रानुमध्या । प्रवरसरसरंभास्तंभसाम्यस्थितोकः ॥ स्थल कमलसमानोत्तुंग पृष्ठोज्वलांघ्रिः । प्रभवदतिविशालच्छायवक्षोजयुग्मा । / 168 / / प्रवरभवनकुक्षिष्वत्युदारेषु कांत्या । विविधविहितमार्गा लब्धवर्णा परं सा ॥ सततमुपगततः सप्तकन्याशताना - मतिशयरमणीयं शास्त्रमार्गेण रेमे ॥ 169 ॥ अपि दिनकरदीप्तिः कौमुदी चंद्रकांतिः । सुरपतिमहिषी वा कापि वा सा सुभद्रा ॥ यदि भजति तदीयासंगशोभां कथंचि - नियतमतिमनोज्ञास्तास्ततो वेदनीयाः ॥ 170 ॥ विधिरिव रतिदेवीं कामदेवस्य बुद्धया । दशरथतनयस्याकल्पयत्पूर्वजस्य ॥ जनकनरपतिस्तां सर्वविज्ञानयुक्तां । ननु रविकरसंगस्योचिता पद्मलक्ष्मीः । / 171 ॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मचरिते सीताभामंडलोत्पत्स्यभिधानं नाम Sar3इशतितमं पर्व । Page #24 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 15 अथ सप्तविंशतितमं पर्व । ततो मगधराजेंद्रश्चारुवृत्तांतविस्मितः । पप्रच्छ गणिनामग्यं नूतनप्रश्रयान्वितः ॥ 1 ॥ किं पुनस्तस्य माहात्म्यं दृष्टं जनकभूभृता । रामस्य येन सा तस्मै तेन बुद्धद्या निरूपिता ॥ 2 ॥ ततः करतला संग द्विगुणीभूतदंतभाः । जगौ गणधरो वाक्यं चित्तप्रह्लादना वहं ॥ 3 ॥ शृणु राजन् प्रवक्ष्यामि रामस्याक्लिष्टकर्मणः । यतः प्रकल्पिता कन्या जनकेन सुबुद्धिना ॥ 4 ॥ दक्षिणे विजयार्द्धस्य कैलाशा द्रेस्तथोत्तरे । अंतरेत्यंत बहवः संति देशा सहांतराः ॥ 5 ॥ तत्रार्धर्व देशो निःसंयमनमस्कृतिः । निर्विदग्धजनो घोरम्लेच्छलोकसमाकुलः ॥ 6 ॥ मयूरमालनगरे कृतांतनगरोपमे । अंतरंगतमो नामेत्यर्द्धवर्वरचारिणां ॥ 7 ॥ पूर्वापरायत क्षोण्यां यावंतो म्लेच्छसंभवाः । कपोतशुक कंबोजमांकनाद्याः सहस्रशः ॥ 8 ॥ गुप्ता बहुविधैः सैन्यैर्भीषणैर्विविधायुधैः । आंतरंगतमं प्रीत्या परिवार्य ससाधनाः ॥ 9 ॥ आर्यानेताञ्जनपदान् प्रचंडांतररंहसः । उद्वासयंत आजग्मुरिति कारुण्यवर्जिताः ॥ 10 ॥ देशं जनकराजस्य ततो व्याप्तुं समुद्यताः । शलभा इव निशेषमुपप्लवविधायिनः ॥ 11 ॥ 1 सप्तविंशतितमं पर्व । Page #25 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 16 . सप्तविंशतितम प्र्व्। जनकेन च साकेतां युवानः प्रेषिता द्रुतं । आंतरंगतमं प्राप्तसूचुर्दशरथस्य ते ॥ 12 ॥ विज्ञापयति देव त्वां जनको जनवत्सलः । पौलिंग्य परचक्रेण समाक्रांतं महीतलं ॥ 13 ॥ आर्यदेशाः परिध्वस्ता म्लेच्छैरुद्वासितं जगत् । एकवर्णाः प्रजां सर्वां पापाः कर्तुं स्मुद्य्ताः॥14॥ प्रजासु विप्रनष्टासु जीवामः किं प्रयोजनं । चिंत्यतामिति किं कुर्मो व्रजामो वा कमाश्रयं ॥ 15 ॥ किं वा दुर्ग समाश्रित्य तिष्ठामः समुहज्जनाः । नदीकीलींद्रभागान्वा गिरिं वा विपुलायं 16 अथवा सर्वसैन्येन निकुंजगिरिमाश्रिताः । सन्निरुद्धाः समागच्छत्परसैन्यं भयानकं ॥ 17 ॥ साधुगोश्रावकाकीर्णा प्रजामेतां सुविह्वला । सम्यक् संधारयिष्यामस्त्यक्त्वा जीवं सुदुस्सहं ॥ 18 ॥ अतो ब्रवीमि राजंस्त्वं यत्त्वया पाल्यते मही । तव राज्यं महाभाग त्वमेव हि जगत्पतिः ॥ 19 ॥ यजते भावतः संतो यावंतः श्रावकादयः । पंचयज्ञान् प्रधानेन व्रीह्याद्यैर्यवबीजकैः ॥ 20 ॥ मुक्तिः क्षतिगुणयुक्ता यच्च ध्यानपरायणाः । तप्यते सुतपो मोक्षसाधनं गगनांबराः ॥ 21 ॥ महांतश्च पुरस्कारा यच्चैत्यभवनादिषु । विधीयतेऽभिषेकांश्च जिनानां क्षीणकर्मणां ॥ 22 ॥ प्रजाःसुरक्षितास्त्वेतत्सर्वं भवति रक्षितं । ततश्च धर्मकामार्थाः प्रेत्य चेह च भूभृतां । / 23 / / बहुकोषो नरेशो यः प्रीतः पालयति क्षिति । परचक्राभिभूतश्च नावसादं समश्रुतं ॥ 24 ॥ Page #26 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । सप्तविंशतितम प्र्व्। हिंसा धर्मविहीनानां यच्छता यागदक्षिणां । कुरुते पालनं यश्च तस्य भोगाः पुनर्भुवः ॥ 25 ॥ धर्मार्थकाममोक्षाणामधिकारा महीतले । जनानां राजगुप्तानां जायंते तेन्यथा कुतः ॥ 26 ॥ नृपवाहुबलच्छायां समाश्रित्य सुखं प्रजाः । ध्यायंत्यात्मानमव्यग्रास्तथैवाश्रमिणो बुधाः ॥ 27 ॥ यस्य देशं समाश्रित्य साधवः कुर्वते तपः । षष्ठमंशं नृपस्तस्य लभते परिपालनात् ॥ 28 ॥ अथैवमिति तत्सर्वमुपश्रित्य नराधिपः । द्रुतं रामं समाहूय दातुं राज्यं समुद्यतः ॥ 29 ॥ मुदितैः किंकरैर्भेरीघनानंदा स्माह्ताः। आजग्मुः सचिवाः सर्वे गजवाजिसमाकुलाः ॥ 30 ॥ जांबूनदमयान्कुंभान् गृहीत्वा वारिपूरितान् । बद्धा परिकर शूरा भासमानाः समागताः ॥ 31 ॥ चारुनूपुरनिस्वाना दधाना वेषमर्चितं । वस्त्रालंकारमादाय पटलेग्थागताः स्त्रियः ॥ 32 ॥ आटोपमीदृशं दृष्ट्वा किमेतदिति शब्दितं । रामं दशरथोऽवोचत्पालयेमां सुत क्षितिं ॥ 33 ॥ रिपुचक्रमिहायातं यद्देवैरपि दुर्जयं । विजेष्ये तदहं गत्वा प्रजानां हितकाम्यया ॥ 34 ॥ ततो राजीवनयनो राघवो नृपमब्रवीत् । किमर्थं तात संरंभमस्थाने प्रतिपद्यसे ॥ 35 ॥ किं कार्य पशुसंज्ञैस्तैरसंभाषैर्दुरात्माभिः । येषामभिमुखीभावं प्रयासि रणकांक्षया ॥ 36 / / नह्याखूनां विरोधेन क्षुभ्यंति वरवारणाः । नचापि तूलदाहार्थ सनयति विभावसुः ॥ 37 ॥ 2-2 Page #27 -------------------------------------------------------------------------- ________________ पञ्चधुराणम् । सप्तविंशतितम प्र्व्। तत्र प्रयातुमस्माकं युज्यते यच्छ शासनं । इत्युक्ते हर्षितांगस्तं परिष्वज्य पिताब्रवीत् ॥ 38 ॥ त्वं बालः सुकुमारांगः पद्म पद्मनिभेक्षणः । कथं तां सहसे जेतुं न प्रत्येम्यहमर्भकः ॥ 39 ॥ सोऽवोचत्सद्यमुत्पन्नो भृशमल्पोऽपि पावकः । कक्षं दहति विस्तीर्ण महद्भिः किं प्रयोजनं ॥ 40 ॥ बालः सूर्यस्तमो घोरं द्युतिः ऋक्षगणस्य च । एको नाशयति क्षिप्रं भूतिभिः किम्प्रयोजनम् ॥ 41 ॥ ततः सहृष्टरोमांगो नपो दशरथः पुनः । प्रमोदं परमं प्राप्तो विषादं च सवाष्पदृक् ॥ 42 ॥ सत्वत्यागादिवृत्तीनां क्षत्रियाणामियं स्थितिः । उत्सहते प्रयातुं यद्विहातुमपि जीवितं । / 43 ॥ अथवा क्षयमप्राप्ते जंतुरायुषि नाश्नुते । मरणं गहनं प्राप्तः परं यद्यपि जायते ॥ 44 ॥ इति चिंतयतस्तस्य कुमारौ रामलक्ष्मणौ । पितुः पादाब्जयुगलं प्रणम्योपगतौ भिः॥45॥ ततः सर्वास्त्रकुशलौ सर्वशास्त्रविशारदौ । सर्वलक्षणसंपूर्णौ सर्वस्य प्रियदर्शनौ ॥ 46 ॥ चतुरंगबलोपेतौ पूर्यमाणौ विभूतिभिः । संप्रयातौ रथारूढौ दीप्यमानौ स्वतेजसा ॥ 47 ॥ पूर्वमेव तु निर्यातो जनकः सोदरान्वितः । अंतरं योजने द्वेच परसैन्यस्य तस्य च ॥ 48 ॥ शत्रुशब्दममृक्षतो जनकस्य महारथाः । विविशुर्लेच्छसंघातं मेघदमिव ग्रहाः ॥ 49 ॥ प्रवृत्तश्च महाभीमः संग्रामो रोमहर्षणः । बृहत्प्रहरणाटोप आयेम्लेच्छभटाकुलः ॥ 50 ॥ Page #28 -------------------------------------------------------------------------- ________________ पुरान्न्म्। म सप्तविंशतितमं पर्व । जनकः कनकं दृष्ट्वा परं गहनमागतं । अचोदयदतिक्रुद्धो दुर्वारकरिणां घटां ॥ 51 ॥ वर्वरैस्तु महासैन्यैर्भमैर्भयैः पुनः पुनः । भीमैर्जनकराजोऽपि दिक्षु सर्वासु वेष्टितः ॥ 52 ॥ एतस्मिन्नंतरे प्राप्तः पद्मः सौमित्रिणा सह । अपारं गहनं सैन्यमपश्यच्चारुलोचनः । / 53 / / दृष्ट्वा तस्य सितच्छत्रं विशीर्णा शत्रुवाहिनी । तमसां संततिः स्फीताः पौर्णमासीविधुं यथा 54 आश्वासितश्च वाणोधैर्जनको ध्वस्तकंकटः । तेन जंतुर्यथा दुःखी धर्मेण जगदायुषा । / 55 / / राघवो रथमारूढो युक्तं चपलवाजिभिः । कवचोद्योतितवपुः हारकुंडल मंडितः ॥ 56 ॥ धनुरायतमास्थाय शरपाणिहरिध्वजः । प्रकीर्ण कोल्वणच्छत्रो धरणीधीरमानसः ॥ 57 ॥ प्रविशन् विपुलं सैन्यं लीलया लोकवत्सलः । सुभटैः पूर्यमाणः सन् भात्यर्क इव रश्मिभिः 58 संरक्ष्य जनकं प्रीतः कनकं च यथाविधि । बलं विध्वंसयच्छत्रोरिभवत्कदलीवनं ॥ 59 ॥ तथैव लक्ष्मणस्तत्र वाणानाकर्णसंहतान् । ववर्ष वायुना नुन्नः सागरे जलदो यथा ॥ 60 ॥ निशितानि च चक्राणि शक्तींश्च कनकानि च । शूलं क्रकच निर्घातान्येवमाद्यान्यचिक्षिपत् । / 61 / / सौमित्रिभुजनिर्मुक्तैस्तैः पतद्भिरितस्ततः । म्लेच्छदेहानि कृत्यंते द्रुमाः परशुभिर्यथा ॥ 62 ॥ भठान् शवरसैन्येऽस्मिन्वाणैर्निर्भिन्नवक्षसः । केचिच्छिन्नभुजग्रीवा निपतंति सहस्रशः । / 63 / / 1 Page #29 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । सप्तविंशतितम प्र्व्। ततः पराङ्मुखीभूता लोककंटकवाहिनी । तथापि लक्ष्मणस्तेषामनुधावति पृष्ठतः ॥ 64 ॥ अनिवार्य समालोक्य तं सौमित्रि मृगाधिपं । अपरे म्लेच्छशार्दूला समंतात्क्षोभमागताः ॥ 65 ॥ बृहद्वादित्रनिर्घोषैः कुर्वाणा भैरवं रवं । चापासिचक्रबहुला कृतसंघातपंक्तयः ॥ 66 ॥ रक्तवस्त्रशिरस्त्राणाः केचिद्वर्वरधारिणः । असिधेनुकराः क्रूरा नानावांगधारिणः ॥ 67 ॥ केचिद्भिन्नांजनच्छाया शुष्कपत्रत्विषोऽपरे । केचित्कर्दमसंकाशाः केचित्ताम्रसमत्विषः ॥ 68 ॥ कटिसूत्रमणिप्रायाः पत्रचीवरधारिणः । नानाधातुविलिप्तांगा मंजरीकृतशेखराः ॥ 69 ॥ वराटकामदशना विशालपिठरोदराः । विरेजुः सैन्यमध्यं ते कुटजा इव पुष्पिताः ॥ 70 ॥ अपरे शवरा रेजुर्भाषणायुधपाणयः । पीनजंघाभुजस्कंधा असुरा इव दर्पिताः ॥ 71 ॥ निर्दया पशुमांसादो मूढाः प्राणिवधोद्यताः । आरभ्य जन्मनः पापाः सहसारभ्यकारिणः 72 वराहमहिषव्याघ्रवृककंकादिकेतवः । नानायानच्छदच्छत्रास्तत्सामंता सुभीषणाः ॥ 73 ॥ नानायुद्धकृतध्वांता महावेगपदातयः । सागरोमिनिभाश्चंद्रा नानाभीषणनिस्वनाः ॥ 74 ॥ लक्ष्मणक्ष्माधरं वन्बु क्षुब्धाः शरदनीरदाः । निजसामंतवातेन प्रेरिताः पुरुर्ण्ह्स्ः॥ 75 ॥ अधावल्लक्ष्मणस्तेषां निपाताय smudytH। यथा नदत्समूहानां महावेगो गजाधिपः ॥ 76 ॥ Page #30 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 21 सप्तविंशतितमं पर्व । 1 मृद्यमाना निपेतुस्ते स्वैरवेव सुधातले । विदुद्रुवुरसंख्याश्च भीत्या विकृतमूर्तयः ॥ 77 ॥ ततः साधरयन् सैन्यमातरंगतमो नृपः । समं सकलसैन्येन लक्ष्मणाभिमुखं स्थितः ॥ 78 ॥ तेनाभ्यागतमात्रेण प्रवृत्ते भैरवे मृधे । लक्ष्मणस्य धनुश्छिन्नं वाणैः सततवर्षिभिः । / 79 / / कृपाणं यावदादत्ते लक्ष्मणो विरथीकृतः । समीरणजवात्तावत्पद्मो रथमचोदयत् ॥ 80 ॥ लक्ष्मणस्योपनीतश्च रथोऽन्यः क्षेपवर्जितः । अपारमदहत्सैन्यं रामः कक्षमिवानलः ॥ 81 ॥ कांश्चिच्चिच्छेद वाणोषैः कांश्चित्कनकतोमरैः । चत्रैः शिरांसि केषांचित्कुचितोष्ठान्यपातयत् 82 ननाश भयपूर्णा च यथासंम्लेच्छवाहिनी । विध्वस्तचामरच्छत्रध्वजचापसमाकुला ॥ 83 ॥ निमिषांतरमात्रेण रामेणाक्लिष्टकर्मणा । म्लेच्छा निराकृता सर्वे कषाया इव साधुना ॥ 84 ॥ आगतो यश्च सैन्येन निष्पारेणोदधिर्यथा । भीतो वैर्दशभिः सोयं म्लेच्छराजो विनिस्मृतः ॥ 85 ॥ पराङ्मुखीकृतैः क्लीवैः किमेभिर्निहतैरिति । सौमित्रिणा समं रामः कृती निववृते सुखं ॥ 86 ॥ अमी भयाकुला म्लेच्छा विहाय विजिगीषुतां । आश्रित्य सह्यविंध्याद्रीन् समयेनावतस्थिरे 87 कंदमूलफलाहारास्तत्यजू रौद्रकर्मतां । राघवाद्भयमापन्ना वैनतेयादिवोरगाः ॥ 88 ॥ सानुजः सानुजं पद्मो विग्रहे शांतविग्रहः । विसर्ज्य जनकं हृष्टं जनकाभिमुखोगमत् ॥ 89 ॥ Page #31 -------------------------------------------------------------------------- ________________ 22 / पद्मपुराणम् । अष्टाविंशतितम प्र्स्। प्रजातपरमानंदा रोमविस्मितमानता । रराज पृथिवी सर्वा भूत्या कृतयुगे यथा ॥ 9 ॥ धर्मार्थकामसंसक्तैः पुरुषैर्भूषितं जगत् । व्यतीतहिमसंरोधैर्नक्षत्रैरंबरं यथा ॥ 91 ॥ माहात्म्यादमुतो राजन् दुहिता लोकसुंदरी । जनकेन प्रसन्नेन राघवस्य प्रकल्पिता ॥ 92 ॥ किं वात्रकृत्यं बहुभाषितेन । श्री श्रेणिक स्वं ननु कर्म पुसां ॥ समागते गच्छति हेतुभावं । वियोजने वा सुजनेन साकं । / 93 ॥ सोयं महात्मा भुवने समस्ते । गतः प्रतापं परमं सुभाग्य्ः॥ गुणैरनन्यप्रमितरुपेतो । रविर्यथोद्भुतपरो मयूखैः ॥ 94 ॥ इत्याः रविषेणाचार्यनोक्ते पद्म-चरिते म्लेच्छपराजयसंकीर्तनं नाम सप्तविंशतितम पर्व । अथाष्टाविंशतितमं प्र्व्। ईदृक् पराक्रमाकृष्टो नारदः पुरुविस्मयः । धृतिं न लभते कापि राससंकथया विना ॥ 1 ॥ श्रुतश्च तेन वृत्तांतो रामस्य किल मैथिली । पित्रा दातुमभीष्टेति प्रकटा सर्वविष्टसे ॥ 2 ॥ Page #32 -------------------------------------------------------------------------- ________________ पंडापुराणम् । अष्टाविंशतितमं प्र्व्। अर्चितयच्च पश्यामि कन्यां तामद्य कीदृशीं । शोभनैर्लक्षणैर्येन रामस्य परिकल्पिता ॥ 3 ॥ पद्मगर्भदलं यस्मिन् कृत्वा स्तनतटे रहः । मत्कांत्या सदृशा नेदमिति बुद्धयावलोकते ॥ 4 ॥ समये नारदस्तस्मिन् सीतालोकनलालसः । विशुद्धहृदयः प्रापदारुरोह च तद्गृहं ॥ 5 ॥ ततो दर्पणसंक्रांतं जटामुकुटभीषणं । नारदीयं वपुर्वीक्ष्य कन्या त्राससमाकुला ॥ 6 ॥ हा मातः कोयमत्रेति कृत्वा प्रस्खलितं स्वनं । विवेश गर्भभवनं वेपमानशरीरिका ॥ 7 ॥ नारदोऽनुपदं तस्याविशन्नतिकुतूहल: / नारीभिर्द्वारपालीभिः सावष्टुंभमरुध्यत ॥ 8 ॥ यावत्तस्य च तासां च कलहो वर्तते महान् । तावच्छब्देन संप्रापुर्नराः खड्गधनुर्धराः ॥ 9 ॥ गृह्यतां गृह्यतां को कोयमित्युद्धत्वस्वनाः । कुंचितोष्ठान्नरान् दृष्ट्वा सशस्त्रान् हंतुमुद्यतान् ॥ 10 ॥ नारदः परमं विभ्रद्भयमुत्कटवेपथुः । ऊर्ध्वरोमा खमुत्पत्य विश्रांतोष्टापदाचले ॥ 11 ॥ अर्चितयच्च हा कष्टं प्राप्तोऽस्मि जननं पुनः । निष्क्रांतोऽस्मि महादावात्पक्षी ज्वालाहतो यथा 12 शनैः शनैस्ततः कंपं तद्दिग्न्यस्तेक्षणोऽमुचत् । समार्ज च ललाटस्थान् स्वेदबिंदून् स्थवीयसः 13 समादधे स्खलत्पाणिर्जटाभारं समाकुलं । मुहुः स्मृत्वा च निश्वासान्मुमुचे दीर्घवेगिनः ॥ 14 ॥ ततः स्वैरं भयाद्धष्टो दध्यावेवं प्रकोपवान् । निश्चितस्थितशेषांगो मूर्धानं कंपयन्मनाम् ॥ 15 ॥ 23 Page #33 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 24 अष्टाविंशतितम प्र्व्। अदुष्टमानसः पश्यन् यातो रूपदिदृक्षया । रामानुरागतः प्रापमवस्था मृत्युगोचरां ॥ 16 ॥ अहो प्रौदकुमार्यास्तचेष्टितं दुष्टविभ्रमं । गृहीतोऽस्मि नयेनैष कृतांतसदृशैर्नरैः ॥ 17 ॥ क्व मे पापाधुना याति व्यसने पातयामि तां । नृत्याम्यातोद्यमुक्तोऽपि kimutaatodysNytH||18|| विचिंत्यैवं द्रुतं गत्वा नगरं रथनूपुरं । सीतारूपं पटे न्यस्य प्रत्यक्षमिव सुंदरं ॥ 19 ॥ चकारोपवने चंद्रगते क्रीडनसमनि । उत्सत्य च वहिस्तस्थौ पुरस्याप्रकटात्मकः ॥ 20 ॥ अन्यदाथ तमुद्देशं कुमारबहुभिः समं । भामंडलकुमारोसौ रममाणः समाययौ । / 21 ॥ तत्राज्ञानात्समालोक्य स्वसारं चित्रगोचरं । ह्रीश्रुतिस्मृतिमुक्तात्मा द्राक् प्रभामंडलोऽभवत् 22 ततः शोचति निश्वासान्मुंचतेत्यंतमायतान् । शुष्यति क्षिपति सस्तं गात्रं यत्र क्वचिद्रुतं ॥ 23 ॥ न रात्रौ न दिवा निद्रां लभते ध्यानतत्परः । उपचारेण कांतेन न जातु सुखमश्नुते ॥ 24 ॥ पुष्पाणि गंधमाहारं दृष्टि श्वेडं यथा भृशं । करोति लोठन भूयः संतापी जल कुहि मे ॥ 25 ॥ मौनमाचरति स्मित्वा करोति च कथां मुहुः । सहसोत्तिष्ठति व्यर्थ याति भूयो निवर्तते ॥ 26 ॥ ततो गृहगृहीतस्य सदृशैस्तैर्विचेष्टितैः । ज्ञातं तदातुरत्वस्य कारणं मतिशालिभिः ॥ 27 ॥ जगदुश्चैवमन्यान्यं कन्येयं केन चित्रिताः । पटोत्र निहितो गेहे स्याद्वा नारदचेष्टितं ॥ 28 ॥ Page #34 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टाविंशतितमं प्र्व्। ततः श्रुत्वा कुमार तमाकुलं स्वन क्र्म्न्ना। नारदत्तस्य बंधनां विस्रब्धो दर्शनं ददौ ॥ 29 ॥ आदरेण च तैः पृष्टः कृतपूजानमस्कृतिः । मुने कथय कन्येयं दृष्टा क्य भवतेदृशी ॥ 30 ॥ महोरगांगना किं स्याद्भवेत्किंवा विमानजा । मर्त्यलोकं समायाता त्वया दृष्टा कथंचन ॥ 31 ॥ अवद्धारस्ततोऽवोचद्विनयं परमं महत् । भूयो भूयः स्वयं गच्छद्विस्मयं कंपयन् शिरः ॥ 32 ॥ अस्त्यत्र मिथिला नाम पुरी परमसुंदरी । इंद्रकेतोःस्तुतस्तत्र जनको नाम पार्थिवः ॥ 33 ॥ विदेहेति प्रिया तस्य मनोबंधनकारिणी । गोत्र सर्वस्वभूतेयं सीतेति दुहिता तयोः ॥ 34 ॥ निवेद्यैवमसौ तेभ्यः कुमारं पुनरुक्तवान् । बाल मा याः विषादं त्वं तवेयं सुलभैव हि । / 35 ॥ रूपमात्रेण यातोसि किमस्या भावमीदृशं । ये तस्या विभ्रमा भद्र ! कस्तां वर्णयितुं क्षमः 36 तया चित्तं समाकृष्टं तवेति किमिहाद्भुतं । धःध्याने दृढं बद्धं मुनीनामपि सा हरेत् ॥ 37 ॥ आकारमात्रमत्रतत्तस्या न्यस्तं मया पटे । लावण्यं यत्तु तत्तस्या तस्यामेवैतदीदृशं ॥ 38 ॥ नवयौवनसंभूतकांतिसागरवीचिषु । सा तिष्ठति तरंतीव संसक्तास्तनकुंभयोः ॥ 39 ॥ तस्या श्रोणी वरारोहा कांतिसंप्लावितांशुका । वीक्षितोन्मूलयत्स्वांत समूलमपि योगिनां ॥ 40 ॥ मुक्त्वा भवंतमन्यस्य सेयं कस्योचिता भवेत् । यत्नं वस्तुनि कुर्वन्नाजायतां योग्यसंगमः ॥ 41 ॥ Page #35 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टाविंशतितम प्र्व्। इत्युक्त्वा चरितार्थः सन्नारदोऽगान्मनीषितं । दध्यौ भामंडलोप्येवं स्म्र्साव्क्ताद्दित्ः॥42॥ क्षेपिष्टं प्रमदारत्नं न लभेयं यदीदृशं । न जीवेयं तदावश्यं स्मराकुलितमानसः ॥ 43 ॥ धारयंती परां कांतिमियं मे हृदयं स्थिता । कथं च कुरुते तापमग्निज्वालेव सुंदरी ॥ 44 ॥ दहति त्वचमेवार्को बहिरंतश्च मन्मथः । अंतर्द्धिरस्ति सूर्यस्य मन्मथस्य न विद्यते ॥ 45 ॥ द्वयमेव ध्रुवं मन्ये प्राप्तव्यमधुना मया । तया वा संगमः साकं मरणं वा स्मरेषुभिः ॥ 46 ॥ अनारतमतिध्यायनशने शयने न च । न प्रासादे नचोद्याने धृति भामंडलोऽगमत् । / 47 ॥ स्त्रियोऽथ नारदं मत्वा कुमारासुखकारणं । स संभ्रमं समुद्विग्ना पितुरस्त्र न्यवेदयत् ॥ 48 ॥ तथानर्थसमुद्रेन नारदेनाहता पटे । चित्रीकृत्यांगना क्यापि रूपातिशययोगिनी ॥ 49 ॥ समालोक्य कुमारस्तां विहलीभूतमानसः । धृतिं न लभते क्यापि त्रपया दूरमुज्झितः ॥ 50 ॥ मुहुस्तामीक्षते कन्यां सीताशब्दं समुच्चरन् । करोति विविधां चेष्टां वायुनेव वशीकृतः ॥ 51 / / उपायश्चित्यतामाशु तस्योत्पादयितुं धृति । यावन मुच्यते प्राणैर्भोजनादिपराद्भुखः ॥ 52 ॥ ततश्चंद्रगतिः श्रुत्वा वार्तामेतां समाकुलः । आगत्य कांतया साकं सुतमेवमभाषत ॥ 53 ॥ मज सोः क्रियाः पुत्र सुचेता भोजनादिकाः । अयं वृणोमि तां कन्यां भवतो मनसि स्थितां ॥ Page #36 -------------------------------------------------------------------------- ________________ फ्म्पुरान्न्म्। अष्टाविंशतितमं प्र्व्। परिशांत्य सुतं कांतां रहश्चंद्रायणोऽवदत् । प्रमोदं च विषादं च विस्मयं च वहन्निदं ॥ 55 ॥ आर्ये विद्याभूतां कन्याः संत्यज्य प्रतिमोज्झिताः । भूगोचराभिसंबंधः कथमस्मासु युज्यते 56 क्ष्मागोचरस्य निलयं गंतुं वा युज्यते कथं । यदा वा तेन नो दत्ता मुखच्छाया तदातु का 57 तस्मात्केनाप्युपायेन कन्यायाः पितरं प्रियं । इहैव नययाम्याशु नान्यः पंथा विराजते ॥ 58 ॥ नाथ युक्तमयुक्तं वा त्वमेव ननु मन्यते । तथापि तावकं वाक्यं ममापि हृदयंगमं ॥ 59 ॥ ततश्चपलवेगाख्यं भृत्यमाहूय सादरं । कर्णजापेन विज्ञातवृत्तांतमकरोन्नृपः ॥ 6 ॥ आज्ञादानेन तुष्टोसौ मिथिलां त्वरितो ययौ । हृष्टहंसयुवामोदसूचितामिव पद्मिनीं ॥ 61 ॥ अवतीयांवराच्चारुसप्तिवेषमुपाश्रितः । वित्रासयितुमुद्युक्तो गीमहिषश्ववारणान् । / 62 ॥ देशघाते यथा यातः समाकंदस्तदापरः । शुश्राव च जनौधेभ्यो जनकस्तद्विचेष्टितं ॥ 63 ॥ निर्ययौ च पुरायुक्तः प्रमोदोद्वेगकौतुकैः । ईक्षांचक्रे च तं सप्ति नवयौवनसंगतं ॥ 64 ॥ उदमानं मनोयोगं भास्वत्प्रवरलक्षणं । प्रदक्षिणमहावर्त तनुवक्त्रोदरं बलं ॥ 65 ॥ सुशफामृदंगानां कुर्वाणमिव ताडनं । पृथग्जनेर्दुरारोहं दधतं प्रोथुवेपथु ॥ 66 ॥ ततः शुद्धः प्रमोदः सन् जगाद जनको मुहुः । ज्ञायतामेष कस्याश्वः प्राप्तो निदोमतामिति 67 Page #37 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टाविंशतितमं प्र्व्। ततो द्विजगणा ऊचुः प्रियोद्योधतचेतसः । राजन्नस्य न ना कोऽपि तुरंगो विद्यते समः ॥ 6 ॥ कैव वार्ता पृथिव्यां तु राज्ञामीदृग्भवेदिति । अथ वा किं न कालेन नृप दृष्टस्त्वयेयता ॥ 69 ॥ रथे दिवाकरस्यापि श्रुतिविभ्रमगोचरः । विद्यते नेति जानीमः स्थूरीपृष्टोऽमुना समः ॥ 70 ॥ नूनं भवंतमुद्दिश्य कृतवंतं परं तपः । सृष्टोयं विधिना सप्तिरतः स्वीक्रियतां प्रभो! ॥ 71 ॥ ततोऽसौ विनयी निन्ये प्रग्रहद्वयसंयुतः । मंदुराकुंकुमाद्रांगप्रचलचारुचामरः ॥ 72 ॥ संवृतो मासमात्रोऽस्य ययौ कालो गृहीतितः । उपचारैरलं योग्यैः सेव्यमानस्य संततं ॥ 73 ॥ पाशकोत्रांतरे नत्वा जनकाय न्यवेदयत् । नाथ नागस्य सदेशे ग्रहणं दृश्यतामिति ॥ 74 ॥ ततोसौ मुदितस्तुंगमारुह्य वरवारणं । उद्दिष्टपदविस्तेन विवेश सुमहद्वनं ॥ 7 ॥ दुरे च सरसो दुर्गे स्थितं दृष्ट्वा वरं द्विपं । जगादानय तत्क्षिप्रं कंचिदश्वं महाजवं ॥ 76 ॥ ढौकितश्च स मायाश्वः सद्यः स्फुरितविग्रहः । आरुरोह स तं यातश्चोत्पत्य तुरगो नमः ॥ 77 ॥ हाहाकारं नृपाः कृत्वा वहंतः शोकमुद्धतं । निवृत्ताः सहसा भीता विस्मयव्याप्तमानसाः ॥ 78 ॥ ततो नदीगिरेर्देशान् अरण्यानि च भूरिशः । प्रयाति लंघयन् सप्तिः मनोवदनिवारणः ॥ 7 ॥ नाति दूरे ततो दृष्टा प्रसादं तुंगमुच्चलं । ह्रियमाणः स शाखायां dRr3ह लग्नो महातरोः ॥ 8 ॥ Page #38 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। अष्टाविंशतितम प्र्व्। अवतीर्य ततो वृक्षाद्विश्रम्य च सविस्मयः । चरणाभ्यां परिक्रामन् प्रययौ स्तोकमंतरं ॥ 81 ॥ ददर्श च महातुंगं शालं चामीकरात्मकं । गोपुरं च सुरत्नेन तोरणेनातिशोभिनं ॥ 82 ॥ नानाजातीश्च वृक्षाणां लताजालकयोगिनां । फलपुष्पसमृद्धानां नानाविहगशोभिनां ॥ 83 ॥ संध्याभ्रकूटसंकाशान्प्रासादान्मंडलस्थितान् । सेवां प्रासादराजस्य कुर्वाणानिव तत्परां ॥ 84 ॥ ततोऽसौ खडमालंव्य दक्षिणो दक्षिणे करे । केसरीवातिनिश्शंकः प्रविवेश स गोपुरं ॥ 85 ॥ अपश्यच्च परिस्फीताः पुष्पजातीर्वहुत्विषः । मणिकांचनसोपाना वापी च स्फटिकांमसः ॥ 86 ॥ रमणांश्च महामोदान् विशालान् कुंदमंडपान् । चलत्पल्लवसंघातान् कृतसंगीतषट्पदान् । / 87 ॥ ततश्च माधवीतुंगजालकांतरयोगिना । विस्फारितप्रसन्नेन चक्षुषा चारुकांतिना ॥ 88 ॥ रत्नवातायनयुक्तं मुक्ताजालकशोभितैः । शातकौंभमहास्तंभसहस्रकृतधारणं ॥ 89 ॥ नानारूपसमाकर्णि मेरुश्रृंगसमप्रभ । वज्रवद्धमहापीतमद्राक्षीद्भवनं नृपः ॥ 9 ॥ अचिंतयञ्च किंत्वेतद्विमानं पतितं खतः । वासवस्य हृतं किंवा दैत्यैः क्रीडागृहं भवेत् ॥ 91 ॥ पातालादुत्थितः किंवा नागेंद्रस्यायमालयः । कुतोऽपि कारणत्सूर्यमरीचिकृतखंडनः ॥ 92 ॥ अहो मे ययुना तेन भद्रेणोपकृतं परं । अदृष्टपूर्वमेतद्यत्साधु वेश्मावलोकितं ॥ 93 ॥ Page #39 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टाविंशतितम प्र्व्। विवेश चिंतयन्नेवं भवनं तन्मनोहरं । संफुल्लवदनांभोजो ददर्श च जिनाधिपं ॥ 94 ॥ हुताशनशिखागौरं पूर्णचंद्रनिभाननं । पद्मासनस्थितं तुंगं जटामुकुटधारिणं ॥ 95 ॥ प्रातिहार्यसमायुक्तं हेमतामरसार्चितं । चित्ररत्नकृतच्छायं तुंगसिंहासनस्थितं ॥ 96 ॥ ततोंजलिपुटं मूर्ध्नि कृत्वा हृष्टतनूरुहः । प्रणामं प्रयतः कुर्वन् भक्त्या मूर्छामुपागतः ॥ 97 ॥ क्षणेन प्राप्य संज्ञां च स्तुतिं कृत्वा सुसंस्कृतां । विस्रब्धं जनकस्तस्थौ विस्मयं परमुद्वहन् ॥ 18 ॥ कृती चपलवेगश्च मायां संहृत्य सत्वरः । खड्गविद्याधरो भूत्वा संग्राप रथनूपुरं ॥ 99 ॥ स्वामिने चावदन्नत्वा तुष्टो जनकमाहृतं । रम्बकाननसंवीते स्थापितं जिनवेश्मनि ॥ 100 ॥ आगतं जनकं ज्ञात्वा परं हर्षमुपागमत् । आप्तवर्गेण संयुक्तश्चंद्रयानो महामनाः ॥ 101 ॥ गृहीत्वा च परां पूजां नानाकाहनसंकुलः । मनोरथरथारूदो ययौ जिनवरालयं ॥ 102 ॥ दृष्वा तत्सुमहत्सैन्यमागच्छत्परमोज्वलं । तूर्यशंखमहानादमाविमो जनकोऽभवत् ॥ 103 ॥ ततो हरिगजद्वीपिनागहंसादिवाहिनां । पुरुषाणामिदं मध्ये विमानं स व्यलोकयन् ॥ 104 ॥ अचियच्च ते नूनमेते विद्याधरा जनाः । विजया गिरेरूश्2a ये वसंतीति मे श्रुतं ॥ 105 ॥ मध्येयमस्य' सैन्यस्य स्वविमानकृतस्थितिः । शोभते परमो दीप्त्या कोपि विद्याधराधिषः 106 Page #40 -------------------------------------------------------------------------- ________________ प्रद्मपुराणम् । अष्टाविंशतितम प्र्व्। एवं चिंतापरे तस्मिन्नृपतौ दैत्यपुंगवः । संप्रापञ्चैत्यभवनं सम्मदी नतविग्रहः ॥ 10 ॥ दृष्टा दैत्याधिपं प्राप्तं भीमसौम्यपरिग्रहं । जनकः किमपि ध्यायंस्तस्थौ सिंहासनांतरे ॥ 108 ॥ भक्त्या शशांकयानोऽपि कृत्वा पूजामनुत्तमां । प्रणम्य विधिना चक्रे जिनानां परमस्तुति 109 विपंची च विधायांके प्रियामिव सुखस्वरां । महाभावनया युक्तो जगौ जिनगुणात्मकं ॥ 110 ॥ त्रिभुवनवरदपभिष्टुत-मतिशयपूजाविधानविनिहितचित्तैः ॥ प्रणतं सुरवृषभगणैः । प्रणमत नाथं जिनेंद्रमक्षयसौख्यं ॥ 111 / / ऋषभं सततं परमं । वरदं मनसा वचसा शिरसा सुज्ञाः॥ भजत प्रवरं विलयं । प्रगतं विहितं सकलं दुरितं भवति ॥ 112 ॥ अतिशयपरमं विनिहितदुरितं । परमगतिगतं नमत जिनवरं ॥ सर्वसुरासुरपूजितपादं । क्रोधमहारिपुनिर्मितभंग ॥ 113 ॥ उत्तमलक्षणलक्षितदेहं । नौमि जिनेंद्रमहं प्रयतात्मा ॥ भक्त्या विनमितसर्वजनौघं । नतिमात्रविनाशितभक्तभयं ॥ 114 ॥ अनुपमगुणधरमनुपमकायं । विनिहतभवमयसकलकुचेष्टं । Page #41 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टाविंशतितम प्र्व्। कलिमलघनपटविनयनदक्षं । प्रणमत जिनवरमतिशयपूतं ॥ 115 ॥ इति गायति दैत्येंद्रे जिनसिंहासनांतरात् । निर्ययौ भयमुत्सृज्य जनको नाम शोभनः ॥ 116 ॥ ततश्चंद्रायणोऽवोचदीपञ्चलितमानसः । को भवान् विजने देशे वसत्यत्र जिनालये ॥ 117 ॥ उरगाणां पतिः किंस्याकिंवा विद्याधराधिपः । सखे वद कुतःप्राप्तो भवान् किंसंज्ञकोऽपि वा ॥ मिथिलानगरीतोहं प्राप्तो जनकसंज्ञकः । हृतो मायातुरंगेण नभस्वरमहीपते ॥ 119 ॥ इत्युक्ते जनकेनैतावन्योन्यं प्रातेमानसौ । इच्छाकारांजली कृत्वा सुखासीनौ बभूवतुः । / 120 ॥ क्षणं स्थिवा च वृत्तांतैरन्योन्यविनिवेदितैः । जनितान्योन्यसन्मानौ तौ विश्रंभं समीयतुः 121 ततश्चंद्रायणोऽवोचद्धीमान् कृत्वा कथांतरं । पुण्यवानस्मि येन त्वं मिथिलाप्तिरीक्स्सित्ः॥122॥ अस्ति ते दुहिता राजन् लक्षणैरन्विता शुभैः । कर्णगोचरमायाता मम भूरिजनाननात् ॥ 123 ॥ सा भामंडलसंज्ञाय मत्पुत्राय प्रदीयतां । त्वया विहितसंबंधं मन्ये स्वं परमोदयं ॥ 124 ॥ सोऽवोचत्सर्वमेतत्स्यात् कृतं विद्याधराधिप । किंतु दाशरथेला ज्येष्ठस्य परिकल्पिता ॥ 125 ॥ सुहृचंद्रगतिरूचे सा कस्मात्तस्य कल्पिता । सोवोचच्छ्रयतामस्ति भवतां चेत्कुतूहलं ॥ 126 ॥ धनगोरत्नसंपूर्णा मदीया मिथिला पुरी । अर्द्धवर्वरकैम्लेंच्छरवाध्यत सुदारुणैः ॥ 127 ॥ Page #42 -------------------------------------------------------------------------- ________________ 33 अष्टाविंशतितमं पर्व । पद्मपुराणम् । अपीस्यंत प्रजाः सर्वाः स्वहियंत धनोत्कराः । धर्मयज्ञान्न्यवर्तत श्रावकाणां महात्मनां ॥ 128 ॥ ततो महाहवे जाते रक्षित्वा मां सहानुजं । पद्मेन विजिता म्लेच्छा ये सुरैरपि दुर्जयाः । / 129 / / लक्ष्मणश्चानुजस्तस्य शक्रोपमपराक्रमः । कुरुते शासनं नित्यं महाविनयसंयुतः ॥ 130 ॥ यदि नाम न तत्सैन्यं ताभ्यां स्याद्विजितं द्विषा । म्लेच्छलोकेन संपूर्णा ततः स्यादखिला मही । / विवेकरहितास्ते हि लोकपीडामया इव । महोत्पाता इवात्यंतभीषणा विषदारुणाः । / 132 / / प्राप्य तौ गुणसंपूर्णौ सुपुत्रौ लोकवत्सलौ । इंद्रवद्भवने राज्यं सुखं दशरथोऽभजत् ॥ 133 ॥ तस्य राज्येऽधुना जाते नयशौर्यविलासिनः । वातोऽपि नाहरत्किचित्प्रजानां पुरुसंपदां ॥ 134 ॥ ततः प्रत्युपकारं कं करोमीति समाकुलः । न रात्रौ न दिवा निद्रां संप्राप्तोऽस्मि विचितयन् 135 रक्षिता येन मे प्राणास्तस्य रामस्य नो समः । कश्चित्प्रत्युपकारोऽस्ति किमुताधिक्यगोचरः 136 तं महोपकारेण प्रतीकारविवर्जितं । मन्ये तृणमिवात्मानं भोगभीतिपरांमुखः ॥ 137 ॥ नवयौवनपूर्णा दृष्ट्वा दुहितरं शुभां । गतो विरलतां शोकः शोकस्थानेऽपि मे ततः । / 138 ॥ तया कल्पितया तस्य रामस्य पुरुतेजसः । नावेव शोकजलधेस्तारितोहं सुजातया । / 139 ॥ ततो नभश्वरा ऊचुरंधकारी - कृताननाः । अहो मानुषमात्रस्य बुद्धिस्तव न शोभना ॥ 140 ॥ 2-3 Page #43 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टाविंशतितम प्र्व्। म्लेच्छः किं गृहणं क्षुद्रैर्यदि तेषां पराजये । प्रशशंस परां शक्तिं भूमिगोचरिणोर्बुधः ॥ 141 ॥ म्लेच्छनिर्घाटनात्स्तोत्रं त्वया पद्मस्य कुर्वता । कृता प्रत्युतनिंदेयमहो हास्यमिदं परं ॥ 142 / / शिशोर्विषफले प्रीतिनिःश्वस्य वदरादिषु । ध्वांक्षस्य पादपे शुष्के स्वभावः खलु दुस्त्यजः 143 कुसंबंधं परित्यज्य क्षितिगोचरिणामतः । कुरु विद्याधरेंद्रेण संबंधमधुना सह ॥ 144 ॥ क्व महासंपदो देवैः सदृशो व्योमचारिणः । क्व भूमिगोचराःक्षुद्राः सर्वथैवातिदुःखिताः 145 जनकोवोचदत्यंतविपुलः क्षारसागरः । न तत्करोति यद्वाप्यः स्तोकस्वादुपयोभृतः ॥ 146 ॥ अत्यंतधनबंधन तमसा भूयसापि किं । अल्पेन तु प्रदीपेन जन्यते लोकचेष्टितं ॥ 14 ॥ असंख्या अपि मातंगा मदिनः कुर्वते न तत् । केसरी यत्किशोरःसंश्चंद्रमंडलकेसरः ॥ 148 ॥ इत्युक्ते केऽपि नोत्यर्थं समं कृतमहारवाः । भूमिचेष्टां समारब्धा निंदितुं ग्ग्नाय्नाः॥ 149 ॥ विद्यामाहात्म्यनिर्मुक्ता नित्यं स्वेदसमन्विताः । शौर्यसंपत्परित्यक्ता शोचनीया ध्राच्राः॥150॥ वद तेषां पशूनां च को भेदो जनक त्वया । दृष्टो येन त्रपां त्यक्त्वा दुर्बुद्धिस्तान् विकत्थसे 151 उवाच जनको धीरः हा कष्टं किं श्रुतं मया । वसुधाराजरत्नानां निंदितं पापकर्मणा ॥ 152 ॥ कथं त्रिभुवनख्यातो वंशो नाभेयसंभवः । कर्णगोचरमेतेषां न प्राप्तो लोकपावनः ॥ 153 / / Page #44 -------------------------------------------------------------------------- ________________ पश्नपुराणम् । अष्टाविंशतितमं प्र्व्। अर्हतस्त्रिजगत्पूज्याश्चक्रिणो हरयो बलाः । उत्पद्यते नरा यस्यां सा कथं निंदिता मही ॥ 154 ॥ पंचकल्याणसंप्राप्तिः पुंसां वदत खेचराः । स्वप्नेऽपि जातु किं दृष्टा भवद्भिः खेच्राव्नौ॥155॥ इक्ष्वाकुवंशसंभूता गोष्पदीकृतविष्टपाः । अनीक्षितपरच्छत्रा महारत्नसमृद्धयः ॥ 156 / / सुरेंद्रकीर्तितोदारकीर्तयो गुणसागराः । व्यतीता बहवो भूमौ कृतकृत्या नरोत्तमाः ॥ 157 / / पुत्रोऽनरण्यराजस्य तत्र वंशे महात्मनः । जातः सुमंगलाकुक्षौ नृपो दशरथोऽभवत् ॥ 158 ॥ यो लोकहितमुद्दिश्य विरहेदपि जीवितं । मूर्धा वहति यस्याज्ञां शेषामिव ज्ञाऽखिल्ः॥ 159 ॥ चतस्रो यस्य संपन्ना सर्वशोभागुणोज्वलाः । आशा इव महादेव्यः सुभावाः सुप्रसाधिताः 160 शतानि वरनारीणां पंच यस्य सुचेतसः । वक्त्रनिर्जितचंद्राणां हरति चरितैनः ॥ 161 ॥ पद्मो नाम सुतो यस्य पद्मालिंगितविग्रहः । दीप्तिनिर्जिततिग्मांशुः कीर्तिनिर्जितशीतगुः ॥ 162 ॥ स्थैर्यनिर्जितशैलेंद्रः शोभाजितपुरंदरः । शौर्येण यो महापद्मं जयेदपि सुविभ्रमः ॥ 163 ॥ अनुजो लक्ष्मणो यस्य लक्ष्मीनिलयविग्रहः । द्रवंति शत्रवो भीता दृष्ट्वा यस्य शरासनं ॥ 164 ॥ वायसा अपि गच्छंति नभसा तेन किं भवेत् । गुणेष्वत्र मनः कृत्यमिदजालेषु को गुन्न्ः॥165॥ ग्रहणं वा भवद्भिः किं यत्र देवाधिपा अपि । क्रियते भूमिसंभूतैर्नमंतः क्षितिमस्तकाः ॥ 166 / / Page #45 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टाविंशतितम प्र्व्। इत्युक्ते रहसि स्थित्वा सन्मंत्र्य गगनायनाः । ऊचुर्न वेत्सि कार्याणि ज्ञ्कैकाग्र्मान्स्ः॥167॥ पद्मो लक्ष्मण इत्युच्चैर्गर्जितं वहसे वृथा । अथ विप्रत्ययः कश्चित्ततोऽस्माद्भज निश्चयं ॥ 168 ॥ समयं शृणु भूनाथ वज्रावर्तमिदं धनुः । इदं च सागरावर्तममरैः कृतरक्षणं ॥ 169 ॥ इमे वाणासने कर्तुमधिज्ये यदि तौ क्षमौ । अनेनैव तयोः शक्तिं ज्ञास्यामः किं भूदितैः॥170॥ वज्रावतं समारोप्य पद्मो गृह्णातु कन्यकां । अस्माभिः प्रसभं पश्य तामानीतामिहान्य्था॥171॥ ततः परममित्युक्त्वा धनुषी वीक्ष्य दुग्रहे । मनकाष्वाकुलीभावं जनको मनसागमत् । / 172 ॥ ततः कृत्वा जिनेंद्राणां पूजां स्तोत्रं तु भावतः । गदासीरादिसंयुक्त पूजां नीते shraasne॥13॥ उपादाय च ते शूरा जनकं च नभश्चराः । मिथिलाभिमुखं जग्मुश्चंद्रोऽपि रथनूपुरं ॥ 174 / / ततः कृतमहाशोभं समंगलमहाजनं । विवेश जनको वेश्म पौरलोकावलोकितः ॥ 175 ॥ विधायायुधशालां च समावृत्त्य नभश्चराः । वहंतः परमं गर्व नगरस्य वहिः स्थिताः ॥ 176 ॥ जनकस्तु सखेदांगः कृत्वा किंचित्स भोजनं । चिंतयाकुलितो भेजे त्ल्प्मुत्साह्व्र्जित्ः॥177॥ तत्र चोत्तमनारीभिर्विनीताभिः सुविभ्रमं । चंद्रांशुचयसंकाशैश्वामरैरभिवीजितः ॥ 178 ॥ उष्णदीघोतिनिश्वासान् विमुंचन् विषमानलं । दधत्या विविध भावमभाष्यत विदेहया ॥ 179 ॥ Page #46 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टाविंशतितम प्र्व्। का क्व कामिस्त्वया दृष्टा नारी या तेन लक्षितः । तद्वियोगकथामेतामवस्थामसि संश्रितः180 प्राकृता कापि सा नारी कामिनीगुणरिक्तिका । इति या स्मरसंसक्तं भवंतं नानुकंपते ॥ 18 ॥ नाथ वेदय मे स्थानं येन तामानयामि ते । भवदुःखेन मे दुःखं जनस्य सकलस्य वा ॥ 182 ॥ उदारे सति सौभाग्ये कथमिष्टोऽसि नो तया । ग्रावमानसया येन धृतिं न लभसे भृशं ॥ 183 ॥ उत्तिष्ठ भज निश्शेषाः क्रिया राज्ज्ञोचिताः। शरीरे सति कामिन्यो भविष्यंति मनीषिताः184 इत्युक्ते पार्थिवोऽवोचत् कांतां प्राणगरीयसीं । अन्यथा खेदितस्यास्य किं मे चित्तस्य खेद्यते । / शृणु देवि यतोवस्थामीदृशीमहमागतः । अपरिज्ञातवृत्तांता किमर्थमिति भाषसे ॥ 186 ॥ तेन मायातुरंगेण नीतोहं विजयाचलं । समयेनामुना तत्र मुक्तः पत्या खगामिनां ॥ 187 ॥ वज्रावर्तमधिज्यं चेद्धनुः पद्मः करिष्यति । ततः स्यात्तस्य कन्येयं तनयस्य ममान्यथा ॥ 188 ॥ कर्मानुभावतस्तच्च मया साध्वसतोऽपि वा । प्रतिपन्नमभाग्येन बंधावस्थामुपेयुषा ॥ 189 ॥ समुद्रावर्तसंख्येन तच्चापेन समन्वितं । आनीतं खेचरैरुप्रैबहिःस्थानस्य तिष्ठति ॥ 19 ॥ मन्ये तस्य सुरेशोऽपि न शक्तोऽधिज्यताकृतौ । दिग्ज्वालानलतुल्यस्य दुर्निरीक्ष्यस्य तेजसा 191 कृतांतायैव तत्क्रुद्धमनाकृष्टमपि स्वनत् । अनधिज्यमपि स्वैरं भीष्मं तिष्ठत्यनारतं ॥ 192 ॥ Page #47 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टाविंशतितम प्र्य्। अधिज्येन क्षते यस्मिन् पद्मन मदियं ध्रुवं । हरिष्यते खगैः कन्या मांसपेशीव जंबुकात् ॥ 19 ॥ विंशतिवासराणां च वस्त्वन्यत्र कृतोऽवधिः । वरानीता वराकीयं भूयोऽस्माभिः क वीक्षिता । / एवमुक्तेऽस्रसंपूर्णलोचना सहसाभवत् । विदेहापहृतं बालमस्मरच प्रसंगतः ॥ 195 ॥ अतीतागामिशोकाभ्यामभितः पीडितेव सा । चकार वारिनेत्राभ्यां कुररीव कृतस्वना ॥ 196 ॥ परिदेवनमेवं च चक्रे विह्वलमानसा । कुर्वती परिवर्गस्य द्रविणं चेतसामलं ॥ 197 ॥ कीदृग्वामं मया नाथ देवस्यापकृतं भवेत् । पुत्रेण यन्न संतुष्टं हतुं कन्यां समुद्यतं ॥ 198 ॥ स्नेहालंबनमेकैव बालिकेयं सुचेष्टिता । मम ते बांधवानां च प्रेमभावो जनस्य च ॥ 199 ॥ दुःखस्य यावदेतस्य नांतं गच्छामि पापिनी । द्वितीयं तावदेवन्मे कृतसनिधि वर्तते ॥ 20 ॥ शोकावर्तनिमनां तां करुणं रुदतीमिति । नियम्यादु प्रियोवोचदतः शोकसमाकुलः ॥ 201 ॥ अलं कांते रुदित्वा ते ननु कर्मार्जितं पुरा । नर्तयत्यखिलं लोकं नृत्ताचार्यों ह्यसौ परः ॥ 202 ॥ अथवा मयि विश्वस्त हृतो दुष्टेन बालकः । अप्रमत्तस्य बालां तु हतुं शक्तोऽस्ति को म्म्॥203॥ आप्तप्रधारणन्यायमप्ररित्यज्यता मया । पृष्टासि दयिते वस्तु जानाम्येत्सुखावहं ॥ 204 / / सारेवंविधैआक्यैः कांतेन कृतसांत्वना । विदेहा विरलीकृत्य शोकं कृच्छ्रादवस्थिता ॥ 205 ॥ Page #48 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 35 अष्टाविंशतितमं पर्व । ततो धनुर्ग्रहप्रांते विशाला रचितावनिः । स्वयंवरार्थमाहूताः पार्थिवा सकलाः क्षितौ ॥ 206 ॥ प्रेषितः कोशलां दूतः पद्माद्याः समुपागताः । मातृपित्रादिसंयुक्ता जनकेनाभिपूजिताः ॥27॥ ततो हर्म्यतले कांते स्थिता परमसुंदरी । कन्या सप्तशतांतस्था सीता शूरभटावृता ॥ 208 ॥ प्रांतेषु सर्वसामंता वेश्मनोऽस्यावतस्थिरे । कुर्वाणा विविधां लीलां महाविभववर्तिनः ॥ 209 ॥ ततः स्थित्वा पुरस्तस्या कंचुकी सुबहुश्रुतः । जगाद तारशब्देन हेमवेत्रलताकरः ॥ 210 ॥ राजपुत्रि परीक्षस्व पद्मोसौ पद्मलोचनः । अयोध्याधिपतेराद्यः पुत्रो दशरथश्रुतेः ॥ 211 ॥ लक्ष्मीवान् लक्ष्मणश्चायमनुजोस्य महाद्युतिः । भरतोयं महाबाहुः शत्रुघ्नोयं सुचेष्टितः ॥ 212 ॥ सुतैर्दशरथोऽमीभिर्गुणसागरमानसैः । वसुधां शास्ति निर्दग्धभयांकुरसमुद्भवां ॥ 213 / / हरिवाहननामायं धीमानेष धनप्रभः । अयं चित्ररथः कांतो दुर्मुखोयं प्रभाववान् ॥ 214 ॥ श्रीसंजयो जयो भानुः सुप्रभो मंदरो बुधः । विशालः श्रीधरो वीरो बंधुर्भद्रवलः शिखी । / 215 / / एतेऽन्ये च महासत्वा महाशोभासमन्विताः । विशुद्धवंशसंभूताचंद्र निर्मलकांतयः ॥ 216 ॥ कुमाराः परमोत्साहा गुणभूषणधारिणः । महाविभवसंपन्ना भूरिविज्ञानकोविदाः ॥ 217 ॥ गजोयमस्य शैलाभस्तुरंगोस्यायम्मुन्नतः । रथोस्यायं महाभागो भटोस्यायं कृताद्भुतः ॥ 218 ॥ Page #49 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टाविंशतितमं पर्व । सांकाश्य पुरनाथोयमयं रधपुराभिधः । गवाधुमदधीशोयमयं नंदनिकाधिपः ॥ 219 ॥ विभुः सूरपुरस्यायमेष कुंडपुराधिपः । अयं मगधराजेंद्र : कांपिल्यविभुरेष च । / 220 ॥ अयमक्ष्वाकुसंभूतो नृपोयं हरिवंशजः । अयं कुरुकुलानंदो भोजोयं वसुधापतिः । / 221 / / इत्यादिवर्णनायुक्ताः श्रूयतेऽमी महागुणाः । इदं त्वदर्थमेतेषां समारब्धं परीक्षणं । / 222 ॥ वज्रावर्तमिदं चापमारोपयति यो नरः । कुमारि वरणीयोसौ भवत्या पुरुषोत्तमः ॥ 223 ॥ क्रमेण मानिनस्ते च कुर्वाणाः स्वविकत्थनं । वज्रावर्तधनुस्तेन ढौकिता चारुविभ्रमा ॥ 224 ॥ आसीदत्सु कुमारेषु धनुर्मुचति पावकं । विद्युत्सटा समाकारं निश्वसद्भीषणोरगं । / 225 ॥ चक्षुस्तत्र द्रुतं चिद्धनुर्ज्यालासमाहतं । त्रस्ताः पिधाय पाणिभ्यां पराचीनत्वमाश्रिताः 226 तस्थुर्द्वरत एवान्ये दृष्ट्वा स्फुरितपन्नगान् । कंपमानसमस्तांगा निमीलितविलोचनाः ॥ 227 ॥ केचिद्वराकुलाः पेतुः क्षितावन्ये गिरोज्झिताः । डुतं पलायिताः केचिदेके मूर्छामुपागताः 228 केचित्पन्नगवातेन क्षिप्ता मर्मरपुत्रवत् । अपरे स्तंभमायाताः स्थिताः शांतर्द्धयोऽपरे । / 229 / / केचिदूचुर्यदि स्थानं गमिष्यामो निजं ततः । जीवदानानि दास्यामश्चरणौ देहि देवते ॥ 230 ॥ ऊचुरन्ये न नारीभिः सेवां मानसवासिनः । ध्रियमाणाः करिष्यामो रूपिण्यापि किमेतया 231 1 40 Page #50 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टाविंशतितमं प्र्व्। अन्ये जगुरियं नूनं केनापि क्रूरचेतसा । प्रयुक्ता परमा माया बधार्थ पृथिवीक्षितां ॥ 232 ॥ अन्ये जगुः किमस्माकं कामेनास्ति प्रयोजनं । ब्रह्मचर्येण नेष्यामः समयं साधवो यथा ॥ 233 ॥ ततः पद्मः समुत्तस्थौ वरकासुकलालसः । डुढौके च महानागमंथरां गतिमुद्वहन् ॥ 234 ॥ आसीदति शुभे तस्मिन् रूपं भेजे धनुर्निजं । सुचारुपरमं सौम्यमंतेवासी गुराविव ॥ 235 ॥ ततो विसन्धमादाय धनुरुद्वेष्टय चांशुकं । समारोपयदभ्युच्चैर्ध्वनितं विपुलं प्रभं ॥ 236 ॥ महाजलधरध्वानशंकिभिः शिखिभिः कृतं । मुक्तककारवैर्नृत्यं वद्धविस्तीर्णमंडलैः ॥ 237 / / अलातचक्रसंकाशः संजातो दिवसाधिपः । सुवर्णरजसाच्छन्ना इवासन् व्योमवाहवः ॥ 238 / / साधु साध्विति देवानां बभूव नभसि स्वनः । ननृतुयंतराः केचिन्मुंचंतः पुष्पसंहतीः ॥ 239 ॥ ततो टनिजटंकारवधिरीकृतविष्टपं । आचकर्ष धनुः पद्मः संप्राप्तं चक्रताविव । / 240 ॥ विकलीभूतनिश्शेषहषीकः सकलो जनः । तदावर्तमिव प्राप्तो भ्राम्यति त्रस्तमानसः । / 241 ॥ प्रवातघूर्णतांभोजपलाशाधिककांतिना । चक्षुषा स्मरचापेन सीता रामं निरैक्षत । / 242 ॥ रोमांचार्चितसर्वांगा दधती परमस्रजं । प्रीता रामं डुढोके सा वीडाविनमितानना ॥ 243 ॥ पार्श्वस्थया तया रेजे स तथा सुंदरा यथा । यथायमिति दृष्टांत यो गदेत्स गतत्रपः ॥ 244 ॥ Page #51 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टाविंशतितम प्र्व्। अवतारितमौवीं स कृत्वा सायकासनं । तस्थौ विनयसंपन्नः स्वासने सीतया सह ॥ 245 ॥ सकंपहृदया सीता रामाननदिदृक्षया । भावं कमपि संप्राप्ता नवसंगमसाध्वसा ॥ 246 ॥ क्षुब्धाकूपारनिस्वानं सागरावर्तकामुकं । तावच लक्ष्मणोधिज्यं कृत्वास्फालयदुन्नतं ॥ 247 ॥ शरे निहित दृष्टिं तं समालोक्य नभश्चराः । वदंतो देव मा मेति मुमुचुः कुसुमोत्करान् ॥ 248 ॥ आकृष्य कार्मुकं क्रूरं मौवींसंरावमूर्जितः । अवतार्य च पद्मस्य पार्श्वे सुविन्य्स्थित्ः॥ 249 ॥ विक्रांताय तथा तस्मै विद्याभचंद्रवर्धनः । अष्टादश ददौ कन्या धियेवाप्रौढिका इति ॥ 250 ॥ विद्याधरैः समागत्य परमं भयपूरितैः । वृत्तांते कथिते तस्मिश्चंद्रश्चितापरः स्थितः ॥ 251 ॥ वृत्तांतमिममालोक्य भरतः पुरुविस्मयः । अशोचदैवमात्मानं मनसा संप्रबुद्धवान् ॥ 252 ॥ कुलमेकं पिताप्येक एतयोर्मम चेदृशं । प्राप्तमद्भुतमेताभ्यां न मया मंदकर्मणा ॥ 253 ॥ अथवा किं मनो व्यर्थ परलक्ष्म्याभितप्यसे । पुरा चारूणि कमोणि न कृतानि ध्रुवं त्वया254 पद्मगर्भदलच्छाया साक्षाल्लक्ष्मीरियोज्वला । ईदृशी पुरुपुण्यस्य पुंसो भवति भामिनी ॥ 255 ॥ कलाकलापनिष्णाता विज्ञाना केकया ततः । विज्ञाय तनयाकूतं कर्णे प्रियमभाषत । / 256 ॥ भरतस्य मया नाथ शोकवल्लक्षितं मनः । तथा कुरु यथा नायं निर्वेदं परमृच्छति ॥ 257 / / Page #52 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। अष्टाविंशतितमं प्र्व्। अस्त्यत्र कनको नामजनकस्यानुजो नृपः । सुप्रभायां ततो जाता सुकन्या लोकसुंदरी ॥ 258 ॥ स्वयंवराभिधं भूयः समुद्घोष्य नियोज्यतां । तथायं यावदायाति नान्यं तं भावनांतरं ॥ 259 ॥ ततः परममित्युक्त्वा वार्ता दशरथेन सा । कर्णगोचरमानीता कनकस्य सुचेतसः ॥ 260 ॥ यदाज्ञापयतीत्युक्त्वा कनकेनान्यवासरे । समाहूता नृपाः क्षिप्रं गता ये निलयं निजं ॥ 26 ॥ ततो यथोचितस्थानस्थितभूनाथमध्यगं । नक्षत्रं गणमध्यस्थं शर्वरीवरविभ्रमं ॥ 262 ॥ उपात्तसुमनोदामा कानकी कनकप्रभा । सुप्रभा भरतं वत्रे सुभद्रा भरतं यथा ॥ 263 ॥ अत्यंतविषमीभावं पश्य श्रेणिक कर्मणां । यतोऽसौ संप्रबुद्धः सन् कन्यया मोहितः पुन्ः॥264॥ विलक्षाः पार्थिवाः सर्वे जग्मुः स्थानं यथायथं । अस्थुश्च विकथाशक्त्या ब्ण्धुव्र्ग्स्माग्मे॥265॥ यादृक् येन कृतं कर्म भुंक्त तादृक् sa ttphlN। नझुप्तान् कोद्रवान् कश्चिदश्नुते शालिसंपदं 266 / / केतुतोरणमालाभिमंडितायां महाद्युतौ । अगुल्फकुसुमापूर्णा विशाला पण्यवत्मनि ॥ 267 / / स शंखतूर्यनिस्वानपूरिताखिलवेश्मनि । मिथिलायां तयोश्चके विवाहः परमोत्सवः ॥ 268 ॥ द्रविणेन तथा लोकः सकलो परिपूरितः । महाप्रलयमायातं देहीति ध्वनितं यथा ॥ 269 ॥ ये विवाहोत्सवं दृष्टुं स्थिता भूपाः सुचेतसः । परमं प्राप्य सन्मानं ययुस्ते स्वं स्वमालयं 270 Page #53 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 44 सकलविष्टपनिर्गतकीर्तयः । परमरूपपयोनिधिवर्तिनः ॥ पितृजनार्पित संमदसंपदः । परमरत्नविभूषितविग्रहाः ॥ 271 ॥ विविधयानसमाकुलसैनिकाः । जलनिधिस्वनतूर्यनिनादिताः ॥ विविशुरभ्युदयेन सुकोशलां । दशरथस्य सुता वधुके तथा । / 272 / / समवलोकितुमुत्तमविग्रहे । पुरि तदा वधुके सकलो जनः ॥ रहितसामिकृतिस्वमनः क्रियः । श्रयति राजपथं भृशमाकुलः । / 273 / / कृतसमस्तजनप्रतिमाननाः । पुरुगुणास्तवसन्नतमूर्तयः ॥ स्वनिलयेषु महासुखभोगिनो । दशरथस्य सुताः सुधियः स्थिताः ॥ 274 ॥ समवगम्य जनाः शुभकर्मणः । फलमुदारमशोभनतोऽन्यथा ॥ कुरुत कर्म बुधैरभिनंदितं । भवत येन खेरधिकप्रभाः । / 275 / / इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मचरिते रामलक्ष्मणरत्नमालाभिधानं नामाष्टाविंशतितमं पर्व 1 अष्टाविंशतितमं पर्व । Page #54 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एक्रोनत्रिंशत्तम पर्व । एकोनत्रिंशत्तमं प्र्व्। आषाढधवलाष्टम्याः प्रभृत्यथ नराधिपः । महिमानं जिनेंद्राणां प्रयतः कर्तुमुद्यतः ॥ 1 ॥ सर्वाः प्रियास्तदा तस्य तनया बांधवास्तथा । विधातुं जिनींबंबानामिति कर्तव्यमुद्यताः ॥ 2 ॥ पिनष्टि पंचवर्णानि कश्चिच्चूर्णानि सादरः । कश्चिद्ग्रथ्नाति माल्यानि लब्धवर्णः सुभ्क्तिस्सु॥3॥ वासयत्युदकं कश्चिद्रवयत्यपर क्षितिं । पिनष्टि परमान् गंधान कश्चिद्वहुविधच्छवीन् ॥ 4 ॥ द्वारशोभां करोत्यन्यो वासोभिरतिभासुरैः । नानाधातुरसैः कश्चित्कुरुते भित्तिमंडनं ॥ 5 ॥ एवं जनः परां भक्तिं वहन् प्रमदपूरितः । जिनपूजासमाधानात्पुण्यमर्जयदुत्तमं ॥ 6 ॥ ततः सर्वसमृद्धीनां कृतसंभारसन्निधिः । चकार स्नपनं राजा जिनानां तूर्यनादितं ॥ 7 ॥ अष्टाहोपोषितं कृत्वाभिषेकं परमं नृपः । चकार महती पूजां पुष्पैः सहजकृत्रिमैः ॥ 8 ॥ यथा नंदीश्वरे द्वीपे शक्रः सुरसमन्वितः । जिनेंद्रमहिमानंदं कुरुते तद्वदेव स्ः॥9॥ ततः सदनयातानां महिषीणां नराधिपः । प्रजिघाय महापूतं शांतगंधोदकं कृती ॥ 10 ॥ तिसृणां तरुणीस्त्रीभिनीतं शांत्युदकं द्रुतं । प्रतीता मस्तके चक्रुस्ततो दुरितनोदनं ॥ 11 ॥ Page #55 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । M एकोनत्रिंशतमं प्र्व्। वृद्धकंचुकिनो हस्ते दत्तं जिनवरोदकं । अप्राप्य सुप्रभा कोपं शोकं च परमं गता ॥ 12 ॥ अचिंतयच्च नो साध्वी बुद्धिरेषा महीभृतः । यदेता मानिता नाहं शांतिवारिविसर्जनात् ॥ 13 ॥ को वात्र नपतेर्दोषः प्रायः पुण्यं पुरा मया । नार्जितं येन संप्राप्ता निकारमिदमीदृशं ॥ 14 ॥ पुण्यवत्य इमा श्लाघ्या महासौभाग्यसुंयुताः । पूतं यासां जिनेंद्रांबु प्रीत्या प्रहितमुत्तमं ॥ 15 ॥ अपमानेन दग्धस्य हृदयस्यास्य मेऽधुना । शरणं मरणं मन्ये तापः शाम्यति नान्यथा । / 16 ॥ विशारसंज्ञमाहूय भांडागरिकमेककं । जगाद भद्र नाख्येयं त्वयेदं वस्तु कस्यचित् ॥ 17 ॥ विषेणात्यंतपरमं मम जातं प्रयोजनं । तदानय द्रुतं भक्तिर्मयि चेत्तव विद्यते ॥ 18 ॥ गत्वा स यावदन्विष्यश्विरयत्यतिशंकितः । तावत्तल्पगृहं गत्वा सातिष्ठत्स्रस्तगात्रिका ॥ 19 ॥ नृपतिश्चागतो वीक्ष्य प्रियास्तिस्रस्तया विना । समन्विष्यागमत्तस्याः समीपं त्व्रित्क्र्म्ः॥20॥ अपश्यञ्च मनश्चौरीमंशुकच्छन्नविग्रहां । अनादरेण सत्तल्पे शक्रयष्टिमिव स्थितां ॥ 21 ॥ गृहाण तदिदं देवि क्ष्वेडमित्यवदच्च सः । प्रेष्यो दशरथश्चैतं देशं प्राप्याशृणोद्धनि । / 22 ॥ हा देवि किमिदं मुग्धे प्रारब्धमिति च ब्रुवन् । स निराकरोद्भजिष्यंतं तत्तल्पे चोपविष्टवान् 23 राजानमागतं ज्ञात्वा सहसा सत्रपोत्थिता । क्षितावुपविविक्षती कांतेनांके निवेशिता ॥ 24 ॥ Page #56 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकोनत्रिंशत्तम प्र्व्। अवाचि च प्रिये कस्मात्कोपं प्राप्ता त्वमीदृशं । सर्वतो दयिते येन जीवितेप्यसि निस्पृहा ॥ 25 ॥ सर्वतो मरणं दुःखमन्यस्मादुःखतः परं । प्रतिकारस्तु यद्यस्य तदुःखं वद कीदृशं ॥ 26 ॥ त्वं मे हृदयसर्वस्वं दयिते वद कारणं । क्षणेनापनयं यस्य करिष्यामि वरानने ॥ 27 ॥ श्रुतं वेत्सि जिनेंद्राणां सदसद्गतिकारणं । तथापि मतमीहक्ते धिक्कोपं ध्वांतमुत्तमं ॥ 28 ॥ प्रसीद देवि कोद्यापि कोपस्यावसरस्तव । प्रसादध्वनिपर्यंतप्रकोपा हि महास्त्रियः ॥ 29 ॥ तयोक्तं नाथ कः कोपस्त्वयि मे दुःखमीदृशं । समुत्पन्न न यद्याति शांति पंचयता विना॥30॥ देवि तत्कतरं दुःखमित्युक्तैवमभाषत । शांत्यंबुदानमन्यासां मम नेति कुतो वद ॥ 31 ॥ दृष्टेन केन कार्येण हीनाहं विदिता त्वया । यदवंचितपूर्वास्मि वंचिता पंडिताधुना ॥ 32 ॥ यावदेवं वदत्येषा तावदायाति कंचकी । देवि जैनांबु नाथेन तुभ्यं दत्तमिति ब्रुवन् ॥ 33 ॥ अत्रांतरे प्रियाः प्राप्ता इतरास्तामिदं जगुः । अयि मुग्धे प्रसादस्य स्थाने प्राप्तासि किं रुषा 34 यस्यास्माकं जुगुप्साभि सीभिर्जलमाहतं । वरिष्ठेन पवित्रेण तव कंचुकिनामुना ॥ 35 ॥ ईदृशी नाम नाथस्य संप्रीतिर्भवतीं प्रति । यतोयं जनितो भेदः किमकांडे प्रकुप्यसि ॥ 36 ॥ प्रसीद दयितस्यास्य लमस्यैव प्रयत्नतः । प्रणयादपराधेऽपि ननु तुष्यंति योषितः ॥ 37 ॥ Page #57 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। . 48 एकोनत्रिंशत्तमं प्र्व्। दयिते क्रियते यावत्कोपो दारुणमानसे । तावत्संसारसौख्यस्य विघ्नं जानीहि शोभने ॥ 38 ॥ विपादयितुमस्माकमात्मानपुचितं ननु । किंत्वत्र जिनचंद्राणां वारिणां नः प्रयोजनं ॥ 39 ॥ सपत्नीभिरपि प्रीतमिति सांत्वितया तया । चक्रे शांत्युदकं मूर्धि रोमांचार्चितगात्रया ॥ 40 ॥ ततः प्रकुपितोऽवोचद्राजा कंचुकिन तकं । व्याक्षेपः क नु ते जातो वदापसद क्ण्चुकिन्॥41॥ ततो भयाद्विशेषेण कंपिताखिल विग्रहः । कंचुकी कथमप्यूचे क्षितिजानुशिरोंजलिः ॥ 42 ॥ हृदयस्थापिता कृच्छादानीता वक्त्रगोचरं । ओष्ठे प्रणिहिता वर्णा व्यलीयंतेस्य भूरिशः ॥ 43 ॥ सखत्कारं मुहुःकुर्वन् स्फुरयन्नधरं मुहुः । हृदयं संस्पृशन् कृच्छ्रादुपनीतेन पाणिना ॥ 44 ॥ पश्चान्मस्तकभागस्थश्चंद्रांशुसितमूर्द्धजः । मंदवाताहतश्वेतचामरोपमकूर्चकः ॥ 45 ॥ मक्षिकाच्छदनच्छातत्वक्तिरोहितकैकसः । धवलिभ्रुवलिच्छन्नशोणप्रभनिरीक्षणः ॥ 46 ॥ अभिलक्ष्य शिराजालसंवेष्टितचलत्तनुः । असंपूरितपुस्ताभः कृच्छ्राद्वासोऽपि धारयन् ॥ 47 ॥ हिमाहत इवात्यर्थ कपोलौ कंपयन् श्लथौ । विवक्षया मुहुर्जिह्वां स्थानानि स्खलितां न्य्न्॥48॥ अप्येकाक्षरनिष्पति मन्यमानो महोत्सवं । वर्णातराभिसंधानाद्वर्णमन्यं समुच्चरन् ॥ 49 ॥ संधानवर्जितान् वर्णान् परमश्रमकारिणः । कंटकानिव कृच्छ्रेण मुमोच परिजजेरात् ॥ 50 ॥ Page #58 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकोनत्रिंशत्तम प्र्व्। जराधीनस्य मे नाथो किमागो भृत्यवत्सलः । संप्राप्तोऽसि यतः कोपं देव विज्ञानभूषण ॥ 51 ॥ पुरा करिकराकारभुजं ककेशमुन्नतं । पीनोत्तुगं महोरस्कमालानसदृशोरुकं । / 52 ॥ आसीन् मम वपुः शैलराजकूटसमाकृति । कर्मणामिति चित्राणां कारणं परमोदयं ॥ 53 ॥ अभूतां चूर्णने देव शक्ती हस्तकपाटयोः । करौ पाणिप्रहारश्च पर्वतस्यापि भेदकः ॥ 54 ॥ उच्चावच्चां क्षितिं वेगात्पुराहं परिलंघयन् । राजहंस इवावायं नाथ स्थानमभीप्सितं ॥ 55 ॥ आसीत् दृष्टेरवष्टभस्तादृशा मम पार्थिव । आमन्येऽपि क्षितेरीशं यादृशेन तृणोपमं ॥ 56 ॥ अंगनाजनदृष्टीनां मनसां च महास्थिरं । आलानमेतदासीन्मे शरीरं चारुविभ्रमं ॥ 57 ॥ लालितं परमै गैः प्रसादेन पितुस्तव । विसंघटितमेतन्मे कुमित्रमिव सांप्रतं ॥ 58 ॥ अधत्त यः पुरा शक्ति रिपुदारणकारिणीं । करेण यष्टिमालंव्य तेन भ्राम्यामि सांप्रतं ॥ 59 ॥ विक्रांतपुरुषाकृष्टशरासनसमं मम । पृष्टास्थि स्थितमाक्रांते मूर्ध्नि मृत्योरिवांघ्रिणा ॥ 60 ॥ दंतस्थानभवा वर्णाश्चिरं क्वापि गता मम । ऊष्मवर्णोष्मणा तापमशक्ता इव सेवितुं ॥ 61 ॥ आलंबे यदि नो यष्टिमेतां प्राणगरीयसीं । क्षितौ पतेत्ततः पक्वमिदं हतशरीरकं ॥ 62 ॥ वलीनां वर्तते वृद्धिरुत्साहस्य परिक्षयः । राजन् श्वसिमि देहेन यदेतेन तदद्भुतं ॥ 63 ॥ Page #59 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । ekontriNshttmprv| अद्य स्वीनममुं कायं जरया जर्जरीकृतं । नाथ धतुं न शक्नोमि वाद्ये वस्तुनि का कथा ॥ 64 ॥ नितांतपटुताभांजि हृषीकाणि पुरा मम । संप्रत्युद्देशमात्रेण स्थितानि jddcetsH॥65॥ padamanyatra यच्छामि पतत्यन्यत्र दुर्घटे । श्याममेवाखिलं दृष्टया पश्यामि धरणीतलं ॥ 66 ॥ गोत्रक्रमसमायातमिदं राजकुलं मम । यत शक्नोपि न त्यक्तुमपि प्राप्येदृशी दशां ॥ 67 ॥ पकं फलमिवैतन्मे शरीरं कापि वासरे । नेष्यत्याहारतां मृत्युमर्मरच्छदनोपमां ॥ 68 ॥ न तथासन्नमृत्योर्मे स्वामिन् संजायते भयं । भवच्चरणसंसेवाविरहाद्भाविनो यथा ॥ 69 ॥ व्याक्षेपो मे कुतः कश्चिद्दधतस्तनुमीदृशीं । भवदाज्ञा प्रतीक्ष्यैव यस्य जीवितकारणं ॥ 70 ॥ स त्वं नाथ जराधीनं मम ज्ञात्वा शरीरकं । कोपमर्हसि नो कर्तुं धीर धत्स्व प्रसन्नतां ॥ 71 ॥ निशम्य तद्वचो राजा गंडं कुंडलमंडितं । वामे करतले न्यस्य चिंतामेवमुपागमत् ॥ 72 ॥ जलबुद्धदनिस्सारं कष्टमेतच्छरीरकं । संध्याप्रकाशसंकाशं यौवनं बहुविभ्रमं ॥ 73 ॥ सौदामिनीत्वरस्यास्य कृते देहस्य मानवाः । आरंभते न किं कृत्यं नितांतं दुःखसाधनं । / 74 ॥ अतिमत्तांगनापांगभंगतुल्याः प्रतारकाः । भोगिभोगसमाभोगास्तापोपचयकारिणः ॥ 75 ॥ विषयेषु यदायत्तं दुष्प्रापेषु विनाशिषु । दुखमेतद्विमूढानां सुखत्वेनावभासते ॥ 76 ॥ Page #60 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकोनत्रिंशत्तम प्र्व्। आपातरमणीयानि सुखानि विस्स्याद्य्ः। किपाककलतुल्यानि चित्रं प्रार्थयते जनः ॥ 77 ॥ पुण्यवंतो महोत्साहाः प्रबोधं परमं गताः । विषवद्विषयान् दृष्टा ये तपस्यंति सज्जनाः ॥ 78 ॥ कदा नु विषयांस्त्यक्त्वा निर्गतः स्नेहचारकात् । आवरिष्यामि जैनेंद्रं तपो निवृतिकार्न्न्ण्॥79॥ सुखेन पालिता क्षोणी भुक्ता भोगा यथोचिताः । विक्रांता जनिता पुत्रा किमद्यापि प्रतीक्ष्यसे । अन्वयवतमस्माकमिदं यत्सूनवे श्रियं । दत्वा संवेगिनो धीराः प्रविशंति तपोवनं ॥ 81 ॥ चिंतयित्वाप्यसावेवं राजा कर्मानुभावतः । भोगेषु शिथिला शक्तिर्गृह एव रतिं ययौ ॥ 82 ॥ यत्प्राप्तव्यं यदा येन यत्र यावद्यतोऽपि वा । तत्प्राप्यते तदा तेन तत्र तावत्ततो ध्रुवं ॥ 83 ॥ कियत्यपि ततोऽतीते काले मगधसुंदरः । पर्यटन विधिना क्षोणीसंघेन महतावृतः । / 84 ॥ सर्वभूतहितो नाम सर्वभूतहितो मुनिः । नगरी तां समायासीन्मनःपर्ययवेदकः ॥ 85 ॥ सरस्याश्च तटे कालं श्रांतं संघमतिष्ठिपत् । पितेव पालयन् न्यस्तकायवामानसक्रियः ॥ 86 ॥ प्राग्भावेषु स्थिताः केचिद्गुहास्वन्ये तपस्विनः । केचिद्विविक्तगेहेषु केचिज्जैनेंद्रवेश्मसु ॥ 87 ॥ नगानां कोटरेष्वन्ये यथाशक्तिसमुद्यताः । तपांसि चराचार्यादधिगम्यानुमोदनां ॥ 88 ॥ आचार्यस्तु विविक्तैषी पुर्या उत्तरपश्चिमां । तपः समुचितं क्षेत्रं विशालमतिसुंदरं ॥ 89 ॥ Page #61 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकोनत्रिंशत्तम प्र्व्। उद्यानं स महावृक्षं सयूथ इव वारणः । प्रविवेशात्मदशमो महेंद्रोदयकीर्तनं ॥ 9 ॥ तस्मिन् शिलातले रम्ये विपुले निर्मले समे । पशूनामंगनानां च पंडुकानां च दुर्गमे ॥ 91 ॥ द्वेषिलोकविमुक्तेसौ सूक्ष्मप्राणिविवर्जिते । दूरावष्टंभशाखस्य स्थितो नागतरोरधः ॥ 92 ॥ मार्तडमंडलच्छायो गंभीरः प्रियदर्शनः । वर्षाः क्षपयितुं तस्थौ कर्माणि च महामनाः ॥ 93 ॥ संप्राप्तश्च महाकालः प्रवासिजनभैरवः । प्रस्फुरद्विधुदुर्गोष्टक्रूरधाराधरध्वनिः ॥ 94 ॥ तर्जयनिव लोकस्य कृततापं दिवाकरं । भयात्पलायितं कापि स्थूलधारांधकारतः ॥ 95 ॥ जातमुर्वीतलं सम्यक् कंचुकेन कृतावृतिः । वर्द्धते सुमहानद्यो वीचिपातितरोधसः ॥ 96 ॥ जायते प्राप्तकंपानां चित्तोद्भांतिः प्रवासिनां । असिधारात्रतं जैनो जनो सक्तं निषेवते ॥ 97 ॥ भूरिशोवग्रहांश्चक्रुमुनयः क्षितिगोचराः । स्वयानलब्धयश्चैते पांतु त्वा मगधाधिप ॥ 98 ॥ अथ भेरीनिनादेन शंखनिस्वनशोभिना । दोषांते कोशलानाथो विवृद्धो भास्करो यथा ॥ 19 ॥ ताम्रचूडाः खरं रेणुदंपतीनां वियोजकाः । सारसाश्चक्रवाकाश्च सरसीषु नदीषु च ॥ 10 ॥ भेरीपणववीणाथैगीतैश्च सुमनोहरैः । व्यावृतश्चैत्यगेहेषु जायते विपुलो जनः ॥ 101 ॥ विघूर्णमाननयनः सकलारुणलोचनः । विमुंचते जनो निद्रां प्रियामिव न्हियान्वित्ः॥ 102 ॥ Page #62 -------------------------------------------------------------------------- ________________ फ्नपुराणम् । ekontriNshttmNprv| प्रदीपाः पांडुरा जाता शशांकश्च गतप्रभः । विकासं यांति पद्मानि कुमुदानि निमीलनं ॥ 103 ॥ ध्वस्ता ग्रहादयः सर्वे दिवाकरमरीचिभिः । जिनप्रवचनज्ञस्य वचनैवोदिनो यथा ॥ 104 ॥ एवं प्रभातसमये संपन्नेत्यंतनिर्मले । कृत्वा प्रत्यंगकर्माणि नमस्कृत्वार्चितं जिनं ॥ 105 ॥ आरुह्य वासितां भद्रां कुथापटविराजितां । शतैरवनिनाथानां सेव्यमानोऽमरत्विषां ॥ 106 ॥ देशे देशे नमस्कुर्वन् मुनींश्चैत्यालयांस्तथा । महेंद्रोदयमुर्वीशो ययौ छत्रोपशोभितः । / 107 ॥ विष्टपानंदजननीविभूतीस्तस्य भूभृतः । राजन् संवत्सरेणापि शक्या कथयितुं न सा ॥ 108 ॥ मुनिरायातमात्र: सन् गुणरत्नपयोनिधिः । श्रोत्रयोर्गोचरं तस्य संप्राप्तस्तत्र मंडले ॥ 109 ॥ करेणोरवतीर्यासौ राजामितपरिच्छदः । महाप्रमोदसंपूर्णो विवेशोद्यानमेदिनीं ॥ 110 ॥ विन्यस्य भक्तिसंपन्नः पादयोः कुसुमांजलिं । सर्वभूतहिताचार्य शिरसा स नमस्करोत् ॥ 111 / / ततः सिद्धावसंवद्धामश्रृणोद्गुरुतः कथां । अनुयोगान्यतीतानां माविनां च महात्मनां ॥ 112 ॥ लोकं द्रव्यानुभावांश्च युगानि च यथाविधि । स्थिति कुलकराणां च वंशांश्च बहुधागतान् 113 पदार्थान् सर्वजीवादीन् पुराणानि च सादरं । श्रुत्वा प्रणम्य संघेशं नगरं पार्थिवोऽविशत् 114 दत्वा स्थानं क्षणमवनिभृन्मंत्रिणां स क्षितीशां । कृत्वा जैनी गुणगणकथां विस्मयं चातिपूर्न्न्ः॥ Page #63 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकोनत्रिंशत्तम प्र्व्। अंतर्गेहं प्रविशति तदा मज्जनादि क्रियाश्च । प्रीतश्चक्रे विपुलविभवः स प्रजापत्यभिख्यः 115 संपूर्णानां परममहसा चंद्रकांताननानां । चक्षुश्चेतोहरणनिपुणैर्विभ्रममंडितानां ॥ श्रीतुल्यानां परमविनयं विभ्रतीनां प्रियाणां । पद्मालीनां रविरिव रतिं तत्र कुर्वन् स तस्थौ 116 इत्याचे रविषेणाचार्यप्रोक्त पद्म-चरिते दशरथवैराग्यसर्वभूतहितागमाभिधानं नाम एकोनत्रिंशत्तम पर्व । अथ त्रिंशत्तमं प्र्व्। सतः कालो गतः क्वापि धनौघडमरो नृपः । प्रोद्यधुपुष्कर धौतमंडलाग्रसमप्रभं ॥ 1 ॥ पद्मोत्पलादिजलजपुष्पमुन्मादकृद्धभौ । साधूनां हृदयं यद्भभूव विमलं जलं ॥ 2 ॥ शरत्कालः परिप्राप्तः प्रकटं कुमुदैईसन् । नष्टमिंद्रधनुर्जाता धरणी पंकवर्जिता ॥ 3 ॥ विद्युत्संभावनायोग्यास्तूलराशिसमत्विषः । क्षणमात्रमदृश्यंत घनलेश्या क्वचित्क्वचित् ॥ 4 ॥ संध्यालोकललामोष्ठी ज्योत्स्नातिविमलांबरा । निशानववधर्भाति चंद्रचूडामणिस्तदा ॥ 5 ॥ चक्रवाककृतच्छाया मत्तसारसनादिताः । वाप्यः पद्मवनभ्राम्यद्राजहंसैविराजिरे ॥ 6 ॥ Page #64 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रिंशत्तम प्र्व्। भामंडलकुमारस्य सीतां चिंतयतस्तु तत् । क्रतुनार्चितमप्येवं जातमग्निसमं जगत् ॥ 7 ॥ अरत्याकर्षितांगोसौ परित्यज्यान्यदा त्रपां । पितुः पुरः परं मित्रं वसंतध्वजमब्रवीत् ॥ 8 ॥ दीर्घसूत्रो भवानेवं परकार्येषु शीतलः । गणरात्रमिदं दुःखं तस्यां मे गतवेगतः ॥ 9 ॥ उद्वेगविपुलावर्ते प्रत्याशाजलधौ मम । निसर्गतः सखे कस्माद्दीयते नावलंबनं ॥ 10 ॥ इत्यार्तध्यानयुक्तस्य निषम्य गदितं बुधाः । सर्वे गतप्रभाभूता विषादं परमं ययुः ॥ 11 ॥ तान् वीक्ष्य शोकसंतप्तान्वारणानिव शुष्यतः । आवर्जितशिरोनीडां क्षणं भामंडलोऽगमत् ॥ 12 ॥ वृहत्केतुस्ततोऽवोचत्किमद्याप्युपगुह्यते । निवेद्यतां कुमारस्य निराशो येन जायते ॥ 13 ॥ ततस्ते कथयांचक्रुस्तस्मै सर्व यथाविधि । चंडयानं पुरस्कुत्य कथमप्युज्झिताक्षराः ॥ 14 ॥ जनको बालकन्यायादिहैवास्माभिराहृतः । याचितश्चातियत्नेन पद्मस्योचे प्रकल्पितां ॥ 15 ॥ उक्तप्रत्युक्तमालाभिरमाभिस्तेन निर्जितैः । धनूरत्नावधिश्चके कृतसन्मंत्रणैः किल ॥ 16 ॥ धनूरत्नलता तस्य रामस्याक्लिष्टकर्मणः । शार्दूलस्य क्षुधार्तस्य मांसपेशी यथार्पिता ॥ 17 ॥ कन्या स्वयंवरा साध्वी कथाहृदयहारिणी । नवयौवनलावण्यपरिपूरितविग्रहा ॥ 18 ॥ अबालेंदुमुखी बाला मदनेन समर्पिता । वैदेही रामदेवस्य श्रीसमा वनिताभवत् ॥ 19 ॥ Page #65 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रिंशत्तम पर्व । न चापे सांप्रतं जाते गदासीरादिसंयुते । अमराधिष्ठिते नापि कन्या त्रैलोक्यसुंदरी ॥ 20 ॥ अपि द्रष्टुं न ये शक्ये सुपर्णोरंगदानवैः । रामलक्ष्मणवीराभ्यामाकृष्टे ते शरासने । / 21 / / / प्रसह्य साधुना हर्तुमशक्या त्रिदशैरपि । किमुतात्यंतमस्माभिनिस्सारैधनुषी विना ॥ 22 ॥ पूर्वमेव हृता कस्मान्नेति चेन्मन्यते शिशो । यज्जामाता दशास्यस्य जनकस्य सुहृन्मधुः ॥ 23 ॥ अवगम्य कुमारैवं विनीतः स्वस्थतां भज । शक्रोति न सुरेंद्रोऽपि विधातुं विधिमन्यथा ॥ 24 / / ततः स्वयंरोदंतं श्रुत्वा भामंडलो बिया । विषादेन च संपूर्णः कृच्छ्रे चिंतांतरं गतः ॥ 25 ॥ निरर्थकमिदं जन्म विद्याधरतया समं । यतः प्राकृतवत्कश्चिन्न संप्राप्तोऽस्मि तां प्रियां ॥ 26 ॥ ईयाक्रोधपरीतश्च सभामाह हसनसौ । वाचः खेचरताभीतिं भजतां भूमिगोचरात् ॥ 27 ॥ आनयाम्येष सत्कन्यां स्वयं निर्जित्य भूचरान् । न्यासापहारिणां कुर्वे पक्षाणां च विनिग्रहं 28 इत्युक्त्वासौ सुसन्नह्य विमानी वियदुद्गतः । पुरकाननसंपूर्ण प्रथिवीतलमैक्षत ॥ 29 ॥ ततो दृष्टिगता तस्य विदग्धविषये क्रमात् । महीधसंकटे रम्ये नगरे चात्मसेविते ॥ 30 ॥ दृष्टं मया कदाप्येतदिति चिंतामुपागतः । जातिस्मरत्वमासाद्य समवाप्य स मूर्छनं ॥ 31 ॥ पितुरंते ततो नीतः सचिवैराकुलात्मकैः । चंदनद्रवसिक्तांगः प्रमदाभिः प्रबोधितः ॥ 32 ॥ Page #66 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रिंशचमं पर्व । अन्योन्यं दत्तनेत्रं च हसित्वा ताभिरौच्यत । कुमार युक्तमेतत्ते कातरत्वमनुत्तमं ॥ 33 ॥ अदृष्ट्वावनिचर्यार्थं निश्शेषरहितं नयः । गुरूणामग्रतो मोहं यत्प्राप्तोऽसि विचक्षणः ॥ 34 ॥ भज खेचरनाथानां कन्या देव्यधिकप्रभाः । जनजल्पनकं व्यर्थ वृत्तं सुंदर माकृथाः ॥ 35 / / ततोसावत्रीदेवं व्रीडाशोकनताननः । धिग्मया घनमोहेन विरुद्धं चिंतितं महत् ॥ 36 ॥ नीचानामपि नात्यंतमीदृशं कर्म युज्यते । अहो कर्मभिरत्यर्थमशुभैरभिचेष्टितः । / 37 / एकस्मिन्नुषितः कुक्षौ कापि सार्धमहं तया । दुष्कर्मविगमाज्ज्ञाता कथंचित्साधुना मया ॥ 38 ॥ ततस्तं शोकभारेण पीडितं चंद्रविक्रमः । अंकमारोप्य चुंबित्वा पप्रच्छ पुरुविस्मयः ॥ 39 ॥ वद पुत्रक किंत्वेत्वदीदृशं भाषितं त्वया । सोवोचत्तात वक्तव्यं चरितं श्रृणु मामकं ॥ 40 ॥ पूर्वजन्मनि वास्येऽस्मिन् विदग्धनगरे नृपः । अभूवं परराष्ट्राणां ध्वंसको मंडितध्वनिः ॥ 41 ॥ सर्वस्यामवनौ ख्यातः सततं विग्रहप्रियः । पालको निजलोकस्य महाविभवसंयुतः ॥ 42 ॥ हृता तत्र मया जाया विप्रस्याशुभकर्मणा । माययाऽपाकृतश्चासौ गतः काप्यतिदुःखितः ॥43॥ ततोनरण्य सेनान्या गमितस्तुषशेषतां । पर्यटन् धरणीं कापि प्राप्तोऽस्मि मुनिसंश्रयं ॥ 44 ॥ तत्र त्रिलोकपूज्यानां सर्वज्ञानां महात्मनां । मतं भगवतां प्राप्तमहतां पावनं मया ॥ 45 ॥ 57 Page #67 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रिंशत्तमं प्र्व्। तत्र बांधवभूतस्य गुरोः शासनतो मया । अनामिषं व्रतं शुद्धं गृहीतं क्षुद्रशक्तिना । / 46 ॥ शासनस्य जिनेंद्राणामहो माहात्म्यमुत्तमं । तथापि यन्महापापो नावतीर्णोऽस्मि दुर्गतिं ॥ 47 ॥ अनन्यशरणत्वेन व्रतेन नियमेन च । स ममान्येन जीवेन विदेहाकुक्षिमागमत् ॥ 48 ॥ सुखेन च प्रसूता सा कन्यया सहितं तु के । केनाप्यपहतश्चायं गृध्रेण पिशितं यथा ॥ 49 ॥ नक्षत्रगोचरातीतं तेन नीतोऽस्मि पुष्करं । असौ नूनं स यस्यासौ हृता जाया मया पुरा ॥ 50 ॥ मारयामीति तेनोक्त्वा भूयः कृत्वानुकंपनं । शनैरस्मि विमुक्तः खात् कुंडलाभ्यामलंकृतं ॥ 51 ॥ पतद्वीक्ष्य तदा रात्रावुद्याने परमे त्वया । गृहीत्वा तात दत्तोस्मि जायायै करुणावता ॥ 52 ॥ सोहं भवत्प्रसादेन तदंके वृद्धिमागतः । परं विद्याधरत्वं च कृतदुर्लडितक्रियः ॥ 53 ॥ इत्युक्त्वा विररामासौ विस्मयं च जनो गतः । हाकारबहुलं शब्दं कुर्वन् कंपितमस्तकः ॥ 54 ॥ इमं चंद्रगतिः श्रुत्वा वृत्तांतमतिचित्रितं । लोकधर्मतरुं वध्यं विदित्वा भवबंधनं । / 55 / / भूतमात्रमति त्यक्त्वा सुनिश्चित्यात्मकर्मणां । परं प्रबोधमायातः संवेगं च सुदुर्लभं ॥ 56 ॥ आत्मीयं राज्यमाधाय तत्र पुत्रे यथाविधि । सर्वभूतहितस्यागात्पादमूलं त्वरान्वितः ॥ 57 ॥ भगवान् स हि सर्वत्र विष्टपे प्रथितात्मकः । गुणरश्मिसमूहेन भव्यानंदविधायिना ॥ 58 ॥ Page #68 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रिंशत्तमं पर्व । महेंद्रोदययातं तमभ्यर्च्य प्रणिपत्य च । स्तुत्वा च भावतोवादीदेवं मूर्धाहितांजलिः । / 59 / / भगवंस्त्वत्प्रसादेन संप्राप्य जिनदीक्षणं । तपोविधातुमिच्छामि निर्विण्णो गृहवासतः ॥ 60 ॥ एवमस्त्विति तेनोक्तेनारंभे स समाहिताः । भामंडलः परं चक्रे महिमानं च भावतः । / 61 / / कलं प्रवरनारीभिर्गीतं वंशस्वसानुगं । जगर्ज तूर्यसंघाताः करतालसमन्विताः ॥ 62 ॥ श्रीमान् जनकराजस्य तनयो जयतीति च । इत्युच्चैर्वेदिनां नाद: संजज्ञे प्रतिनादवान् ॥ 63 ॥ तेनोद्यानसमुत्थेन नादेन श्रोत्रहारिणा । नक्तं कृतो विनीतायां कृतनिद्रोऽखिलोजनः ॥ 64 ॥ ऋषिसंबंधमुद्धानं श्रुत्वा जैनाः प्रमोदिनः । जाता जाना विपन्नाश्च मिथ्यादर्शनपूरिताः ॥65 ॥ रोमांचार्चितसर्वांगा विस्फुरद्वामलोचना । सीता सिक्तामृतेनैव बुबुधे ध्वनिनामुना । / 66 / / अचिंतयच्च कोन्वेष जनको यस्य नंदनः । जयतीति मुहुर्नादः श्रूयतेत्यंतमुन्नतः ॥ 67 ॥ कनकस्याग्रजो राजा ममापि जनकः पिता । जातमात्रश्च मे भ्राता हृतो यः किंत्वसौ भवेत् 68 ध्वात्वेति सोदरस्नेहसं प्लावितमानसा । मुक्तकंठं रुरोदासौ परिदेवनकारिणी ॥ 69 ॥ ततो रामभिरामांगः प्रोवाच मधुराक्षरं । कस्माद्रोदिषि वैदेहि भ्रातृशोकेन कर्षिता ॥ 70 ॥ भवत्या यद्यसौ भ्राता स्वो ज्ञातास्मो न संशयः । अथवान्यः क्वचित्कोऽपि पंडिते शोचितेन किं । / 59 Page #69 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रिंशत्तम पर्व । कारणं यदतिक्रांतं मृतमिष्टं च बांधवं । हृतं विनिर्गतं नष्टं न शोचंति विचक्षणाः । / 72 ॥ कातरस्य विषादोऽस्ति दयिते प्राकृतस्य च । न कदाचिद्विषादोऽस्ति विक्रांतस्य बुधस्य च 73 एवं तयोः समालापं दंपत्त्योः कुर्वतोः क्षपा । कृपयैव गता शीघ्रं जातमंगलनिस्वना ॥ 74 ॥ ततो दशरथः कृत्वा प्रत्यंगवस्तु सादरः । नगरीतो विनिष्क्रांतः ससुतः सांगनाजनः । / 75 / / इतश्चेतश्च विस्तीर्णा पश्यन् खेचरवाहिनीं । ययौ स विस्मयापन्नः सामंतशतपूरितः ॥ 76 ॥ ईक्षांचके च देवेंद्रपुरतुल्यं विनिर्मितं । क्षणाद्विद्याधरैः स्थानं तुंगप्राकारगोपुरं ॥ 77 ॥ पताकातोरणैश्चित्रं रत्नैश्च कृतमंडनं । प्रविवेश तदुद्यानं साधुलोकसमाकुलं ॥ 78 ॥ नत्वा स्तुत्वा च तत्रासौ गुरुं गुणगुरुं नृपः । ददर्शोदयने भानोश्चंद्रयानस्य दीक्षणं । / 79 ॥ नभश्चरैः समं पूजां कृत्वा सुमहतीं गुरोः । एकपार्श्वे निविष्टोसौ सर्वबांधवसंगतः ॥ 8 ॥ श्रीप्रभामंडलोप्येकं पार्श्वमाश्रित्य खेचरैः । समस्तैः सहितस्तस्थौ किंचिच्छोकमित्रोद्वहन् 81 खेचरा भूचराश्चैते मुनयश्चांतिकं स्थिता । शुश्रुवुर्गुरुतो धर्ममनगारं तथेतरं ॥ 82 ॥ चरितं निरगाराणां शूराणां शांतमीहितं । शिवं सुदुर्लभं सिद्धं सारं क्षुद्रभयावहं । / 83 / / भव्यजीवा यमासाद्य लभंते संशयोज्झितं । सम्यग्दर्शनसंपन्ना गीवोणेद्रसुखं महत् । / 84 ॥ Page #70 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रिंशत्तम प्र्व्। कचित्केवलमासाद्य लोकालोकप्रकाशनं । लोकप्राग्भारमारुह्य भजते नैर्वृतं सुखं । / 85 ॥ तिर्यग्नरकदुःखाग्निज्वालाभिः परिपूरितः । संसारो मुच्यते येन तं पंथानं महोत्तमं ॥ 86 ॥ सर्वप्राणिहितोवोचन्मंद्रगर्जितनिस्वनः । प्रह्लादं सर्वचित्तानां जनयन्विदिताखिलः ॥ 87 / / संदेहतापरिच्छेदि तद्वचोंबु मुनींद्रजं । कांजलिपुटैः पीतं प्राणिभिः प्रीत्मान्सैः॥88॥ ततो दशरथोऽपृच्छत्संजाते वचनांतरे । चंद्रकीर्तेः खगेंद्रस्य वैराग्यं नाथ किं कृतं ॥ 89 ॥ सीता तत्र विशुद्धाक्षी ज्ञातुमिच्छुः सहोदरं । शुश्रूषया मनश्चक्रे विनीतात्यंतनिश्चलं ॥ 90 ॥ शुद्धात्मा भगवानूचे शृणु राजन् विचित्रतां । जीवानां निर्मितामेकां कर्मभिः स्व्य्म्र्जितैः॥91॥ संसारे सुचिरं भ्रांत्या जीवोयमतिदुःखितः । कर्मानिलेरितः प्राप्तश्चंद्रेण द्युतिमंडलः ॥ 92 ॥ अर्पितः पुष्पवत्यै च स्त्रीचिंताकुलतारकः । स्वसारं च समालोक्य गाद्धाक्ल्प्क्माग्त्ः॥ 93 ॥ जनकः कृत्रिमाश्वेन हृतश्चापस्वयंवरा । जाता विदेहजा चिंतां परां भामंडलोऽगमत् ॥ 94 ॥ अस्मरच्च भवं पूर्व मूर्छितः पुनरश्वसीत् । पृष्टश्चंद्रेण चावोचदिति पूर्वभवकियां । / 95 / / भरतस्थे विदग्धाख्य पुरं कुंडलमंडितः । अधार्मिकोऽहरत्कांतां पिंगलस्य मनःप्रियां ॥ 96 ॥ बालेंदुहृतसर्वस्वो विषयात्स निराकृतः । श्रमणाश्रममासाद्य प्राप व्रतमनामिषं । / 97 / / Page #71 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। त्रिंशत्तम पर्व । धम्येध्यानगतः कृत्वा कालं कलुषवर्जितः । जनकस्य विदेहायाः स shaaystnushritH||98 // अरण्याम्पिगलः प्राप्तो दृष्ट्वा शून्यकुटीरकं । कोटरानलजीर्णागदाहदुःखं समाप्तवान् ॥ 99 ॥ यदर्थ दुःखितो प्राक्षीनेत्रांबुकृतदुर्दिनः । दृष्टा स्यात्पुंडरीकाक्षी रामेत्युन्मत्तविभ्रमः ॥ 10 ॥ हा कांत इति कूटांश्च विलापमकरोदिति । प्रभावती सवित्री तां तातं चक्रध्वजं च तं ॥ 101 ॥ विभूतिमतितुंगांश्च वाधवांश्व सुमानसान् । परित्यज्य मयि प्रीत्या विदेशमपि संगता ॥ 102 ॥ रूक्षाहारकुवस्त्रत्वं मदर्थ सेवितं त्वया । मामुत्सृज्य क्व यातासि सर्वावयसुंदरि ॥ 103 ॥ खिन्नोऽसौ धरणीं दुःखं भ्रांत्वा स गिरिकाननान् । वियोगवह्निना दग्धः सोत्कंठस्तपसि स्थित्ः। ततो देवत्वमासाद्य चिंतामेवमुपागमत् । तिर्यग्योनि किमेता सा कांता सम्यक्त्ववर्जिता ॥ 105 ॥ स्वभावार्जवसंपन्ना भूयो वा मानुषी भवेत् । जीवितांते जिनं स्मृत्वा किं वा देव्त्व्माग्ता॥ इति ध्यायन विनिश्चित्य श्रब्धदृष्टिप्रकोपवान् । क्वासौ शत्रुर्दुरात्मेति ज्ञात्वा कुक्षिसमाश्रितं ॥ प्रसूतमेककं कृत्वा शांतः कर्मनियोगतः । बालं मुमोच जीवेति वदन् विद्यालघूकृतं ॥ 108 ॥ ज्योत्स्नाकृतादृहासायां रात्रौ प्राप्तः पतंस्त्वया । तदा स्मरसि किं नेदं पुष्पवत्यै समर्पितः 109 प्राप्तो भवत्प्रसादेन विद्याधरविधिर्मया । नूनं माता विदेहा मे सा च सीता सहोदरी ॥ 11 ॥ Page #72 -------------------------------------------------------------------------- ________________ 63 पद्मपुराणम् । त्रिंशत्तम प्र्व्। इत्युक्ते विस्मयं प्राप्ता सर्वा वैद्याधरी सभा । चंद्रायणश्च संविमो न्यस्य भामंडले श्रियं ॥ 111 ॥ माता पिता च ते वत्स दुःखं शोकेन तिष्ठति । तयोर्नेत्रोत्सवं यच्छेत्येवमुक्त्वा स्माग्त्ः॥112॥ जातस्य नियतो मृत्युस्ततो गर्भस्थितिः पुनः । इति भीतो भवादेष चंद्रः प्राज्यमाप्तवान् 113 अत्रांतरे विदेहाजः संशयं परिपृच्छति । स्नेहश्चंद्रायणादीनां मयि कस्मात्परः प्रभो ॥ 114 ॥ ततः सर्वहितोऽवोचन्निबोध द्युतिमंडलः । यथा पिता च माता च तव पूर्वभवे स्थितौ ॥ 115 ॥ दास्यामे तु विप्रोभूद्विमुचिस्तस्य भामिनी । अनुकोशातिभूतिश्व तनयः सरिसा स्नुषा ॥ 116 ॥ ऊर्या मात्रा सहप्राप्तः कयानाख्योऽन्यदा द्विजः । अहरत्सरसां सारं धनमंतर्गतं च यत् 117 अतिभूतिश्च तद्धेतोः शोकी बधाम मेदिनीं । ततो निष्पुरुषे गेहे शेषं स्वमपि लुंठितं ॥ 18 ॥ विमुचिर्दक्षिणाकांक्षी देशांतरगतः पुरा । श्रुत्वा कुलकुटं भग्नं निवृत्तस्त्वरयान्वितः ॥ 119 ॥ तीर्णवस्त्रावशेषांगामनुकोषां सुविह्वलां । सांत्वयित्वा तया सार्धमुर्गा चान्वेष्टुमुद्यतः ॥ 120 ॥ प्रजाभिः पृथिवीपृष्ट कथ्यमानं समंततः । अवधिज्ञानकरणैर्जगद्येनावभासितं ॥ 121 ॥ तमाचार्य परिप्राप्तः पुरे सर्वारिनामनि । प्रष्टुं किल महाशोको नष्टचित्तस्तुषात्मजः ॥ 122 ॥ दृष्टा गणेश्वरीमृद्धिं श्रुत्वा च विविधां स्थितिं । तीव्र संवेगमासाद्य विमुचिमुनितां गतः 123 Page #73 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 64 त्रिंशत्तम पर्व । पार्श्वे कमलकांताया आर्याया सुसमाहिता । सममूर्यानुकोशापि प्रव्रज्य तपसि स्थिता ॥ 124 ॥ त्रयोऽपि ते शुभध्यानाः कृत्वा कालमलोलुपाः । लौकांतिकं गता लोकं नित्यलोकमनाकुलं ॥ अतिभूतिप्रभृतयो हिंसावादस्य शंसकाः । द्वेषकाः संयतानां च कुध्याना दुर्गतिं गता । / 126 / / मृगीत्वं सरसा प्राप्ता वलाहकनगोरसि । व्याघ्रभीता च्युता यूथान्मृता दावानलाहता ॥ 127॥ जाता मनस्विनीदेव्याः सुता चित्तोत्सवाह्वया । दुःखदानप्रवीणस्य प्रशमात्पापकर्मणः ॥ 128 ॥ कयानः क्रमशो भूत्वा पारसीकः क्रमेलकः । म्रुत्वा पिंगलनामाभूद्भूमकेशस्य नंदनः ॥ 129 ॥ हंसस्ताराक्षसरसि सोतिभूतिः क्रमादभूत् । श्येनैविलुप्त सर्वांग चैत्यस्य पतिततके ॥ 130 ॥ अध्याप्यमानं गुरुणा यशोमित्रं पुनः पुनः । अश्रौषीदर्हतां स्तोत्रं मुक्तवानथ जीवितं ॥ 131 ॥ दशवर्षसहस्रायुः किंनरोभून्नगोत्तरे । विदग्धनगरे च्युत्वा जातः कुंडलमंडितः ॥ 132 ॥ अहरपिंगलः कन्यां तथा कुंडलमंडितः । यदत्रायं पुरावृत्तः संबंधः परिकीर्तितः ॥ 133 ॥ यो विचिरित्यासीत्सोयं चंद्रगतिर्नृपः । अनुकोशा तु जायास्य जाता पुष्पवती पुनः 124 कानोयं सुरो हर्ता सरसा हृदयोत्सवा । ऊरी जाता विदेहा तु सोतिभूतः प्रभाह्वयः ॥ 135 ॥ ततो दशरथः श्रुत्वा तं वृत्तांतमशेषतः । भामंडलं समाश्लिष्य वाष्पपूर्णनिरीक्षणः ॥ 136 ॥ Page #74 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रिंशत्तमापर्व । अद्भुतैर्जिनमूर्धानो जातरोमोगमा भृशं । आनंदवाष्पलोलाक्षा सभायामभवञ्जनाः ॥ 137 ॥ उद्गीर्णमाननेनेव प्रीत्या तं वीक्ष्य सोदरं । मृगीव रुदती स्नेहाद्दधावोद्धृतबाहुकाः ॥ 138 / हा भ्रातः प्रथम दृष्टो मयाद्यासीतिशब्दिनी । तमाश्लिष्य चिरं सीता रुदित्वा धृतिमागता । / संभाषितः स रामेण संभ्रमालिंगितश्चिरं । लक्ष्मणेन तथान्येन बंधुलोकेन सादरं ॥ 140 ॥ नमस्कृत्य मुनि श्रेष्ठं ततः खेचरभूचराः । उद्यानात्ममदापूर्णा निरीयुः सुविराजिताः॥ 141 ॥ भामंडलेन संमंत्र्य द्रुतं दशरथो ददौ । लेख जनकराजस्य नीतं गगनयायिना ॥ 142 ॥ प्रेषितं भानुमार्गेण तस्य हंसधृतं वरं । यानं विद्याधरैवीरभूरिभिः परिवारितं ॥ 143 ॥ प्रभामंडलमादाय ततो भूत्यातिकांतया । तुष्टो दशरथोऽयोध्यां सुत्रामसदृशोऽविशत् ॥ 144 ॥ अक्षीणसर्वकोशोसावुपचारं परं नृपः । प्रीतो भामंडले चक्रे सर्वलोकसमन्वितः ॥ 145 ॥ रम्ये सुविपुले तुंगे वाप्युद्यानविभूषिते । गृहे दशरथोद्दिष्टे तस्थौ भामंडलः सुखं । / 146 ॥ दारिद्रयान्मोचितो लोकः परमोत्सवजन्मना । दानेन वांछिताधिक्यं प्राप्तेन धरणीतले ॥ 14 ॥ गत्वा पवनवेगेन जनको लेखहारिणा । सहसा वर्द्धितो दिष्टया पुत्रागमनजन्मना ॥ 148 ॥ प्रवाच्य चार्पित लेखं सुदृर्3हः प्रत्ययः परं । प्रमोदं जनकः प्राप रोमांचार्चितविग्रहः ॥ 149 ॥ Page #75 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 66 त्रिंशन्तमं पर्व । भद्र किं किमयं स्वप्नः स्याज्जाग्रत्प्रत्ययोथवा । एहि दौकस्व ढौकस्व तावन्वाद्य परिष्वजे 150 इत्युक्त्वानंदवाष्पेण तरतारकलोचनः । साक्षात्पुत्रमिव प्राप्तं लेखहारं स सध्वजे ॥ 151 ॥ नग्नतापरिहारेण देहस्थं वस्त्रभूषणं । ससंभ्रमं ददौ तस्मै मुदा वृत्तमिवाचरन् ॥ 152 ॥ समेति बंधुलोकोस्य यावद्विद्याभिवर्द्धकः । तावत्तद्यानमायातं छादयद्गनं रुचा ॥ 153 ॥ अपृच्छत्तस्य वृत्तांतमतृप्तश्च पुनः पुनः । उक्तं विद्याधरैस्तस्य यथावदतिविस्तरं ॥ 154 ॥ ततो यानं समारुह्य समस्तैर्बंधुभिः समं । निमेषेण परिप्राप्तो विनीतां तूर्यनादितां । / 155 / / अवतीर्यावरादाशु पुत्रमालिंग्य निर्भरं । सुखमीलितनेत्रोसौ क्षणं मूर्छामुपागतः ॥ 156 ॥ प्रबुध्य च विशालेन चक्षुषा वाष्पवारिणा । आचेचनकमैक्षिष्ट तनयं पाणिना स्पृशन् ॥ 157 ॥ माता तं मूर्छिता दृष्ट्रा परिष्वज्य प्रबोधिनी । आचक्रंद सुकारुण्यं तिरश्रामपि कुर्वती ॥ 158 ॥ परिदेवनमेव च चक्रे पुत्रक हा कथं । हृतोऽसि जातमात्रस्त्वं केनाप्युत्तमवैरिणा ॥ 159 ॥ त्वदीक्षाचितया देहो दग्धोऽयं वह्नितुल्यया । भवद्दर्शनतो येन चिरान्निर्वापितोऽद्य मे । / 160 / / धन्या पुष्पवती सुखी यया teM'gAni शैशवे । क्रीडया धूसराय के निहितानि सुचुंचितं ॥ 161 ॥ चंदनेन विलिप्तस्य कुंकुमस्थासकांचितं । दधतः शैशवं दृष्टं कौमारं ते तथा वपुः ॥ 162 ॥ Page #76 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रिंशत्तम पर्व । नेत्राभ्यामसुमुत्सृज्य स्तनाभ्यां च पयश्चिरं । सुपुत्रसंगमानंदं विदेहा परमं गता ॥ 163 ॥ अर्हच्छासनदेवीव भैरावतनामनि । सा तत्र लोचने कृत्वा तस्थौ मना सुखांबुधौ ॥ 164 ॥ मासमात्रमुषित्वातो बंधुसंगममोदिना । पद्मो भामंडलेनोचे विनयं विभ्रतं परं । / 165 ॥ वैदेह्याः शरणं देव त्वमेवोत्तमबांधवः । छंदेऽस्या वर्ततां येन नो यात्युद्वेगमेषका ॥ 166 ॥ स्वसारं च समालिंग्य स्नेहादेनां सुवेष्टितं । उपादिवादसौ भूयो भूयः प्रवरमानसः ॥ 167 / / मातालिंग्यागदत्सीतां सुते श्वसुरयोः प्रिये । परिवर्गे च तत्कुर्याः श्लाघ्यतां येन गच्छसि 168 सर्वानामंत्र्य विन्यस्य कनके मिथिलेशितां । गृहीत्वा पितरौ यातः स्थानं भामंडलो निजं 169 वीक्ष्यस्व माहात्म्यमिदं कृतस्य । धर्मस्य पूर्व मगधाधिराज ॥ विद्याधरेंद्रो यदवापि बंधुः । सीता च पत्नी गुणरूपपूर्णा । / 170 ॥ अधिष्ठिते देवगणैश्च चापे । सकंकटे सीरगदादियुक्ते ॥ लब्धे सुरैरप्यतिदुर्लभे ये । पद्मन लक्ष्मीनिलयश्च भृत्य्ः॥ 171 ॥ इदं जनो यः सुविशुद्धचेताः । शृणोति भामंडलबंधुयोगं ॥ अभीष्ट योगानरुजश्चिराय । रविप्रभोसौ लभते शुभात्मा ॥ 172 ॥ इत्याचे रविषेणाचार्यप्रोक्त पद्मचरिते भामंडलसमागमाभिधानं नाम त्रिंशत्तमं पर्व । Page #77 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकत्रिंशत्तम पर्व । अथैकत्रिंशत्तमं प्र्व्। उवाच श्रेणिको भूपः सर्वधुरनरण्यजः । इमां विभूतिं संप्राप्य चक्रे किं गणनायक ॥ 1 ॥ पुरातनं च वृत्तांतं रामलक्ष्मणयोस्तयोः । तवैव विदितं सर्व तन्नो ब्रूहि महायशः ॥ 2 ॥ इति पृष्टो महातेजा जगाद मुनिपुंगवः । निरवयं तया तत्त्वं यथा सर्वज्ञभाषितं ॥ 3 ॥ स्वसंशयमशेषज्ञं राजा दशरथोन्यदा । प्रणम्य साधुमप्राक्षीत्सर्वभूतहितं हितं ॥ 4 ॥ मया जन्मानि भूरीणि परिप्राप्तानि यानि तु । वेदयेकमपि नो तेषां तत्सर्व विहितं त्वया ॥ 5 ॥ तान्यहं ज्ञातुमिच्छामि भगवन्नुच्यतामिति । भवत्प्रसादतो मोहं निराकर्तुमहं यजे ॥ 6 ॥ श्रोतुं समुद्यतस्यैव भवान् दशरथस्य तु । सर्वभूतहितः साधुरिदं वचनमब्रवीत् ॥ 7 ॥ शृणु राजन् प्रवक्ष्यामि यन्मां पृच्छसि सन्मते । त्वया पर्यट्य संसारे मतिरासादिता यथा ॥ 8 ॥ न त्वयैकेन संसारो भ्रांतोन्यैरपि संसृतः । चिन्वानैः कर्मभिः कर्मदुःखसंजननो महान् ॥ 9 ॥ अस्मिन् जगत्रये राजन् जंतूनां स्वहितैषिणां । स्थितयस्तिस्र उद्दिष्टा उत्तमाधममध्यमा ॥ 10 ॥ अभावी च तथा भावी सैहीं च गतिरुत्तमा । पुनरावृत्तिनिर्मुक्ता कल्याणी जिनदेशिता ॥ 11 ॥ Page #78 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकत्रिंशत्तम प्र्व्। सेयं सिद्धगतिः शुद्धा सनातनसुखावहा । इंद्रियव्रणरोगातेओहेनधइइर्न दृश्यते ॥ 12 ॥ श्रद्धासंवेगहीनानां हिंसादिष्वनिवर्तिनां । चतुर्गतिकसंवर्ता गतिरुग्रतमो रजा ॥ 13 ॥ अभव्यानां गतिः क्लिष्टा विनाशपरिवर्जिता । भव्यानां तु परिज्ञेया गतिर्निवृतिभाविनी ॥ 14 ॥ धर्मादिद्रव्यपर्यंत लोकालोकमशेषतः । पृथिवी प्रभृतीन्कायानाश्रितांश्चेतनाभृतः ॥ 15 ॥ जीवराशिरनंतोयं विद्यते नास्य संक्षयः । दृष्टांतः सिकताकाशचंद्रादित्यकरादिकः ॥ 16 ॥ अनादिमंतनिर्मुक्तं त्रैलोक्यं स चराचरं । स्वकर्मनिचयोपेतं नानायोनिकृताटनं । / 17 ॥ सिद्धाःसिद्धयंति सेत्स्यति कालेतपरिवर्जिते । जिनदृष्टेन धर्मेण नैवान्येन कथंचन ॥ 18 ॥ यःसंदेहकलंकेन निचितः पापकर्मणा । अभावितस्य धर्मेण का तस्य श्रद्दधानता ॥ 19 ॥ कुतःश्रद्धाविमुक्तस्य धर्मो धर्मफलानि च । अत्यंतदुःखविज्ञानं सम्यक्त्वरहितात्मनां ॥ 20 ॥ अत्युग्रकर्मनिर्मोके वेष्टितानां समंततः । मिथ्याधर्मानुरक्तानां स्वहितादुःखवर्तिनां ॥ 21 ॥ सेनापुरेऽथ दीपिन्या उपास्तिर्नाम भावना । सा च मिथ्याभिमानेन परिपूर्णा निरर्गलं ॥ 22 ॥ अश्रद्दधानात्सरंभमत्सरोडधारिणी । दुर्भावा सततं साधुनिंदनासक्तशब्दिका ॥ 23 ॥ प्रयच्छति स्वयं नान्नं यच्छंतं नानुमन्यते । निवारयति यत्नेन विद्यमानं सुभूर्यपि ॥ 24 ॥ Page #79 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकत्रिंशत्तम प्र्व्। एवमादिमहादोषा कुतीर्थपरिभाविता । कालमेत्याश्रमद्भीमे निष्पारे भवसागरे ॥ 25 ॥ उपास्तिर्देहि देहीति समभ्यस्याक्षरद्वयं । पुण्यकर्मानुभावेन पुरे चंद्रपुरातये ॥ 26 ॥ सुतोभूद्भद्रधारिण्योर्भाग्यवान् बहुबांधवः । धारणो नामतस्तस्य पत्नी नयनसुंदरी ॥ 27 ॥ देशकालप्रयत्नेभ्यः साधुभ्यः शुद्धभावतः । दत्वासौ पारणां सम्यक्काले संत्यज्य विग्रहं ॥ 28 ॥ विदेहे धातकीखंडे मेरोरुत्तरतः कुरौ । भुक्त्वा पल्यत्रयं भोगं समारूढं त्रिविष्टपं ॥ 29 ॥ च्युतातः पुष्कलावत्यां नगर्या नंदिघोपतः । वसुधायां समुत्पन्नो नामतो नंदिवर्धनः । / 30 ॥ नदिघोषोन्यदा धर्म श्रुत्वोद्यानं प्रबुद्धवान् । नंदिवधेनमाधाय पृथिवीपरिपालने ॥ 31 ॥ यशोधरमुनेः पार्श्वे प्रव्रज्य सुमहत्तपः । कृत्वा स्वर्ग समारूढस्तनुं त्यक्त्वा यथाविधि ॥ 32 ॥ गृहिधर्मसमासक्तो नमस्कारपरायणः । पूर्वकोटिमहाभोगान् भुक्त्वा श्रीनंदिवर्धनः ॥ 33 ॥ सन्यासेन तनुं त्यक्त्वा प्रयातः पंचमं दिवं । ततश्युतो विदेहेऽस्मिन् गिरिराजस्य पश्चिमे ॥ 34 ॥ ख्याते शशिपुरे स्थाने विजयार्द्धनगोत्तमे । सूर्यजयोऽभवद्विद्युल्लतायां रत्नमालिनः ॥ 35 ॥ अन्यदा सिंहनगरं रत्नमाली महाबलः । प्रस्थितो विग्रहं कर्तुं यत्रासौ वज्रलोचनः ॥ 36 ॥ रथैः प्रभास्वरैर्दिव्यैः पदादिगजवाजिभिः । नानाशस्त्रकृतध्वांतःसामंतेः सुमहाबलैः ॥ 37 ॥ Page #80 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकत्रिंशत्तम पर्व । तं दष्टोष्ठं धनुःपाणिं कवचावृतविग्रहं । दग्धकाममरिस्थानं क्रोधादाग्नेयविद्यया ॥ 38 ॥ रथाग्रारूढमायांतं वेगिनं भीषणाकृति । नभस्थं सहसा कश्चिदमरोभिदधाविति ॥ 39 ॥ रत्नमालिन् किमारब्धमिदं संरंभमुत्सृज । विबुध्यस्व वदाम्येष वृत्तांतं तव पूर्वकं ॥ 40 ॥ इहासीद्धारते वास्ये मांसादोऽधमकर्मकृत् । गांधायों भूतिरुच्चीभृदुपमन्युः पुरोहितः ॥ 41 ॥ साधोः कमलगर्भस्य श्रुत्वा व्याकरणं च सः । नाचरामि पुनः पापमिति व्रतमुपाददे ॥ 42 ॥ पंचपल्योपमं स्वर्गे तेनायुः समुपार्जितं । उपमन्यूपदेशेन भस्मसाद्भावमाहृतं ॥ 43 ॥ मुंचते सुकृतं चासाववस्कंदेन चारिभिः । प्रपत्य हिंसितः साकमुपमन्युः पुरोधसा ॥ 44 ॥ पुरोहितो गजो जातो युद्धेसी जर्जरीकृतः । संप्राप्य जय्यमप्राप्यमितरैर्दुःखभाजनैः ॥ 45 ॥ पुनस्तत्रैव गांधार्या भूतिपुत्रस्य धीमतः । देव्यां योजनगंधायां पुत्रोभूदरिसूदनः ॥ 46 ॥ दृष्ट्वा कमलगर्भ च पूर्वजन्म समस्मरत् । प्रव्रज्यासौ ततो मृत्वा शतारेहं सुरोऽभवं ॥ 47 ॥ स त्वं भूतिमृगो जातो मंदारण्ये दुराकृतिः । अकामनिर्जरा तस्य दावदग्धोस्य भूकुना ॥ 48 ॥ कंबोजेन सताकारि यत्त्वया कर्म दारुणं । क्लिजाख्येन तदासी (1) च्छकरानरकं गतः 49 महास्नेहानुबंधेन ततस्त्वं संप्रबोधितः । अयमुदृत्य जातोऽसि रत्नमाली खगेश्वरः ॥ 50 ॥ Page #81 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकत्रिंशत्तम पर्व । पर्याप्तानि न किं तानि दुःखानीत्युदितश्च सः । सूर्यजयसुतं राज्ये निधाय कुलनंदनं ॥ 51 ॥ वृत्तांतश्रवणात्तस्मात्परं निर्वेदमीयुषा । सूर्यजयेन सहितं सत्कर्मोदयचेतसा ॥ 52 ॥ रत्नमाली पुनर्नानादुर्गतित्रस्तमानसः । ययौ शरणमाचार्य सौम्यं तिलकसुंदरं ॥ 53 ॥ सूर्यजयस्तपः कृत्वा महाशुक्रमुपागमत् । च्युतोऽनरण्यराजर्षेः सुतो दशरथोऽभवत् ॥ 54 / / स्वल्पेन सुकृतेन त्वमुपास्तिप्रमुखैर्भवैः । न्यग्रोधवीजवदृद्धि संप्राप्तोऽसि शुभोदयात् ॥ 55 ॥ नंदिवर्धनकालेन नंदिघोषपिता च यः । सोहं अवेयकाद्वष्टः सर्वभूतहितोऽभवं । / 56 ॥ यो भूतिरुपमन्युश्च तावंतौ तद्वशानुगौ । जनको कनकश्चेति जातौ सुकृतचेतसा ॥ 57 / / संसारे न परः कश्चिन्नात्मीयः कश्चिदंजसा । सैषा शुभाशुभैर्जतोरुद्वर्तपरिवर्तना ॥ 58 ॥ उदाहृतमिदं श्रुत्वा विनीतो वीतसंशयः । अनरण्यसुतो जातः प्रबुद्धः संयमोन्मुखः ॥ 59 ॥ सर्वादरसमेतश्च संपूज्य चरणौ गुरोः । प्रणम्य च विशुद्धात्मा प्रविवेश सुकोशलं ॥ 6 ॥ एवं च मानसे चक्रे सार्वभूमीश्वरं पदं । पद्माय सुधिये दत्वा माधवीयां श्रये गतिं ॥ 61 ॥ धर्मात्मा सुस्थिरो रामस्त्रिसमुद्रां वसुंधरां । अनुपालयितुं शक्तो भ्रातृभिः परिवारितः ॥ 62 ॥ चिंतयत्येवमेवास्मिन् राज्यमोहपरांमुखे । मुक्त्यर्थाहितचेतस्के श्रीमद्दशरथे नृपे ॥ 63 / / Page #82 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। एकत्रिंशत्तमं पर्व । तिरोधानं गता कापि स्वच्छज्योत्स्नापटा शरत् । चंद्रास्याहिमभीतेव सरोसहनिरीक्षणा ॥ 64 ॥ प्राप्तः प्रालेयसंघातो विच्छायीकृतनीरजः । हेमंतो जडवातेन व्याकुलीकृतविष्टपः ॥ 65 ॥ स्फुटिताधरपादांतः पृष्टन्यस्तपटच्चराः । दंतवीणाकृतस्वाना रूक्षव्याकुलमूर्धना ॥ 66 ॥ तित्तिरच्छदनच्छायक्रोडजंघा विभावसोः । सततात्सेवनात्कुक्षिपूरणानचेतसः ॥ 67 ॥ शरीरच्छायया तुल्या प्रपक्वत्रपुषत्वचः । दुर्गेहिनी वचःशस्त्रैरत्यन्तं तष्टमानसाः ॥ 68 ॥ काष्ठादानयनाशक्त्या दिवाभास्करतापिताः । कुठारादिधराः स्कंधौ दधानाः किन्न्क्र्क्सौ॥69॥ शाकाम्लखलकाद्यंतपरिपूरितकुक्षयः । दुःखं नयंति तत्कालं दुष्कुटीषु धनोज्झिताः ॥ 70 ॥ वरप्रासादयातास्तु शीतसंगमहारिभिः । संवातांगा वरैर्वस्त्रै पामोदानुबंधिभिः ॥ 71 ॥ षड्रसं स्वादुसंपन्नं हेमरुक्मादिपात्रगं । भुंजानाः सुरभिस्निग्धमाहारं निजलीलया ॥ 72 ॥ कुंकुमप्रविलिप्तांगा असितागुरुधृपिताः । अक्षीणघननिश्चिता गवाक्षकृतवीक्षणाः । / 73 / / गीतनृत्यादिसंप्राप्ता विनोदं परमं सदा । माल्यभूषणसंपन्नाः सुभाषितकथोद्यताः ॥ 74 ॥ विनीताभिः कलाज्ञाभिः सरूपाभिः समं नराः । क्रीडंति वरनारीभिः तदा पुण्यानुभावतः 75 पुण्येन लभ्यते सौख्यमपुण्येन च दुःखिता । कर्मणामुचितं लोकः सर्व फलमुपाश्नुते । / 76 ॥ Page #83 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकत्रिंशत्तमं पर्व । तदा दशरथो भीतो भृशं संसारवासतः । निर्वृत्यालिंगनाकांक्षी विरक्तो भोगवस्तुतः ॥ 77 ॥ द्वास्थमाज्ञायपयद्भूमिन्यस्तजानुकरं दुतं । भद्राद्दय स्वसामंतान मंत्रिभिः सहितानिति ॥ 78 ॥ नियुज्यात्मसमं द्वारे शासनं तेन तत्कृतं । आगतास्ते नमस्कृत्य यथास्थानमवस्थिताः ॥ 79 ॥ नाथाज्ञापय किं कृत्यमिति चोक्तेन भूभृता । विनीता जगदे शंसत्प्रव्रजामीति निश्चितं ॥ 80 ॥ ततस्तन्मंत्रिणोवोचन् गण्यमानाश्च पार्थिवाः । नाथ किं कारणं जातं मतावस्यां तवाधुना ॥ 81 ॥ जगादास समक्षं भो नत्वेतत्सकलं जगत् । शुष्कं तृणमिवाजस्रं दह्यते मृत्युवह्निना ॥ 82 ॥ अग्राह्यं यदभव्यानां भव्यानां ग्रहणोचितं । सुरासुरनमस्कार्यं प्रशस्यं शिवसौख्यदं ॥ 83 ॥ त्रिलोके प्रकटं सूक्ष्मं विशुद्धमुपमोज्झितं । श्रुतं तन्मुनितो जैनं श्रुतमद्य मयाचिरात् ॥ 84 ॥ परमं सर्वभावानां सम्यक्त्वमतिनिर्मलं गुरुपादप्रसादेन प्राप्तोहं वर्त्म निर्वृतेः ॥ 85 ॥ नानाजन्ममहावर्ती मोहपंकसमाकुलां । कुतर्कग्राहसंपूर्णा महादुःखोमिततां ॥ 86 ॥ मृत्युकल्लोलसंयुक्तां कुदृष्टिजलनिर्भरां । समाक्रंदमहारावां विधर्मजववाहिनी ॥ 87 ॥ भवापगां मम स्मृत्वा नरकांभोधिगामिनीं । पश्यतांगानि कंपते वित्रासेन समंततः ॥ 88 ॥ वृथावोचत मां किचिदात्मानं मोहिता भृशं । तमसः प्रकटे देशे कुतः स्थानं खौ सति ॥ 89 ॥ 74 Page #84 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकत्रिंशत्तम पर्व । अभिषिचत मे पुत्र प्रथमं राज्यपालेने । त्वरितं येन निर्विघ्नं प्रविशामि तपोवनं ॥ 9 ॥ इत्युक्ते निश्चितं ज्ञात्वा महाराजस्य मंत्रिणः । सामंताश्व परं शोकं प्राप्ता विनतमस्तकाः ॥ 91 ॥ लिखंतो भूमिमंगुल्या वाष्पाकुलनिरीक्षणाः । क्षणेन निष्प्रभीभूतास्तस्थुमौनं समाश्रिताः ॥ 92 / / प्राणेशं निश्चितं ज्ञात्वा निग्रंथव्रतसंश्रयं । एकीभूतं शुचं प्राप्तं सर्वमंतःपुरं परं । / 93 ॥ विनोदान् प्रस्तुतान्मुक्त्वा वाष्पपूरितलोचनाः । भूषणस्वनभूयिष्ठं रुरुदुः प्रमदांगनाः ॥ 94 ॥ पितरं तादृशं दृष्ट्वा भरतः प्रतिबुद्धवान् । अचिंतयदहो कष्टं दुश्छेद्यं स्नेहबंधनं ॥ 95 ॥ अव्यापारेण तावस्य किमेतेन प्रबोधिनः । चिंता राज्यगता कास्य प्रवज्यां कर्तुच्छितः ॥ 96 ॥ आपृच्छया न मे किंचित्कार्यमाशु विशाम्यहं । तपोवनं महादुःखसंसारक्षयकारणं । / 97 ॥ देहेनापि किमतेन व्याधिगेहेन नाशिना । बांधवेषु तु कावस्था स्वकर्मफलभोगिषु ॥ 98 ॥ जंतुरेककया वायं भवपादपसंकुले । मोहांधो दुःखविपिने कुरुते परिवर्तनं ॥ 99 ॥ ततः कलाकलापज्ञा भरतस्येगितादिभिः । केकया चिंतितं ज्ञात्वा दधाना शोकमुत्तमं ॥ 10 ॥ कथं मे न भवेद्भत्तो न च पुत्रो गुणालयः । एतयोवोरणे कुर्वे कमुपायं सुनिश्चितं ॥ 101 ॥ एवं चिंतामुपेतायाः परमं व्याकुलात्मनः । तस्या वरोऽभवच्चित्ते गत्वा च त्वरितं त्त्ः॥10॥ Page #85 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकत्रिंशत्तम प्र्व्। प्रीत्या परमया दृष्ट्वा सावष्टंभ नराधिपं । जगादार्धासने स्थित्वा तेजसा पुरुणान्विता ॥ 10 ॥ सर्वेषां भूभृतां नाथ पत्नीनां च पुरस्त्वया । मनीषितं ददामीति यदुक्ताहं प्रसादिना ॥ 104 ॥ वरं संप्रति तं यच्छ मह्यं कीर्तिसमुज्ज्वला । दानेन तेऽखिलं लोकं कीर्तिभ्रमति निर्मला 105 ततो दशरथोऽवोचहि त्वं दक्षिणां प्रिये । प्रार्थयस्व यदिष्टं ते यच्छाम्येष वराशये ॥ 106 / / इत्युक्ते मुंचती वाष्पमवोचज्ज्ञातनिश्चया । कथं नाथ त्वया चेतः कृतं निष्ठुरमीदृशं ॥ 107 ॥ वद किं कृतमस्माभिर्येनासि त्यक्तुमुद्यतः । ननु जीवितमायातमस्माकं त्वयि पार्थिव ॥ 108 ॥ अत्यंत दुर्धरोद्दिष्टा प्रव्रज्या जिनसत्तमैः । कथमाश्रयितुं बुद्धिस्तामद्य भवता कृता ॥ 109 ॥ देवेंद्रसदृशैर्भोगैरिदं ते लालितं वपुः । कथं चक्ष्यति जीवेश श्रामण्यं विविधं परं ॥ 11 ॥ एवमुक्तो जगादासौ कांते सत्वस्य को भरः । वांछितं वद कर्तव्यं स्वयं यास्यामि सांप्रतं111 इत्युक्त्वा लिखितं क्षोणी प्रदेशिन्या नतानना । जगाद नाथ पुत्राय मम राज्यं प्रदीयतां 112 ततो दशरथोऽवोचत्प्रिये कास्मिन्नपत्रपा । न्यासस्त्वया मयि न्यस्तः सांप्रतं गृह्यतामसौ 113 एवमस्तु शुचं मुंच निरृणोऽहं त्वया कृतः । किं वा कदाचिदुक्तं ते मया जनितमन्यथा 114 पचं लक्षणसंयुक्तमाहूय च कृतानतिं । ऊचे विनयसंपन्नं kiNcidvigtmaansH||115|| Page #86 -------------------------------------------------------------------------- ________________ GIG pdmpuraannm| एकत्रिंशत्तम पर्व । वत्स पूर्व रणे घोरे कलापारगयानया । कृतं केकयया साधु सारथ्यं मम दक्षया ॥ 116 ॥ तदा तुष्टेन पत्नीनां भूभृतां च पुरो मया । मनीषितं प्रतिज्ञातं नीतं न्यासत्वमेतया ॥ 117 ॥ देहि पुत्रस्य मे राज्यमिति तं याचतेऽधुना । किमप्याकूतमापन्ना निरपेक्षा मनस्विनी ॥ 118 ॥ प्रतिज्ञाय तदेदानीं ददाम्यस्य न चेन्मतं । प्रव्रज्यां भरतः कुर्यात्संसारालंबनोज्झितः ॥ 119 / / इयं च पुत्रशोकेन कुर्यात्प्राणविवर्जनं । भ्रमेच्च मम लोकेस्मिन्नकीर्तिर्वितथोद्भवा । / 120 ॥ मयोदा नच नामेयं यद्विधायाग्रज क्षमं । राज्यलक्ष्मीवधृसंगं कनीयान् पाप्यते सुतः ॥ 12 ॥ भरतस्याखिले राज्ये दत्ते स त्वं सलक्ष्मणः । क गच्छेत्परमं तेजो दधानः क्षत्रगोचरं ॥ 122 ॥ तदहं वत्स नोवेद्मि किं करोमीति पीडितं । अत्यंतदुःखवेगोरुचिंतावातिरस्थितः ॥ 123 ॥ ततः पद्मो जगादेवं विद्विनयमुत्तमं । सद्भावप्रीतिचेतस्कः पाद्न्य्स्त्निरीक्स्स्न्न्ः॥ 124 ॥ तात रक्षात्मनःसत्यं त्यजास्मत्परिचिंतनं । शक्रास्यापि श्रिया किं मे त्व्य्य्कीर्तिमुपाग्ते॥125॥ जातेन ननु पुत्रेण तत्कर्तव्यं गृहैषिणा । येन नो पितरौ शोकं कनिष्टमपि गच्छतः ॥ 126 ॥ पुनाति त्रायते चार्य पितरं येन शोकतः । एतत्पुत्रस्य पुत्रत्वं प्रवदंति मनीषिणः ॥ 127 ॥ सभानुरंजनी यावत्कथेयं वर्तते तयोः । तावद्भवंति हन्मीति कठोरीकृतमानसः ॥ 128 ॥ Page #87 -------------------------------------------------------------------------- ________________ 78 एकत्रिंशत्तमं पर्व । सौधादवतरद्वेगाल्लोकहाकारनादितः । निरुद्धो भरतः पित्रा स्नेहविक्लव चेतसा । / 129 ॥ उपविश्यांकमारोप्य परिश्वज्य सुचुंबितं । इति चाभिदधे भूमौ तिष्ठासुर्वशः पितुः ॥ 130 / / राज्यं पाल वत्स त्वमहं यामि तपोवनं । स जगौ न भजे राज्यं प्रात्राज्यं तु करोम्यहं 131 भज तावत्सुखं पुत्र सारं मनुजजन्मनः । नवेन वयसा कांतः वृद्धः संप्रवजिष्यसि ॥ 132 ॥ इत्युक्तेऽभिदधे तात किं मोहयसि मां वृथा । मृत्युः प्रतीक्षते नैव बालं तरुणमेव वा ॥ 133 ॥ गृहाश्रमे महावत्स श्रूयते धर्मसंचयः । अशक्यः कुनरैः कर्तुं कुरुते राज्य संगतः ॥ 134 ॥ इत्युक्तेभिदधे तात हृषीकवशवर्तिनः । कामक्रोधादिपूर्णस्य का मुक्तिगृहसेविनः । / 135 ॥ मुनीनां वत्स केषांचिद्भवेनैकेन जायते । नैव मुक्तिस्ततो धर्मं कुरु समन्यवस्थितः । / 136 / / इत्युक्तोऽभिदधे तात यद्यप्येवं तथापि किं । गृहधर्मेण तस्मिन् हि मुक्त्यभावः सुनिश्चितः 137 अपि चानुक्रमान्मुक्तिर्न ममान्यस्य शोचिता । गरुर्3अः किं पतंगानां वेगेन सदृशो भवेत् ॥ 138 ॥ कामार्चिषा परं दाहं व्रजंतः कुत्सिता वराः । जिह्नाधमांगकार्याणि कुर्वते न च निर्वृतिः ॥ 139 ॥ निक्षिप्यते हि कामानौ भोगसर्पिर्यथा यथा । नितरां वृद्धिमायाति तापकृत्स तथा तथा ॥ 140 ॥ भुक्त्वा भोगान् दुरुत्पादान् दुरक्षान् क्षणभंगिनः । नियतं दुर्गतिं याति पापात्परमदुःखदं 141 पद्मपुराणम् । Page #88 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। एकत्रिंशसमं प्र्व्। अनुमन्यस्य मां तात नितांतं जन्मभीरुकं । करोमि विधिनारण्ये तपोनिवृतिकारणं ॥ 142 ॥ अथ गेहेऽपि लभ्येत श्रेयो जनकनैर्वृतं । त्वमेव कुरुषे कस्मादस्य त्यागं महामति ॥ 143 ॥ तार्यते दुःखतो यस्मात्तपश्चाभ्यनुमोदते । एतत्तातस्य तातत्वं प्रवदंति विचक्षणाः ॥ 144 ॥ जीवितं वनितामिष्टं पितरं मातरं धनं । भ्रातरं च परित्यज्य याति जीवोयमेककः ॥ 145 ॥ सुचिरं देवभोगेऽपि यो न तृप्तो हताशकः । स कथं तृप्तिमागच्छेन्मनुष्यभवभोगकैः ॥ 146 ॥ पिता तद्वचनं श्रुत्वा हृष्टरोमा प्रमोदतः । जगाद वत्स धन्योऽसि विबुद्धो भव्यकेसरी ॥ 14 ॥ तथापि धीर नो भंगः कदाचित्प्रणयस्य मे । त्वया कृतो विनीतानां भवान् हि शिरसि स्थित्ः॥ शृणु सारथ्यतुष्टेन मयासौं जीवसंशये । प्रतिज्ञातं जनन्यास्ते वांछितं नृपसाक्षिकं ॥ 149 ॥ ऋणतां तच्चिरं नीतमद्याहं प्रापितोऽनया । राज्यं प्रयच्छ पुत्रस्य ममेति बहुमानतः ॥ 150 ॥ स त्वं निष्कंटकं तात राज्यं शक्रोपमं कुरु । असत्यसंधानकीर्तिम माभ्रमीनिखिलं जगत् 151 इयं च तव शोकेन परमेणाभितापिता । माता म्रियेत सौख्येन सततं लालितांगिका ॥ 152 ॥ न करोति यतः पातं पित्रोः शोकमहोदधौ । अपत्यत्वमपत्यस्य तद्वदंति सुमेधसः ॥ 153 ॥ ततः पद्योऽपि तत्पाणौ गृहीत्वैवमभाषत । प्रेमनिर्भरया पश्यन् दृष्टया मधुरनिस्वनः ॥ 154 ॥ Page #89 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकत्रिंशत्तमं पर्व । तातेन भ्रातरुक्तं यत्कोन्यस्तद्गदितुं क्षमः । नहि सागररत्नानामुपपत्तिः सरसो भवेत् ॥ 155॥ वयस्तपोधिकारे ते जायतेऽद्यापि नोचितं । कुरु राज्यं पितुः कीर्तिरुह्यानु शशिनिर्मला 156 इयं च शोकतप्तांगा माता यद्याति पंचतां । न तद्युक्तं महाभागे नंदने त्वादृशे सति ॥ 157 / / पितुः पालयितुं सत्यं त्यजामोऽपि वयं तनुं । कथं त्वं तु कृतं प्राज्ञः श्रियं न प्रतिपद्यसे ॥ 158 ॥ नद्यां गिरावरण्ये वा तत्र वासं करोम्यहं । यत्र कश्चिन्न जानाति कुरु राज्यं यथेप्सितं ॥ 159 / / भोगं सर्व परित्यज्य पंथानमपि संश्रितः । न करोमि पृथिव्यां ते कांचित्पीडां गुणालय 160 माश्वसीदीर्घमुष्णं च मुंच तावद्भवाद्यं । कुरु वाक्यं पितुः क्षोणी रक्ष न्यायपरायणः ॥ 16 ॥ इक्ष्वाकूणां कुलं श्रीमद्भषयामलविभ्रमं । अत्यंतविपुलं भ्रातः शशी गृहकुलं यथा ॥ 162 ॥ भ्राजते त्रायमानः सन् वाक्यं तत्पितृकस्य यत् । लब्धवर्णैरिदं भ्रातुभ्रातृत्वं परिकीर्तितं 163 इत्युक्त्वा भावतः पादौ शिरसा भूतलस्पृशा । पितुः प्रणम्य तप्ताश्वीनिर्गतो लक्ष्मणान्वितः ॥ अत्रांतरे नृपो मूर्छा संप्राप्तोऽपि न केनचित् । ज्ञातः स्तंभसमायुक्तवपुः पुस्तसमाकृतिः ॥ 165 ॥ स तूर्ण धनुरादायगत्वा नत्वा च मातरं । आपृच्छयतां च गच्छामि तावदन्यमहीमिति 166 सखीत्वं मूर्छया तस्या दुःखज्ञाननिवारणात् । क्षणं कृतं परिप्राप्तसंज्ञाचास्त्राकुले क्षणा ॥ 167 ॥ Page #90 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकत्रिंशत्तम पर्व । ऊचेऽपराजिता हा त्वं वत्स क प्रस्थितोऽसि मां । कस्मात्यजसि सच्चेष्ट क्षिप्त्वा शोकमहोदधौ 168 मनोरथशतैः पुत्र त्वं प्राप्तो दुर्लभो मया । प्रारोह इव शाखाया मातुरालंबनं सुतः ॥ 169 ॥ परिदेवनमेवं तां कुर्वती हृदयंगमं । जगाद प्रणतः पयो मातृभक्तिपरायणः ॥ 170 ॥ अंब मागाद्विषादं त्वं दक्षिणस्यामहं दिशि । निरूप्य संश्रयं योग्यं नेष्यामि त्वां विसंशयं 171 तातेन पृथिवी दत्ता जननीवरदानतः । भरतायेति ते कर्णजाहं नूनमुपागतं ॥ 172 ॥ अंते तस्या महारण्ये विंध्याद्रौ मलयेऽथवा । अन्यस्मिन् चार्णवस्यांते पश्य मातः कृतं पदं 173 मयि स्थिते समीपेऽस्मिन् लोके भास्करसंमते । आज्ञैश्वर्यमयी कांतिभरतेंदोने जायते ॥ 174 ॥ ततः प्ररुदती माता ज्गादात्य्ण्त्दुःखिता। पुत्रं विनतमाश्लिष्य स्नेहकातरलोचना ॥ 175 ॥ तनयायैव मे गंतुमुचितं भवता समं । कथं त्वाहमपश्यंती प्राणान् धारयितुं क्षमा ॥ 176 ॥ पिता नाथोऽथवा पुत्रः कुलस्त्रीणां त्रयी गतिः । पितातिक्रांतकालो मे नाथो दीक्स्सास्मुत्सुक्ः॥ जीवितस्य त्वमेवैकः सांप्रतं मेऽवलंबनं । त्वयापि रहिता साहं वद गच्छामि कां गति ॥ 178 ॥ सोवोचदुपलैरंब क्षितिरत्यंतकर्कशा । भवत्या विषमा पद्भयां गंतुं सा शक्यते कथं ॥ 179 ॥ तस्मादेकक एवाहं विधाय सुखमाश्रयं । यानेन केनचिन्भेष्ये भवंती त्यजनं कुतः ॥ 180 ॥ Page #91 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकत्रिंशत्तमं पर्व । यथा स्पृशामि ते मातः पादावेष तथा ध्रुवं । आगमिष्यामि नेतुं त्वं मुंच कार्यविचक्षणे ॥ 189 ॥ एवमुक्ते विमुक्तः सन् परिसांत्वा सुभाषितैः । पुनश्च पितरं प्राप्तप्रवोधं प्रणिपत्य सः ॥ शेषं मातृजनं गत्वा परिसांव्य सुभाषितैः । अविषण्ण महाचेताः सर्वन्यायविचक्षणः ॥ परिष्वंगं कृत्वा संभाषणं तथा । सीतायाः सदनं प्राप्तः प्रेमनिर्भरमानसः ॥ 184 ॥ प्रिये त्वं तिष्ठ चात्रैव गच्छाम्यहं पुरांतरं । ततो जगाद साध्वीसा यत्र त्वं तत्र चाप्यहं । / 185 / / मंत्रिणो नृपतीन् सर्वान् परिवर्ग च सादरं । आपृच्छच्छेषवर्गेऽपि भीषणोल्लापताकुलः ॥ 186 ॥ प्रीत्या संवर्धितं भूयः कृतालिंगनमारतं । मित्रवर्गं सवाष्पाक्षं पुनरुक्तं न्यर्वतयत् ॥ 187 ॥ स्निग्धेन चक्षुषा पश्यन् प्रधानान्वाजिवारणान् । निरगच्छत्पितुर्गेहान्मंदर स्थिरमानसः ॥ 188 ॥ आडुढौकन् द्रुतं चारून् सामंतान् वाजिवारणान् । पद्मेन न गृहीतास्ते परमन्यायवेदिना ॥ 189 ॥ विदेशगमनोद्युक्तं दृष्ट्वा तं जानकी भृशं । श्रीमदंशुकसंवीता विकसत्पद्मलोचना ॥ 190 ॥ प्रणम्य श्वसुरं श्वश्रूराच्छय च सुहृज्जनं । विनीतानुययौ नाथं पौलोमीव सुराधिपं ॥ 191 / / मुद्यतं तु स्नेहनिर्भरमानसः । लक्ष्मणोऽचिंतयत्क्रोधं वहन्नयनलक्षणं । / 192 / / अन्यायमीदृशं कर्तुं कथं तातेन वांछितं । स्वार्थसंसक्तनित्याशं धिक् स्त्रैणमनपेक्षितं ॥ 193 ॥ 1 82 182 // 183 // Page #92 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 83 एकत्रिंशत्तमं पर्व । अहो महानुभावोयं ज्यायान् पुरुषसत्तमः । मुनेरपीदृशं स्वांतं दुष्करं जातु जायते ॥ 194 ॥ किमयैव करोम्यन्यां सृष्टिमुत्सृज्य दुर्जनात् । भरतस्य बलादाहो करोमि विमुखां श्रियं ॥ / 195 / / विधातुमथ सामर्थ्य भनज्मि चिरमूर्जितं । निरुद्धयापादयोर्ज्येष्ठं करोमि श्रीसमुत्सुकं ॥ 196 ॥ न युक्तमथवा चित्तं जातको धानुगस्य मे । क्रोधः करोति मोहांधमपि दीक्षामुपाश्रितं ॥ 197 ॥ किमनेन विचारेण कृतेनानुचितेन मे । ज्येष्ठस्तातश्च जानाति सांप्रतासांप्रतं बहु ॥ 198 ॥ सितकीर्तिसमुत्पत्तिर्विधातव्या हि नः पितुः । तूष्णीमेवानुगच्छामि ज्यायसं साधुकारिणं ॥ 199 ॥ प्रशमय्य स्वयं को पमित्यादाय शरासनं । प्रशाम्यापृच्छ्य चाशेषं जनं गुरुपुरस्सरं ॥ 200 ॥ महाविनयसंपन्नौ मार्गयोग्यकृताकृतिः । लक्ष्मीनिलयवक्षस्कः पद्मस्यानुपदं ययौ । 201 ॥ पितरौ परिवर्गेण सहितौ तनयान्वितौ । वर्षेव कुर्वाणौ तौ धाराभिर्नयनांभसा ॥ 202 ॥ परिसांत्वनसूरिभ्यां प्राप्ताभ्यां निश्चयं परं । कृच्छान्निवर्तितौ ताभ्यां प्राणिपत्य पुनः पुन्ः॥ 203 ॥ निर्वृत्यमानबंधूनां समूहेनान्विताविमौ । राजगेहाद्विनिक्रांतौ देवाविव सुरालयात् ॥ 204 ॥ वर्तते किमिदं मातः कस्येदं व्रतमीदृशं । अभाग्येयं पुरी कष्टमथवा सकला मही ॥ 205 ॥ यामोऽनेन समं दुःखमेताभ्यां सह गम्यते । महाशक्ताविमौ कृच्छ्राद्धरणीधरगहरात् ॥ 206 / / Page #93 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकत्रिंशत्तम पर्व । पश्य सीता कथं याति नाथेनानुमोदिता । अस्या सुविहितं सर्व पतिभ्राता करिष्यति ॥ 207 ॥ अहो परमधन्येयं जानकी रूपशालिनी । विनयांशुकसंवीता भतोरं यानुगच्छति ॥ 208 ॥ अस्माकमपि नारीणामेषैव भवताद्गतिः । उदाहरणभूतेयं भर्तृदेवतयोषिताम् ॥ 209 ॥ पश्य मातरमुज्झित्वा नेत्रांबुप्लाविताननां । एष लक्ष्मीधरो गंतुमुद्युक्तो ज्यायसा समं ॥ 210 ॥ अहो प्रीतिरहो भक्तिरहो शक्तिरहो क्षमा । अहो विनयसंभारः श्रीमतोऽस्य विराजते ॥ 21 ॥ भरतस्य किमाकूतं कृतं दशरथेन किं । रामलक्ष्मणयोरेषा का मनीषा व्यवस्थिता ॥ 212 ॥ कालः कर्मेश्वरो दैवं स्वभावः पुरुषः क्रिया । नियतिर्वा करोत्येवं विचित्रकसमीहितं ॥ 213 ॥ वर्ततेनुचितं वाढं क गता स्थानदेवताः । एवमादिस्तदा जज्ञे ध्वनिर्जनसमूहतः ॥ 214 ॥ कुमाराभ्यां समं गंतुमुत्सुके सकले जने । पुरी शून्यगृहा जाता नष्टाशेषसमुत्सवा ॥ 215 ॥ पुष्पप्रकरसंपूर्णाः समस्ता द्वारभूमयः । पिच्छलत्वं समानीताः शोकपूर्णाजनानुभिः ॥ 216 ॥ जनस्योत्सायमाणस्य विरूपिण्यो नरोत्तमैः । वीचयः सागरस्येव विक्षोभ्यते महानिलैः ॥ 217 ॥ भक्तिभिः पूज्यमानोऽपि संभाषणसमुद्यतः । दाक्षिण्यपरमः पद्मो मेने विघ्नं पदे पदे ॥ 218 ॥ प्रसक्त इव तं दृष्टुमसमंजसमीदृशं । मंद मंदांशुसंघातो रविरस्तमुपागमत् ॥ 219 ॥ Page #94 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकत्रिंशत्तमं प्र्व्। रविणा दिवसस्यांते त्यक्ताः सर्वमरीचयः । ज्येष्ठचक्रधरेणेव संपदो मुक्तिमिच्छता ॥ 220 ॥ दधाना परमं रागमुचितांबरयोगिनी । अन्वियाय रविं संध्या सीता दाशरथिं यथा ॥ 221 ॥ ततो विशेषविज्ञानविध्वंसनविधायिना । रामघ्रज्योद्भवेनेव तमसा व्याततं जगत् ॥ 222 ॥ अनुप्रयातुकामस्य कर्तुं लोकस्य वंचनं । ससीतौ तावरेशस्य स्थान प्राप्ती क्षपामुखे ॥ 223 ॥ भवांतकस्य भवनं नित्यालंकृतपूजितं । चंदनाम्भोजलिप्तक्ष्म त्रिद्वारं तुंगतोरणं ॥ 224 ॥ दर्पणादिविभूषं तत्ससीती सप्रदक्षिणं । प्रविष्टावनपेक्षौ तौ यथाविधि विशारदौ ॥ 225 ॥ तृतीये तु जनो द्वारे प्रतिहारेण रुध्यते । कर्मणा मोहनीयेन शिवमिच्छन् कुदृष्टिवत् ॥ 226 / / स्थापियित्वा धनुर्वम पुंडरीकनिभेक्षणौ । जिनेंद्रवदनं दृष्ट्वा तौ परां धृतिमागतौ ॥ 227 ॥ मणिपीठस्थितं सौम्यं प्रलंबितभुजद्वयं । श्रीवत्सभामुरोरस्कं व्यक्तनिश्शेषलक्षणं ॥ 228 ॥ संपूर्णचंदवदनं विबुद्धकमलेक्षणं । अस्मयमाणनिर्माणं विंबमष्टादशं जिनं । / 229 ॥ प्रणम्य सर्वभावेन समय' च सादरौ । स्थितौ तत्र विभावयों चिंतयंती सुहज्जनं ॥ 230 ॥ तत्र तावुषितौ ज्ञात्वा मातरः पुत्रवत्सलाः । एत्य वाष्पाकुलाः स्नेहात्परिष्वज्य पुनः पुनः 231 पुत्राभ्यां सह संमंत्र्य दर्शने तृप्तिवर्मिताः । दोलारूढमिवात्मानो जग्मुर्दशरथं पुनः ॥ 232 ॥ Page #95 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकत्रिंशत्तम प्र्व्। सर्वासामेव शुद्धीनां मनःशुद्धिः प्रशस्यते । अन्यथालिंग्यतेऽपत्यमन्यथालिंग्यते पतिः ॥ 233 ॥ ततस्ता गुणलावण्यरूपवेषमहोदयाः । जग्मुर्मधुरवादिन्यः प्रियं मंदरनिश्चलं ॥ 234 / / कुलपोतं निमज्जंतं प्रियशोकमहार्णवे । संधारयमसौमित्रिं विनिवर्तय राघवं । / 235 ॥ सोवोचत्तमसा युक्तं जगद्वात्र विकारिकं । प्रमाणं चेन्मदीयेच्छा सुखमेवास्तु जंतुषु ॥ 236 ॥ जन्ममृत्युजराव्याधैर्मास्म कश्चिद्विवाध्यतां । नाना कर्मस्थितौ त्वस्यां को नु शोचति कोविदः 237 पर्याप्तिर्नास्ति मृष्टानामिष्टानां दर्शनेषु वा । बांधवानां सुखानांच जीवितस्य धनस्य च ॥ 238 ॥ असमाप्तेंद्रियसुखं कदाचित्स्थितिसंक्षये । पक्षी वृक्षमिव त्यक्त्वा देहं जंतुर्गमिष्यति ॥ 239 ॥ पुत्रवत्यो भवंत्योऽत्र निवर्तयत सत्सुतौ । उपयुक्तं सुविश्रब्धा पुत्रभोगोदयद्युतिं ॥ 240 ॥ त्यक्तराज्याधिकारोहं निवृत्तः पापचेष्टितात् । भवादुग्रं भयं प्राप्तः करोमि चरितं मुनेः ॥ 241 ॥ एवं निश्चितचित्तो । दशरथनृपतिस्समग्रमोदासीन्यं ॥ भेजे रविसमतेजाः । सकलकुभावाभिलाषदोषविमुक्तः ॥ 242 ॥ इत्याचे रविषेणाचार्यप्रोक्त पद्मचरिते दशरथप्रव्रज्याभिधानं नामैकत्रिंशत्तमं पर्व । Page #96 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । द्वात्रिंशत्तम पर्व । अथ द्वात्रिंशत्तमं प्र्व्। अथ तत्र क्षणं नीत्वा निद्रांती धृतकंकटौ । अर्धरात्रे महाध्वांते निश्शब्दे शांतमानवे ॥ 1 ॥ विधाय जानकी मध्ये जिनं नत्वा सकार्मुकौ । सुवेषौ प्रस्थितौ दीपैः पश्यंताविव कामिन्ः॥2॥ कश्चित्सुरतखिन्नांगो बाहुपंजरवर्तिनीं । कृत्वा प्राणसमां निद्रामतिगाढां निषेवते ॥ 3 ॥ कृत्वापराधकः पूर्व कोपिनी कश्चिदंगनां । प्रत्याययत्यलीकेन शपथेन पुनः पुनः ॥ 4 ॥ अपरो मानमुत्सृज्य कांतया स्मरतप्तया । कृतकं कोपमायातः सुवाग्भिः परिसांत्व्यते ॥ 5 ॥ सुरतायासखिन्नांगा देहे कस्यचिदंगना । लीना तत्त्वमिव प्राप्ता गाढां निद्रां निषेवते ॥ 6 ॥ नवसंगमनां कश्चिजायां विमुखवर्तिनीं । कृच्छ्रात्प्रस्तावमानीय संभाषथति संमदी ॥ 7 ॥ कस्मैचित्पूर्ववैगुण्यं कथयत्यंगनाखिलं । अपरो वेदयत्यस्मै विस्रब्धः कृत्मान्न्ः॥8॥ कश्चित्परगृहं प्राप्तो धूर्तः संकुचितांगकः । उद्वासयति मार्जारं वातायनकृतस्थिति ॥ 9 ॥ अपरः कृतसंकेतां शून्यदेवकुलांतरे । कुलटामाकुलीभूतो मुहुरुत्थाय वीक्षते ॥ 10 ॥ चिरादुपगतं कंचिद्ध्वनरोषाभिंसारिका । ताडयत्युत्तरीयेण वध्वा मेखलया खलम् ॥ 11 ॥ Page #97 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । द्वात्रिंशत्तमं प्र्व्। भभिसारिकया साकमन्यः प्राप्यसमागमं । शुनोऽपि पदशब्देन याति त्रासमनुत्तमं । / 12 ॥ इनि नियूददेशेषु मंडपेषु च कामिनां । श्रृण्वंतौ वीक्ष्यमाणौ च वृत्तांतौ जग्मतुः शनैः ॥ 13 ॥ अपहारेण निर्गत्य पुरीतः पश्चिमेन तौ । आश्रितो मार्गयोगेन दक्षिणो दक्षिणां दिशं ॥ 14 / / त्रियामांते ततोऽस्पष्टे सामंता वेगवाहिनः । राघवेण समं गंतुमुत्सुका भक्तिनिर्भराः ॥ 15 ॥ यथाश्रुति परिज्ञाय बंधुवंचनकारिणः । समीपं रामदेवस्य प्रापुर्मथरगामिनः ॥ 16 ॥ ते चक्षुर्गोचरीकृत्य समेतो रामलक्ष्मणौ । महाविनयसंपन्नाः पद्भद्यामेव डुढोकिरे । / 17 ॥ प्रणिपत्ते च भावेन संक्रमे संवभापिरे । यावत्तावन्महासैन्यं तद्वेषार्थमाययौ ॥ 18 ॥ प्रशशंसुश्च ते सीतामितिनिर्मलचेतसः । वयमस्याः प्रसादेन राजपुत्रो समागताः ॥ 19 ॥ अयास्यद्यदि नैताभ्यां सममेषा सुमंथरा । ततः कथमिव प्राप्स्यामेतौ पवनरहसौ ॥ 20 ॥ इयं नः सुसती माता परमप्रियकारिणी । एतस्याः सदृशा नान्या प्रशस्तास्ति क्षिताविह ॥ 21 ॥ तौ सीतागतिचिंतत्वान्मंदमंदं नरोत्तमौ । गत्यूतमात्रमध्वानं सुखयोगेन जग्मतुः ॥ 22 ॥ सस्यानि बहुरूपाणि पश्यंती क्षितिमंडले । सरांसि कंजरम्याणि तरूंश्च गगनस्पृशः ॥ 23 ॥ आपूर्यमाणपर्यतौ वेगवनिर्जराधिपः । घनागमेनदीगंगाकालिंदीप्रवहाविव ॥ 24 ॥ Page #98 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । द्वात्रिंशत्तमं प्र्व्। ग्रामखेटमटंबेषु घोषेषु नगरेषु च । लोकेन पूजितौ वीरौ भोजनादिभिरुत्तमौ ॥ 25 ॥ केचिदध्वजखेदेन सामंता व्रजतोस्तयोः । पश्चादज्ञापियत्वैव विवृत्ता ज्ञातनिश्चयाः ॥ 26 ॥ अपरे त्रपया केचिद्भीत्यान्ये भक्तितत्पराः । अव्रजन् विनयात्पद्यां दत्त्वा दुःखस्य मानसं 27 ततो हरिगजत्रातसंकुलारावभैरवां । परियात्राटवीं प्राप्तौ लीलया रामलक्ष्मणौ ॥ 28 ॥ तस्यां बडुलशर्वयां तुल्यध्वांतां महानगैः । निम्नगां शर्वरीमेतौ शवराश्रितरोधसां ॥ 29 ॥ तस्या रोधसि विश्रम्य नानास्वादुफलोचिते । कांश्चित्पावर्तयद्भूपान् पद्मः सुप्र्तिबोध्न्ः॥30॥ महतापि प्रयत्नेन निवृत्ता नापरे नृपाः । पझेन सहित गंतुं किल संजातनिश्चयाः ॥ 31 ॥ ततस्ते निम्नगां दृष्ट्वा महानीलावभासिनी । चंडवेगोर्मिसंघातनिर्मितोदारनिश्चितां ॥ 32 ॥ उन्मज्जत्प्रवलग्राहकृतकल्लोलसंकुलां । वीचीमालासमाघातनिपतन्मृदुरोधसां ॥ 33 ॥ महींद्रकंदरास्फालप्रांते सूत्कारनादिनीं । उद्वर्तमानमीनांगस्फुरद्भास्कररोचिषां ॥ 34 ॥ उद्वृत्तनक्रसूत्कारजात दूरगशीकरां । उड्डीयमाननिश्शेषभयपूर्णपतत्रगां ॥ 35 ॥ संत्रासकंपमानांगा जगू रामं सलक्ष्मणं । समुत्तारय नाथास्मानपि पद्मप्रसादवान् ॥ 16 ॥ भृत्यानां भक्तिपूर्णानां प्रसादं कुरु लक्ष्मण । देवि ते कुरुते वाक्यं जानकी बेहि लक्ष्मणं ॥ 37 ॥ Page #99 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । द्वात्रिंशत्तम पर्व । एवमादिगदंतस्ते कृपणा बहु तो नदीं । डुढौकिरे प्रसनुश्च नानाचेष्टाविधायिनः ॥ 38 ॥ ततस्तान् राघवोऽवोचद्विश्रब्धो रोधसि स्थित्ः। अधुना विनिवर्तध्वं भद्रा भीममिदं वनं ॥ 39 ॥ अस्माभिः सह युष्माकमियानेषैव संगमः । एषा नद्यवधिर्जाता भवतीत्सुक्यवर्जिता ॥ 40 ॥ तातेन भरतः स्वामी सर्वेषां वो निवेदितः । विसाध्वसास्तमावृत्य तिष्ठत क्षितिपालिनः ॥ 41 ॥ ततस्ते पुनरित्यूचुनोथास्माकं भवान् ग्तिः। प्रसादं कुरु मात्याक्षीरस्मान् कारुण्यकोविद ॥ 42 ॥ त्रिराश्रयाकुलाभूता त्वयेयं रहिता प्रजा । वद कं शरणं यातु सदृशः कस्तवापरः ॥ 43 ॥ व्याघ्रसिंहगजेंद्रादिव्यालजालसमाकुले । वसामो भवता सार्धमरण्ये न विना दिवि ॥ 44 ॥ तनोति वर्तते चित्त प्रतियामः कथं वयं । महत्तरत्वमेतेन हृषीकेष्वर्जितं ननु ॥ 45 ॥ किं नो गृहेण किं भोगैः किं दारैः कि बंधुभिः । भवता नररत्नेन मुक्तानां पापकर्मणां ॥ 46 ॥ क्रीडास्वपि त्वया देव वंचिता स्मो न जातुचित् । सम्मानेनाधुना कस्माज्जातोस्वत्यंतनिष्टुरः 47 कोपराधो वदास्माकं भवच्चरणरेणुना । परमां वृद्धिमेतानां भक्तानां भृत्यवत्सल ॥ 48 ॥ अहो जानकि लक्ष्मीश रचितोयं शिरोंजलिः । प्रसादयितमीशं नः प्रसादी भवतोरयं ॥ 49 ॥ सीता लक्ष्मीधरश्चैवमुच्यमानौ सुदक्षिणौ । तस्थतुः पद्मपादानन्यस्तनेत्री निरुत्तरौ ॥ 50 ॥ Page #100 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । द्वात्रिंशत्तम प्र्व्। ततः पद्मो जगादेदं भवतामुत्तरं स्फुटं । निवर्तध्वमयं भद्रा यातोऽस्मि सुखमास्यतां ॥ 51 ॥ इत्युक्त्वा निरपेक्षौ तौ परमोत्साहसंगतौ । अवतरतुरत्यंतगंभीरां तां महापगां ॥ 52 ॥ उत्तीर्णः सरितं पद्मो जानकी विकचेक्षणां । करेण सुखमादाय पनिप्रीमिव दिग्गजः ॥ 53 ॥ अंभोविहारविज्ञानबुधयोः सा तयाधुनी । नाभिदन्नी बभूवोद्यां क्रीडामाचरतोश्चिरं ॥ 54 ॥ तदातिशोभते सीता पद्महस्ततलस्थिता । सुधीरा श्रीरिवोत्तुंगशतपत्रगृहस्थिता ॥ 55 ॥ पारगः सीतया सार्धं लक्ष्मणेन च स क्षणात् । वृक्षरंतर्धिमायातश्चेतस्तंभनविग्रहः ॥ 56 ॥ विप्रलापं ततः कृत्वा महांतं साश्रुलोचनाः । भवनाभिमुखीभूताः केचित्कृच्छ्रेण भूभृत्ः॥57॥ तदाशान्यस्तनेत्रास्तु केचित्पुस्तमया इव । तस्थुः प्राप्यापरे मूछों निपेतुर्धरणीतले ॥ 58 ॥ विवोध्य केचिदत्रोचुर्धिक् संसारमसारकं । धिग्भोगान्भोगिभोगाभान् भ्ण्गुरान्भीतिभाविन्ः॥59॥ ईदृशामपि शूराणां यत्रावस्थेयमीदृशी । तत्र ग्रहणमस्मासु किमेरंडप्रफल्गुषु ॥ 60 ॥ वियोगमरणव्याधिजराव्यसनभाजनं । जलवुद्वदनिस्सारं कृतघ्नं धिक् शरीरकं ॥ 61 ॥ भाग्यवंतो महासत्वास्ते नराः श्लाघ्यचेष्टिताः । कपिभ्रूभंगुरां लक्ष्मी ये तिरस्कृत्य दीक्षिताः62 इति निर्वेदमापन्ना बहवो नरसत्तमाः । प्रव्रज्याभिमुखीभूता बभ्रमुस्तत्र रोधसि ॥ 63 ॥ Page #101 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। द्वात्रिंशत्तम प्र्व्। अपेक्षांचक्रिरे तुंगं विशालं शुभमालयं । परिवतिमतिश्याममहानोकहमालया ॥ 64 ॥ अनुसमुश्च तं नानापुष्पजातिसमाकुलं । मकरंदरसास्वाद गुंजत्संभ्रांतषट्पदं ॥ 65 / / ददृशुश्च विवेकेषु देशेषु समवस्थितान् । साधून स्वाध्यायसंसक्तमानसान पुरुतेजसः ॥ 66 ॥ क्रमेण तान्नमस्यंतः शनैर्मस्तकपाणयः । विविशुर्जिननाथस्य भवनं भृशमुज्वलं ॥ 67 ॥ रम्येष्वद्रिनितंबेषु काननेषु सरित्सु च । तत्र काले मही प्रायो भूषितासीज्जिनालयैः ॥ 68 ॥ तत्र कृत्वा नमस्कारं जिनानां शुभ्रभावनाः । रत्नसंभवगंभीरं संयतेंद्र डुढौकिरे ॥ 69 ॥ प्रणम्य शिरसा तस्य संवेगभरवादिनः । नाथोत्तारय संसारादस्मादिति बभाषिरे ॥ 70 ॥ सत्यकेतुगणीशेन तथास्त्विति कृतध्वनौ । जग्मुस्ते परमं तोषं निर्गताः स्मो भवादिति ॥ 71 ॥ निदग्धो विजयो मेरुः क्रूरः संग्रामलोलुपः । श्रीनागदमनो धीरः शठः शत्रुदमो धरः ॥ 72 ॥ विनोदः कंटकः सत्यः कठोरः प्रियवर्धनः । एवमाद्या नृपा धर्म नैग्रंथ्यं समशिश्रयन् । / 73 ॥ साधनानि भटास्तेषां गृहीत्वा नगरी गताः । द्रुतमपेयितुं दीनाः पुत्रादीनां त्र्पाचिताः॥ 74 ॥ अणुव्रतानि संगृह्य केचिनियमधारिणः । आराधयितुमुद्युक्ता बोधिबुद्धिविभूषणाः । / 75 ॥ सम्यग्दर्शनमात्रेण संतोषमपरे गताः । श्रुत्वातिविमलं धर्म जिनानां जितजन्मनां ॥ 76 ॥ Page #102 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । द्वात्रिंशत्तम पर्व । सामंतैर्बहुभिर्गत्वा भरताय निवेदितः । वृत्तांतो सुस्थितश्चायं ध्यायन् किमपि दुःखितः ॥ 77 / / अथानरण्यराजस्य तनयः सुप्रबोधनः । राज्याभिषिचनं कृत्वा भरतस्य सुचेतसः ॥ 78 ॥ किंचित्पद्मवियोगेन संतप्तं चित्तमुद्वहन् । शोकांभोधिनिमनेन परिवर्गेण वीक्षितः ॥ 79 ॥ कृतसांत्वनमप्युच्चैर्विलपत्स समाकुलं । अंतःपुरं परित्यज्य नगरीतो विनिर्गतः ॥ 80 ॥ गुरुपूजां परां कृत्वा द्वासप्ततिनृपान्वितः । सर्वभूतहितस्यांते शिश्रिये श्रमणश्रिया । / 81 ॥ अथाप्येकविहारस्य शुभं ध्यानमभीप्सतः । मानसं पुत्रशोकेन कलुषं तस्य जन्यते ॥ 82 ॥ अन्यदा योगमाश्रित्य दध्यावेवं विचक्षणः । धिक् स्नेहं भवदुःखानां मूलं बंधमिमं मम ॥ 83 ॥ अन्यजन्मसु ये दारा पितृभ्रातृसुतादयः । क गतास्ते ममानादो संसार ग्न्न्नोज्झिताः॥84॥ अनेकशोभया प्राप्ता विविधा विषया दिवि । नरकानलदाहाश्च संप्राप्ता भोगहेतवः ॥ 85 ॥ अन्योन्यभक्षणादीनि तिर्यक्त्वे च चिरं मया । प्राप्तानि दुःखशल्यानि बहुरूपासु योनिषु ॥ 86 ॥ श्रुताः संगीतनिश्वाना वंशवीणा तु गामिनः । भूयश्च परमानंदाश्चित्तदारणकारिणः ॥ 87 ॥ स्तनेष्वप्सरसां पाणिलोलितो नेत्रहारिषु । पुनः कुठारघातेन दुर्वृत्तेन पृथककृतः ॥ 88 ॥ आखादितं महावीर्यमबं सुरभि षड्रसं । त्रपुसीसादिकललं पुनश्च नरकावनौ ॥ 89 ॥ Page #103 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 94 द्वात्रिंशत्तमं पर्व । 1 वीक्षितं परमं रूपं मनोद्रवणकारणं । पुनश्चात्यंतवित्रासकारणं दत्तवेपथुः ॥ 90 ॥ आघातः स चिरामोदो गंधो मुदितषट्पदः । पुनश्च पूतिरत्यंतमुद्वासितमहाजनः ॥ 91 ॥ आलिंगिता मनोर्यो नार्यो लीलाविभूषणाः । पुनश्च कूटशाल्मल्यः तीक्ष्णकंटकसंकटाः । / 92 / / किं न स्पृष्टं न कि दृष्टं किं घ्रातं न किं श्रुतं । मुहुरास्वादितं किं न भवे दासेन कर्मणां ॥ 93 ॥ न सा क्षितिर्न तत्तोयं नासौ वह्निर्न सोऽनिलः । देहतां यो न मे प्राप्तो भवे संक्रामतश्चिरं ॥ 94 ॥ त्रैलोक्ये स न जीवोऽस्ति यो न प्राप्तः सहस्रशः । पित्रादितां मम स्थानं न तद्यत्रोषितोस्मि न ॥ अध्रुवं देहभोगादि शरणं नास्ति विद्यते । संसारोयं चतुःस्थान एकोहं दुःखमुक्तिषु ॥ 96 ॥ अशुचेः कायतोन्योहं धारमक्षाणि कर्मणां । संवरो वारणं तेषां निर्जरा जायते ततः ॥ 97 ॥ लोको विचित्ररूपोयं दुर्लभा बोधिसत्तमा । स्वाख्यातोयं जिनैर्धर्मः कृच्छ्रेणाधिगतो मया ॥ 98 ॥ ध्यानेन मुनिदृष्टेन विशुद्धेनैवमादिना । आर्तध्यानमसौ धीरः क्रमेण निरनीनशत् ॥ 99 ॥ येषूच्छ्रितसितच्छत्रोवरस्तंवेरमाश्रितः । महाजिषु पराजिग्ये शत्रूनत्यं तमुद्धतान् ॥ 100 ॥ विषमानधिकुर्वाणः परीषहगणान्भृशं । शांतस्तेष्वेव देशेषु निर्ग्रथो विजहार सः ॥ 101 ॥ नाथे तथा स्थिते तस्मिन् विदेशे च गतेंगजे । परं सुमित्रया सत्रा शोकं भेजेऽपराजिता 102 Page #104 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । द्वात्रिंशत्तमं प्र्व्। ते दृष्ट्वा दुःखिते वाढमजस्रास्रितलोचने । भरताभिश्रियं मेने भरतो विषदारुणं ॥ 103 ॥ अथैवं दुःखमापन्ने भृशं ते वीक्ष्य केकया । पश्चादुत्पन्नकारुण्यात्पुत्रमेवमभाषत ॥ 104 ॥ पुत्र राज्यं त्वया लब्धं प्रणताखिलराजकं । पद्मलक्ष्मणनिर्मुक्तमलमेतन्न शोभते ॥ 105 ॥ विना ताभ्यां विनीताभ्यां किं राज्यं का सुखासिका। का वा जनपदे शोभा तव का वा सुवृत्त्ता। राजपुच्या समं बालौ क तौ यातां सुखैधितौ । विमुक्तवाहनौ मार्गे पास्सान्नादिभिराकुले॥107॥ मातरौ दुःखिते एते तयोर्गुणसमुद्रयोः । विरहे मापतां मृत्युमजस्रपरिदेवते ॥ 108 ॥ तसादानय तो क्षिप्रं समं ताभ्यां महासुखः । सुचिरं पालय क्षोणीमेवं सर्व विराजते ॥ 109 ॥ व्रज तावत्वमारुह्य तुरंगं जातरंहसं । आव्रजाम्यहमप्येषा सुपुत्रानुपदं तव ॥ 110 ॥ इत्युक्तो धृतिमासाद्य साध्वेवमिति सस्वनः । संभ्रांतोऽश्वसहस्रेण भरतस्तत्पथं श्रितः ॥ 111 ॥ कृत्वापुरस्सरान् पद्मपान्प्रित्यागतानरान् । पवनाश्वसमारूढः स ययौ भृशमुत्सुकः ॥ 112 ॥ प्राप्तश्च तामरण्यानीमनेकपकुलाकुलां । नानावृक्षावृतादित्यां गिरिगहरभीषणां ॥ 113 ॥ बंधयित्वा महावृक्षरुडुपानां ससंहतीः । तां धुनीमुत्ततारासौ क्षणेन सहवाहनः ॥ 114 ॥ इतो दृष्टावितो दृष्टौ पुरुषो सहयोषिता । इति पृच्छन्नशृण्वंश्च जगामानन्यमानसः ॥ 115 ॥ Page #105 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । द्वात्रिंशत्तम पर्व । अथ तौ परमारण्ये विश्रांतौ सरसस्तरे । ससीतौ भरतोऽपश्यत्पार्श्वन्यस्तशरासनौ ॥ 116 ॥ प्रभूतदिवसप्राप्तं ताभ्यां सीता व्यपेक्षया । षद्भिर्दिनैस्तमुद्देशं भरतः प्रतिपन्नवान् ॥ 117 ॥ अवतीर्य तुरंगाच्च मार्ग लोचनगोचरं । गत्वा पद्मां समाश्लिष्य पादौ पद्मस्य मूर्च्छितः ॥ 118 ॥ ततो विवोधितस्तेन कृत्वा संभाषणं क्रमात् । मूर्द्धाजलिर्जगादैवं पद्मं विनतविग्रहः ॥ 119 ॥ विडंवनमिदं कस्मान्नाथ मे भवता कृतं । परं राज्यापदेशेन न्याय सर्वस्व कोविद । / 120 / / आस्तां तावदिदं राज्यं जीवितेनापि किं मम । भवता विप्रयुक्तस्य गुरुचेष्टितकारिणा ॥ 121 ॥ उतिष्ठ स्वपुरी यामः प्रसादं कुरु मे प्रभो । राज्यं पालय निश्शेषं यच्छ मेतिसुखासिकां । / 122 / / भवामि छत्रधारस्ते शत्रुघ्नश्चमराश्रितः । लक्ष्मणः परमो मंत्री सर्व सुविहितं ननु ॥ 123 ॥ पश्चात्तापानलेनालं संतप्ता जननी मम । तव लक्ष्मीधरस्यापि वर्तते शोककारिणी ॥ 124 ॥ वत्येवमसौ यावत्केकया तावदागता । वेगिनं रथमारुह्य सामंतशतमध्यगा । / 125 / / दृष्ट्वा परमशोकेन निर्भरीकृतमानसा । हाकारमुखरा चेतावालिंग्य रुदिता चिरं । / 126 / / ततोऽस्रसरितश्छेदे विप्रलापेऽतिखेदिता । क्रमात्संभाषणं कृत्वा केकयैवमभाषत ॥ 127 ॥ पुत्रोत्तिष्ठ पुरी यामः कुरु राज्यं सहानुजः । ननु त्वया विहीनं मे सकलं विपिनायते ॥ 128 ॥ 96 Page #106 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । द्वात्रिंशत्तम पर्व । भरतः शिक्षणीयोयं तवात्यंतमनीषिणः । स्त्रैणेन नष्टबुद्धर्मे क्षमस्व दुरनुष्ठितं ॥ 129 ॥ ततः पद्मो जगादैवं किं न वेत्सि त्वमंबिके । क्षत्रिया ननु कुर्वति सकृत्कार्यमनन्यथा । / 130 ॥ उक्तं तातेन यत्सत्यं तत्कर्तव्यं मया त्वया । भरतेन च दुष्कीर्तिर्माभूदस्य जगत्त्रये ॥ 131 ॥ पुनश्चोवाच भरतं भ्रातांगाद्विचिंततां । शंकसे यधनाचारान्नायं मदनुमोदनात् ॥ 132 ॥ इत्युक्त्वा पुनरप्यस्य पदो राज्याभिषेचनं । चकार कानने रम्ये समक्षं सर्वभूभृतां ॥ 133 ॥ प्रणम्य केकयां शांत्वा संभाष्य च पुनः पुनः । भ्रातरं च परिष्वज्य प्राहिणोत्सोऽतिकृच्छ्रतः 134 तौ विधाय यथायोग्यमुपचारं ससीतयोः । रामलक्ष्मणयोर्यातौ मातापुत्रौ यथागतं ॥ 135 ॥ परिध्वस्ताखिलद्वेषं सर्वप्रकृतिसौख्यदं । चकार भरतो राज्यं प्रजासु जनकोपमः ॥ 136 ॥ राज्ये तथाविधेयस्य धृतिनाभूदपि क्षणं । दुस्सहं दधमानस्य शोकशल्यं मनस्विनः ॥ 137 ॥ त्रिकालमरनाथस्य वंदारुर्भोगमंदधीः । ययौ श्रोतुं च सद्धर्म चैत्यमस्येयती धृतिः॥138॥ तत्राचार्यो द्युतिनाम स्वपरागमपारगः । महता साधुसंघेन सततं कृतसेवनः ॥ 139 ॥ अग्रतोवंग्रहं तस्य चकार भरतः सुधीः । पद्मदर्शनमात्रेण करिष्ये मुनितामिति ॥ 140 ॥ कृतावग्रहमेवं तमुवाच भगवान् द्युतिः । कुर्वन् मयूरवृंदानां नर्तनं धीरया गिरा ॥ 141 ॥ Page #107 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । द्वात्रिंशत्तम पर्व । भव्य भो यावदायाति पद्मः पद्मनिरीक्षणः । तावद्गृहस्थधर्मेण भवाप्तपरिकर्मकः ॥ 142 ॥ अत्यंतदुस्सहा चेष्टा निग्रंथानां महात्मनां । परिकर्मविशुद्धस्य जायते सुखसाधना ॥ 143 ॥ उपरिष्टात्करिष्यामि काले तप इति ब्रुवन् । अनेको मृत्युमायाति नरोतिजडमानसः ॥ 144 ॥ अनर्घ्यरत्नसदृशं तपो दिग्याससामिति । एवमप्यक्षमं वक्तुं परस्तस्योपमा कुतः ॥ 145 ॥ कनीयांस्तस्य धर्मोयमुक्तोयं गृहिणां जिनैः । अप्रमादी भवेत्तस्मिन्निरतो बोधिदायिनि ॥ 146 ॥ यथा रत्नाकरद्वीपं मानवः कश्चिदागतः । रत्नं यत्किंचिदादत्ते यात्यस्य तदनर्घतां ॥ 147 ॥ तथास्मिन्नियमद्वीपे शासने धर्मचक्रिणां । य एव नियमः कश्चिद्ग्रहीतो यात्यनर्घतां ॥ 148 ॥ अहिंसारत्नमादाय विपुलं यो जिनाधिपं । भक्त्यार्चयत्यसौ नाके परमां वृद्धिमश्नुते ॥ 149 ॥ सत्यव्रतधरः सम्भिर्यः करोति जिनार्चनं । भवत्यादेयवाक्योऽसौ सत्कीर्तिव्याप्तविष्टपः ॥ 150 ॥ अदत्तादाननिर्मुक्तो जिनेंद्रान्यो नमस्यति । जायते रत्नपूर्णानां नदीनां स विभुनरः ॥ 151 ॥ यो रत्यं परनारीषु न करोति जिनाश्रितः । सोथ गच्छति सौभाग्यं सर्वनेत्रमलिम्लुचः 152 जिनानर्चति यो भक्त्या कृतावधिपरिग्रहः । लभतेऽसावतिस्फीतान लाभान् लोकस्य पूजितः153 आहारदानपुण्येन जायते भोगनिर्भरः । विदेशमपि यातस्य सुखिता तस्य सर्वदा ॥ 154 ॥ Page #108 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । द्वात्रिंशत्तमं प्र्व्। अभीतिदानपुण्येन जायते भयवर्जितः । महासंकटयातोऽपि निरुपद्रवविग्रहः ॥ 155 / / जायते ज्ञानदानेन विशालसुखभाजनं । कलार्णवामृतं चासौ गंडूषं कुरुते नरः ॥ 156 ॥ यः करोति विभावर्यामाहारपरिवर्जनं । सर्वारंभप्रवृत्तोऽपि यात्यसौ सुखदां गतिं ॥ 157 ॥ चंदनं यो जिनेंद्राणां त्रिकालं कुरुते नरः । तस्य भावविशुद्धस्य सर्वे नश्यति दुष्कृत ॥ 158 ॥ सामोदैर्भूजलोद्भूतैः पुष्पैर्यो जिनमर्चति । विमानं पुष्पकं प्राप्य स क्रीडति यथेप्सितं ॥ 159 ॥ भावपुष्पैर्जिनं यस्तु पूजयतीति निर्मलैः । लोकस्य पूजनीयोसौ जायतेऽत्यंतसुंदरः ॥ 160 / / धूपं यश्चंदनाशुभ्रागुर्वादिप्रभवं सुधीः । जिनानां ढौकयत्येष जायते सुरभिः सुरः ॥ 161 ॥ यो जिनेंद्रालये दीपं ददाति शुभभावतः । स्वयंप्रभशरीरोसौ जायते सुरसमनि ॥ 162 ॥ छत्रचामरलंबूषपताकादर्पणादिभिः । भूषयित्वा जिनस्थानं याति विस्मायिनीं श्रियं ॥ 163 ॥ समालभ्य जिनान गंधैः सौर्भ्य्व्याप्त्दिन्ग्मुखैः। सुरभिः प्रमदानंदो जायते दयितः पुमान् 164 अभिषेकं जिनेन्द्राणां कृत्वा सुरभिवारिणा । अभिषेकमवाप्नोति यत्र यत्रोपजायते ॥ 165 / / अभिषेकं जिनेंद्राणां विधाय क्षीरधारया । विमाने क्षीरधवले जायते परमद्युतिः ॥ 166 ॥ दधिकुभर्जिनेंद्राणां यः करोत्यभिषेचनं । दध्याभकुट्टमे स्वर्गे जायते स सुरोत्तमः ॥ 167 / / Page #109 -------------------------------------------------------------------------- ________________ 100 प्द्म्पुरान्न्म्। द्वात्रिंशत्तम पर्व । सार्पषा जिननाथानाम् कुरुते योऽभिषेचनं । कांतिद्युतिप्रभावाढयो विमानेशः स जायते 168 अभिषेकप्रभावेण श्रूयंते बहवो बुधाः । पुराणेनंतवीर्याद्या झुभूलब्धाभिषेचनाः ॥ 169 ॥ भक्त्या वल्युपहारं यः कुरुते जिनसमनि । संप्राप्नोति परां भूतिमारोग्यं स सुमानसः ॥ 170 ॥ गीतनर्तनवादित्रैर्यः करोति महोत्सवं । जिनसमन्यसौ स्वर्गे लभते परमोत्सवं ॥ 171 ॥ भवनं यस्तु जैनेंद्र निर्मापयति मानवः । तस्य भोगोत्सवः शक्यः केन वक्तुं सुचेतसः ॥ 172 ॥ प्रतिमा यो जिनेंद्राणां कारयत्यचिरादसौ । सुरासुरोत्तमसुखं प्राप्य याति परं पदं ॥ 173 ॥ व्रतज्ञानतपोदानैर्यान्युपात्तानि देहिनः । सर्वैत्रिष्वपि कालेषु पुण्यानि भुवनत्रये ॥ 174 ॥ एकस्मादपि जैनेंद्रबिंवाद्भावेन कारितात् । यत्पुण्यं जायते तस्य न सम्मात्यतिमात्रतः ॥ 175 / / फलं यदेतदुद्दिष्टं स्वर्गे संप्राप्य जंतवः । चक्रवादितां लब्ध्वा तन्मयोऽपि भुंजते ॥ 176 ॥ धर्ममेवं विधानेन यः कश्चित्प्राप्य मानवः । संसारार्णवमुत्तीर्य त्रिलोकाग्रेऽवतिष्ठते । / 177 ॥ फलं ध्यानाचतुर्थस्य षष्ठस्योद्यानमात्रतः । अष्टमस्य तदारंभे गमने दशमस्य तु ॥ 178 ॥ द्वादशस्य ततः किंचिन्मध्ये पक्षोपवास । फलं मासोपवासस्य लभते चैत्यदर्शनात् ॥ 179 ॥ चैत्यांगणं समासाद्य याति पाण्मासिकं फलं । फलं वर्षोपवासस्य प्रविश्य द्वारमश्नुते ॥ 18 ॥ Page #110 -------------------------------------------------------------------------- ________________ 101 पद्मपुराणम् । द्वात्रिंशत्तमं पर्व । फलं प्रदक्षिणीकृत्य भुक्ते वर्षशतस्य तु । दृष्ट्वा z2इनास्यमाप्नोति फलं वर्षसहस्रजं ॥ 181 ॥ अनंतफलमाप्नोति स्तुतिं कुर्वन् स्वभावतः । नहि भक्तेर्जिनेंद्राणां विद्यते परमुत्तमं ॥ 182 ॥ कर्म भक्त्या जिनेंद्राणां क्षयं भरत गच्छति । क्षीणको पदं याति यस्मिन्ननुपमं सुखं ॥ 183 ॥ इत्युक्तेत्यंतसद्भक्तिः प्रणम्य चरणी गुरोः । जग्राह भरतो धर्म सागारं सुविधानतः ॥ 184 ॥ बहुश्रुतोऽतिधर्मज्ञो विनीतः श्रद्धयान्वितः । विशेषतो ददौ दानं स साधुषु यथोचितं ॥ 185 ॥ सम्यग्दर्शनरत्नं स हृदयेन सदा वहन् । चकार विपुलं राज्यं साधुचेष्टापरायणः ॥ 186 ॥ प्रतापश्चानुरागश्च समस्तां तस्य मेदिनीं । बभ्राम प्रतिघातेन रहितां गुन्न्वारिधेः॥ 187 ॥ अध्यर्द्ध तस्य पत्नीनां शतं देवीसमत्विषां । न तत्र सक्तिमायाति शतपत्रं यथांभसि ॥ 188 ॥ चिंतास्य नित्यं मगधाधिपासीत् । कदा नु लप्स्ये निस्गारदीक्षां ॥ तपः करिष्यामि कदा नु घोरं । संगैर्विमुक्तो विहरन् पृथिव्यां ॥ 189 ॥ धन्या मनुष्या धरणीतले ते । ये सर्वसंगान् परिवयं धीराः॥ दग्ध्वाखिलं कर्म तपोबलेन । प्राप्ताः पदं निर्धतिसौख्यसारं ॥ 190 / / तिष्ठामि पापो भवदुःखमनः । पश्यन्नपीदं क्षणिकं समस्तं ॥ Page #111 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। द्वात्रिंशत्तम प्र्व्। पूर्वाह्नदृष्टोऽत्र जनोऽपरोह । न दृश्यते कश्चिदहोस्मि मूढः ॥ 191 ॥ व्यालाज्जलाद्वा विषतोऽनलाद्वा । वज्राद्विमुक्तादहितेन शस्त्रात् ॥ शुलाद्वराद्वा मरणं जनोयं । प्राप्नोति दीनो ननु बंधुमध्ये ॥ 192 / / बहुप्रकारैमरणैर्जनोयं । प्रतक्यते दुःखसहस्रभागी ॥ क्षीरार्णवस्येव तटे प्रसुप्तो । मत्तोतिवेगप्रसृतोर्मिजालैः ॥ 193 ॥ विधाय राज्यं घनपापदिग्धो । हा कं प्रपत्स्ये नरकं कुघोरं ॥ शरासिचक्रांगनगांधकारं । किंवा नु तिर्यक्त्वमनेकयोनि ॥ 194 ॥ लब्ध्वापि जैनं समयं यदेत-न्मदान्मदीयं दुरितानुवद्धं । / करोति नो निस्पृहतामुपेत्य । विमुक्तिदक्षं निरगारधर्म ॥ 195 ॥ एवं च चिंता सततं प्रपन्नो । दुष्कर्मविध्वंसनहेतुभूतां ॥ पुराणनिग्रंथकथाप्रसक्तो । ददर्श राजा न रविं न चंद्रं ॥ 196 ॥ इत्यार्षे रविषणाचार्यप्रोक्त पद्म-चरिते दशरथरामभरतानां प्रव्रज्यावनराज्यप्रस्थानाभिधान नामद्वात्रिंशत्तमं प्र्व्। Page #112 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 103 अथ त्रयस्त्रिंशत्तमं पर्व । ततो जनोपभोग्यानां प्रदेशानां समीपतः । रमणीयान् परिप्राप पद्मस्तापससंश्रयान् ॥ 1 ॥ तापसा जटिलास्तत्र नानावल्कलधारिणः । सुस्वादुफलसंपूर्णाः पादपा इव भूरयः ॥ 2 ॥ विशालपत्रसंछन्ना मठकाः सवितर्द्दिकाः । पलाशोदुंबरैधानां पूलिकाभिर्युताः कचित् ॥ 3 ॥ अकृष्टपच्यमानेन शुष्यता पूरितांगणाः । वर्तयद्भिः सुविश्रब्धैः रोमंथं राजिता मृगैः ॥ 4 ॥ सजटैर्वदुभिर्युक्ता रद्भिः सततं पटु । ललतोच्छ्रितपुच्छ्रेण तार्णकेन कृताजिराः ॥ 5 ॥ पठद्भिर्विशदं युक्ताः शारिकाशुककौशिकैः । वीरुधां पुष्परम्याणां छायासु समवस्थितैः ॥ 6 ॥ कन्याभिर्घटकैः स्वादु वारिणा भ्रातृतेक्षितैः । पूर्णालवालकैर्वालस्तरुभिः कृतराजनः ॥ 7 ॥ फलैर्बहुविधैः पुष्पैर्वासितैः स्वादुवारिभिः । सादरैः स्वागतस्वानैः सार्घदानैस्तथाशनैः ॥ 8 ॥ संभाषणैः कुटीदानैः शयनैर्मृदुपल्लवैः । तापसैरुपचारैस्ते पूजिता श्रमहारिभिः ॥ 9 ॥ आतिथेयाः स्वभावेन तेहि सर्वत्र तापसाः । रूपेश्वेवं प्रकारेषु विशेषेण सुवृत्तयः ॥ 10 ॥ उषित्वा गच्छतां तेषां ययुर्मार्गेण तापसाः । पाषाणानपि तद्रूपं द्रवीकुर्यात्किमन्यकैः ॥ 11 ॥ त्रयस्त्रिंशत्तमं पर्व । Page #113 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। त्रयस्त्रिंशत्तमं पर्व । शुष्कपत्राशिनस्तत्र तापसा वायुपायिनः । सीतारूपहृतस्वांता धृतिं दूरेण तत्यजुः ॥ 12 ॥ तानूचुस्तापसा वृद्धाःसांत्ववाचा पुन पुनः । तिष्ठतं यदि नास्माकमाश्रमे शृणुतं ततः । / 13 / / सर्वातिभ्यसमेतास्वप्यटवीषु विचक्षिणौ । विश्रभं जातु मागातां नारीश्विव नदीष्विव ॥ 14 ॥ तापसमा दृष्ट्वा पद्मं पद्मनिरीक्षणं । लक्ष्मणं च जहुः सर्व कर्तव्यं शून्यविग्रहाः । / 15 / / काश्चिदुत्कंठ्या युक्तास्तन्मार्गाहितलोचनाः । व्रजंत्यन्यापदेशेन सुदूरं विहलात्मिकाः ॥ 16 ॥ मधुरं ब्रुवते काचिद्भवतोऽस्माकमाश्रमे । किं न तिष्ठतु सर्व नः करिष्यामो यथोचितं ॥ 17 ॥ अतीत्य त्रीनितः कोशानरण्यानी जनोज्झिता । महानोकहसंछन्ना हरिशार्दूलसंकुला ॥ 18 ॥ समित्फलप्रसूनार्थं तापसा अपि तां भुवं । न व्रजंति महाभीमां दर्भशचीभिराचितां ॥ 19 ॥ चित्रकूटः सुदुर्लभ्यः प्रविशालो महीधरः । भवद्भिः किं न विज्ञातः प्रकोपं येन गच्छतः ॥ 20 ॥ तापस्योवश्यमस्माभिर्गतव्यमिति चोदिताः । कृच्छ्रेण ता न्यवर्तत कुर्वाणास्तत्कथां चिरं ॥ 21 ॥ ततस्ते भूमहींद्राग्रग्रावत्रातसुकर्कशं । महातरुसमारूदुबलीजालसमाकुलं । / 22 / / क्षुदतिक्रुद्धशार्दूलनखविकृतपादपं । सिंहाहतद्विपोद्गीर्णरक्तमौक्तिकपिच्छलं । / 23 / / उन्मत्तवारणस्कंधतटस्कंधमहातरुं । केसरिध्वनिवित्रस्तसमुत्कीर्णकुरंगकं ॥ 24 ॥ 104 Page #114 -------------------------------------------------------------------------- ________________ प्रापुराणम् । त्रयस्त्रिंशत्तम प्र्व्। सुप्ताजगरनिश्वासवायुपूरितगहरं । वराहयूथपोताग्रविषमीकृतपल्वलं । / 25 ॥ महामहिषशृंगाग्रमग्रवल्मीकसानुकं । ऊर्चीकृतमहाभोग संचरद्भोगिभीषणं ॥ 26 ॥ तरक्षक्षतसारंगरुधिरभ्रांतमक्षिकं । कंटकासक्तपुच्छाग्रप्रताम्यच्चमरीगणं ॥ 27 ॥ दर्पसंपूरितवाविन्मुक्तशूचीविचित्रितं । विषपुष्परजोघाणघूर्णितानेकजंतुकं ॥ 28 ॥ खर्3इखड्समुल्लीढतरुस्कंधच्युतद्रवं । उद्धांतगवयवातभग्नपल्लवजालकं ॥ 29 ॥ नानापक्षिकुलं क्रूरकूजितं प्रतिनादितं । शाखामृगकुलाक्रांतचलत्प्राग्भारपादपं ॥ 30 ॥ तीव्रवेगगिरिस्रोतः शतनिर्धारितक्षमं । वृक्षाग्रविस्फुरत्स्फीतदिवाकरकरोत्करं ॥ 31 ॥ नानापुष्पफलाकीर्ण विचित्रामोदवासितं । विविधौषधिसंपूर्ण वनसस्यसमाकुलं ॥ 32 ॥ काचेन्नीलं क्वचित्पीतं कचिद्रक्तं हरित्क्वचित् । पिंजरच्छायमन्यत्र विविशुर्विपिनं महत् ॥ 33 ॥ तत्र ते चित्रकूटस्य निझरेष्वतिचारुषु । कीडंतो दर्शयंतश्च सद्वस्तूनि prspr|kulkN(dvaadshbhiH) फलानि स्वादुहारीणि स्वादमानाः पदे पदे । गायंतो मधुरं हारि किन्नरीणां त्रपाकरं ॥ 35 ॥ पुष्पैर्जलस्थलोद्भूतैर्भूषयंतःपरस्परं । सुगंधिभिर्द्रवैरंगं लिंपंतस्तरुसंभवैः ॥ 36 ॥ उद्यानमिव निर्याता विकसत्कांतिलोचनाः । स्वच्छंदकृतसंस्काराः सत्त्वलोचनतस्कराः ॥ 37 ॥ Page #115 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रयस्त्रिंशत्तम प्र्व्। लतागृहेषु विश्राता मुहुर्नयनहारिषु । कृतनानाकथासंगा किंचिन्नमविधायिनः ॥ 38 ॥ व्रजंतो लीलया युक्ता निसर्गादतिरम्यया । पर्यटतो वनं चारु त्रिदशा इव नंदनं ॥ 39 ॥ पक्षानैः पंचभिर्मासैस्तमुद्देशमतीत्य ते । जनैः समाकुलं प्रापुर्देशमत्यंतसुंदरं ॥ 40 ॥ गोघंटारवसंपूर्ण नानासस्योपशोभितं । अवंतीविषयं स्फीतं ग्रामपत्तनसंकुलं ॥ 41 ॥ मार्ग तत्र कियंतं चिदतिक्रम्य जनोज्झितं । विषयकांतमापुस्ते पृथु स्वाकारधारिणः ॥ 42 ॥ छायां न्यग्रोधजां श्रित्वा विश्रातास्ते परस्परं । जगुः कस्मादयं देशो दृश्यते ज्ञ्व्र्जित्ः॥43॥ सस्यानि कृष्टपच्यानि दृश्यंतेत्रातिभूरिशः । उद्यानपादपाश्चैते फलैः पुष्पैश्च शोभिताः ॥ 44 ॥ पुंड्रेक्षुवाटसंपन्ना ग्रामास्तुंगावनिस्थिताः । सरांस्यच्छिन्नपद्भानि युक्तानि विविधैः ख्गैः॥45॥ अध्वायं घटकैमग्नैः शकटैश्च विशंकटः । करंडैः kuMDakaida~DaiH कुंडिकाभिः कटाशनैः ॥ 46 ॥ विकीर्णास्तंडुला माषा मुद्गाः सूर्यादयस्तथा । वृद्धोक्षोयं मृतो जीर्णगोण्यस्योपरि तिष्ठति ॥ 47 ॥ देशीयमतिविस्तीर्णः शोभते न जनोज्झितः । अत्यंतविषयासंगो यथा diikssaasmaashritH||48|| ततोऽत्यंतमृदुस्पर्शे निषण्णं रत्नकंवले । देशोद्वासकृतालापं रामं पार्श्वस्थकार्मुकं ॥ 49 ॥ पागभेदलामाभ्यां पाणिभ्यां पूजितेहिता । द्राग्विश्रमायतुं सक्ता सीता प्रेमांबुदीर्घिका ॥ 50 ॥ Page #116 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 107 त्रयस्त्रिंशत्तम प्र्व्। उत्सार्य चारुलग्नां तां सादरक्रमकोविदः । संवाहयितुमासक्तो लक्ष्मणो ज्यायसोदितः ॥ 51 ॥ निरूपय कचित्तावद्ग्रामं नगरमेव वा । घोषं वा लक्ष्मणः क्षिप्रं श्रांतेयं हि प्रजावती ॥ 52 ॥ ततोऽन्यस्यातितुंगस्य वृक्षास्योर्द्धसमाश्रितः । दृश्यते किंचिदत्रेति पद्मनोच्येत लक्ष्मणः ॥ 53 ॥ सोवोचद्देव पश्यामि रूपपर्वतसन्निभान् । शारदाभ्रसमुत्तुंगैः अंगजालैविराजितान् । / 54 ॥ प्राग्भारसिंहकर्णस्थजिनबिंबोपलक्षितान् । प्रासादान् परमोद्यानान् प्रचल-द्धव (चप) लध्वजान् 55 ग्रामांश्चायतवापीभिः सस्यैश्च कृतवेष्टनान् । नगराणि च गंधर्वपुरैर्विभ्रंति तुल्यतां ॥ 56 ॥ दृष्टिगोचरमात्रे तु सन्निवेशाः सुभूर्य्ः। दृश्यंते न पुनः कश्चिदेकोप्यालोक्यते जनः ॥ 57 ॥ समं किं परिवर्गेण विनष्टाः स्युरिह प्रजाः । उपानीताः किमु म्लेच्छवंदित्वं क्रूरकर्मभिः ॥ 58 ॥ एकस्तु पुरुषाकारो दृश्यते चाति दूरतः । स्थाणुने पुरुषोयं तु ननु चैष चलाकृतिः ॥ 59 ॥ यात्येष किमुतायाति पश्याम्यागच्छती त्ययं । तावदायातु मार्गेण जानाम्येनं विशेषतः ॥ 60 ॥ अयं मृग इवोद्विग्नो द्रुतमायाति मानवः । रूक्षोर्द्धमूर्धजो दीनो मलोपहतविग्रहः ॥ 61 ॥ कूर्चाच्छादितवक्षस्को वसानाचीरखंडकं । स्फुटितांघ्रिः स्रवत्स्वेदो दर्शयन् पूर्वदुष्कृतं ॥ 62 ॥ आनयेममितः क्षिप्रमिति पझेन भाषितः । अवतीर्य गतस्तस्य सविस्मय इवांतिकं ॥ 63 ॥ Page #117 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । - 108 त्रयस्त्रिंशत्तम प्र्व्। दृष्ट्वा तं पुरुषो दृष्टरोमा विस्म्य्पूरित्ः। विलंबितगतिः किंचिदकरोदिति मानसे । / 64 ॥ समाकंपित वृक्षोयमवतीर्य समागतः । किमिंद्रो वरुणो दैत्यः किं नागः किन्नरो नरः ॥ 65 ॥ वैवस्वतः शशांको नु वह्निर्वैश्रवणो नु किं । भास्करो न भवं प्राप्तः कोयमुत्तमविग्रहः ॥ 66 ॥ इति ध्यायन् महाभीत्या मुकुलीकृस्य लोचने । निश्चेष्टावयवो भूमौ पपाताध्यक्तचेतनः ॥ 67 ॥ उत्तिष्ठोत्तिष्ठ भद्र त्वं माभैषीरिति भाषितः । प्रत्यागतधृतिईतो लक्ष्मणेनांतिकं गुरोः ॥ 68 ॥ ततः सौम्याननं राममभिरामं समंततः । दृष्ट्वा कांतिसमुद्रस्थं चक्षुरुत्सवकारिणं ॥ 69 ॥ सीतया शोभितं पार्श्व वर्तिन्यातिविनीतया । मुमोच पुरुषः सद्यः क्षुधादिजपरिश्रमं । / 70 ॥ ननाम चांजलिं कृत्वा शिरसा स्पृष्टभूतलः । छायायां भव विश्वस्त इति चोक्त उपाविशत् । / 71 ॥ अपृच्छत्तं ततः पद्मः क्षरन्निव गिरामृतं । आगतोऽसि कुतो भद्र कोवा किंसंज्ञकोऽपि वा ॥ 72 ॥ सोवोचद्रूरतः स्थानाच्छीरगुप्तिः कुटुंबिकः । देशोयं विजनः कस्मादिति पृष्टोऽवदत्पुनः ॥ 73 ॥ सिंहोदर इति ख्यातो देवोस्त्युज्जयिनीपतिः । प्रतापप्रणतोदारसामंतः सुरसन्निभः ॥ 74 ॥ दशांगपुरनाथोस्य वनकर्णश्रुतिर्महान् । अत्यंतदयितो भृत्यः कृतानेकाद्भुतक्रियः । / 75 / / मुक्त्वा त्रिभुवनाधीशं भगवंतं जिनाधिपं । निर्ग्रथांश्च नमस्कारं न करोत्यपरस्य सः ॥ 76 ॥ Page #118 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रयस्त्रिंशत्तम पर्व । साधुप्रसादतस्तस्य सम्यग्दर्शनमुत्तमं । पृथिव्यां ख्यातिमायातं देवेन किमु न श्रुतं ॥ 77 ॥ प्रसादः साधुना तस्य कृतः कथमितीरितः । लक्ष्मीधरकुमारेण पद्माभिप्रायसूरिणा ॥ 78 / / उवाच पथिको देव समासात्कथयाम्यहं । प्रसादः साधुना तस्य यथायमुपपादितः ॥ 79 ॥ अन्यदा वज्रकोयं दशारण्यसमाश्रितां । प्राविशत् सत्वसंपूर्णामटवीं मृगयोद्यतः । / 80 / / जन्मनः प्रभृति क्रूरः ख्यातोयं विष्टपेऽखिले । हृषीकवशगो मूहः सदाचारपरांमुखः ॥ 81 ॥ लोभसंज्ञासमासक्तः सूक्ष्मतत्त्वांधचेतसः । भोगोद्भवमहागर्भपिशाचग्रहदूषितः । / 82 ॥ तेन च भ्रमता तत्र कर्णिकारखनांतरे । दृष्टः शिलातले साधुर्दधानः शममुत्तमं ॥ 83 / / परित्यक्तावृतिष्मेइ समाप्तनियमास्थितिः । विहंग इव निश्शंकः केसरीव भयोज्झितः ॥ 84 ॥ स ग्रावभिः करैभानोरतितप्तः समंततः । अभ्याख्यातशतेस्तीदुर्जनस्येव सज्जनः ॥ 85 ॥ अश्वारूर्3हः स तं दृष्ट्वा कृतांतसमदर्शनः । रत्नप्रभवगंभीरं परमार्थनिवेशनं ॥ 86 ॥ पापघातकरं सर्वभूतकारुण्यसंगतं । कुंतपाणिरुवाचैवं भूषितं श्रमणश्रिया । / 87 ॥ अत्र किं क्रियते साधो सोवोचद्धितमात्मनः । अनाचरितपूर्व यज्जन्मांतरशतेष्वपि ॥ 88 ॥ जगाद विहसन् भूभृदनया खल्ववस्थया । न किंचिदपि ते सौख्यं कीदृशं हितमात्मनः । / 89 ॥ Page #119 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 110 श्रयस्त्रिंशत्तम पर्व । मुक्तलावण्यरूपस्य कामार्थरहितस्य च । अचेलस्यासहायस्य कीदृशं हितमात्मनः ॥ 90 ॥ स्नानालंकाररहितैः परपिंडोपजीविभिः । भवादृशैर्नरैः कीदृक् क्रियते हितमात्मनः ॥ 99 ॥ दृष्ट्वा तं कामभोगार्त दयावान् संयतोवदत् । हितं पृच्छसि किं त्वं मां छिन्नाशापाशबंधनं ॥ 92 ॥ इंद्रियैर्वचितान् पृच्छ हितोपायवहिष्कृतान् । मोदेनात्यंत वृद्धेन भ्राम्यते ये भवांबुधौ ॥ 93 ॥ हंता सत्वसहस्राणामात्मानर्थपरायणः । यास्येष नरकं घोरमवश्यं नष्टचेतनः ॥ 94 ॥ नूनं त्वया न विज्ञाता घोरा नरकभूमयः । उत्थायोत्थाय पाशेषु यत्परां कुरुषे रतिं ॥ 95 ॥ पृथिव्यः सति सप्ताधो नरकाणां सुदारुणाः । सुदुर्गंधा सुदुष्प्रेक्षाः सुदुष्पर्शा सुदुस्तराः ॥ 96 ॥ तीक्ष्णायस्कीलसंकीर्णा नानायंत्रसमाकुलाः । क्षुरधाराद्रिसंयुक्तास्तप्तलोहतलाधिकाः ॥ 97 ॥ इरतन्त्रिता महाध्वांता महाभयाः । असिपत्रवनच्छन्ना महाक्षारनदीयुताः ॥ 98 ॥ पापकर्मपरिक्लिष्टैर्गजैरिव निरंकुशैः । तत्र दुःखसहस्राणि प्राप्यते पुरुषाधमैः । / 99 / भवंतमेव पृच्छामि त्वादृशैर्विषयातुरैः । क्रियते पापसंसक्तैः कीदृशं हितमात्मनः ॥ 100 ॥ इंद्रियप्रभवं सौख्यं किंपाकसदृशं कथं । अहन्यहन्युपादाय मन्यसे हितमात्मनः ॥ 101 ॥ हितं करोत्यसौ स्वस्थ भूतानां यो दयापरः । दीक्षितो गृहजातो वा बुधो निर्मलमानसः 102 Page #120 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। 111 त्रयस्त्रिंशत्तमं पर्व । कृतं तैरात्मनः श्रेयो ये महाव्रततत्पराः । अथवाणुव्रतैर्युक्ताः शेषा दुःखस्य भाजनं ॥ 103 ॥ परलोकादि हेतुं त्वं कृत्वा सुकृतमुत्तमं । इहलोकेधुना पापं कृत्वा यास्यसि दुर्गतिं ॥ 104 ॥ अमी निरागसः क्षुद्रा वराकाःक्षितिशायिनः । अनाथा लोलनयना नित्योद्विग्ना वने मृगाः 105 आरण्यतृणपानीयकृतविग्रहधारिणः । अनेकदुःखसंछन्ना पूर्वदुष्कृतभोगिनः ॥ 106 ॥ रात्रावपि न विदंति निंद्रां चकितचेतसः । साध्वाचारैर्न युक्तं ते कुलजैर्हिसितुं नरैः ॥ 107 ॥ अतो ब्रवीमि राजंस्त्वां यदीच्छस्यात्मनो हितं । त्रिधा हिंसां परित्यज्य कुर्वहिसां प्रयत्नतः । / U_रित्युपदेशोचैर्यदासौ प्रतिबोधितः । तदा प्रणतिमायातः फलैरिव महीरुहः ॥ 109 ॥ उत्तीर्य प्रसृतः सप्तेजानुपीर्3इतभूतलः । प्रणनामोत्तमांगेन सुसाधु रचितांजलिः ॥ 110 ॥ निरीक्ष्य सौम्यया दृष्टया तमेवं चाभ्यनंदयत् । श्लाघ्योयं वीक्षितः सिद्धो मुनिस्त्यक्तपरिग्रहः ॥ शकुंतयो मृगाश्चामी धन्या वननिवासिनः । शिलातलनिषण्णं ये पश्यंतीमं समाहितं ॥ 112 ॥ अतिधन्योहमप्यद्य मुक्तपापेन कर्मणा । यदेतत्रिजगद्वंद्यं प्राप्तः साधुसमागमं ॥ 113 ॥ बंधुस्नेहमयं बंधं छित्वा ज्ञाननखैरयं । केसरीव विनिष्क्रांतः प्रभुः संसारपंजरात् ॥ 114 ॥ अनेन साधुना पश्य वशीकृत्य मनोरिपुं । नाग्न्योपकारयोगेन शीलस्थानं प्रपाल्यते ॥ 115 ॥ Page #121 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। 112 त्रयस्त्रिंशत्तम पर्व । अहं पुनरतृप्तात्मा तावदस्मिन् ग्रहाश्रमे । अणुव्रतविधौ रम्ये करोमि परमां धृति ॥ 116 ॥ इति संचिंत्य जग्राह तस्मात्साघोहस्थितिं । चकारावग्रहं चैवं भावप्लावितमानसः ॥ 117 ॥ देवदेवं जिनं मुक्त्वा परमात्मानमच्युतं । निग्रंथांश्च महाभागान नमाम्यपरानिति ॥ 118 ॥ प्रीतिवर्धनसंज्ञस्य मुनेस्तस्य महादरः । चकार महती पूजामुपवासं समाहितः ॥ 119 ॥ उपासीनस्य चाख्यातं परमं साधुना हितं । यत्समाराध्य मुच्यते संसाराद्भव्यदेहिनः ॥ 120 ॥ सागारं निरगारं च द्विधा चारित्रमुत्तमं । सावलं गृहस्थानां निरपेक्षं खवाससां ॥ 121 ॥ दशेनस्य विशुद्धिश्च तपीज्ञानसमन्विता । प्रथमाद्यनुयोगाश्च प्रसिद्धा जिनशासने ॥ 122 ॥ सुदुष्करं विगेहानां चारित्रमवधाये सः । पुनः पुनमतं चक्रेऽणुव्रतेष्वेव पार्थिवः ॥ 123 ॥ निधानमधनेनैव प्राप्तं विभ्रदनुत्तमं । धर्म्यध्यानमसौ बुद्धा परमां धृतिमागतः ॥ 124 ॥ नितांतक्रूरकर्मायमुपशांतो महीपतिः । इति प्रमोदमायातः संयतोऽपि विशेषतः ॥ 125 ॥ गते साधौ तपोयोग्यं स्थानं सुकृतसत्रिणि । विभूत्या परया युक्तः सुलाभः सुखतर्पितः 126 विहितातिथिसन्मानोऽपरेयुः कृतपारणः । प्रणम्य चरणौ साधोः स्वस्थानमविशन्नृपः ॥ 127 ॥ वहन् परमभावेन बजकर्णः सदा गुरुं । बभूव वीतसंदेहश्चितामेवमुपागतः ॥ 128 ॥ Page #122 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 113 प्रयस्त्रिंशत्तम प्र्व्। भृत्यो भूत्वा विपुण्योहं सिंहोदरमहीभृतः । अकृत्वा विनयं भोगान् कथं सेवे निकारिणः 129 इति चिंतयतस्तस्य प्रसन्नेनांतरात्मना । विधिना प्रेर्यमाणस्य मतिरेवं समुद्गता ॥ 130 ॥ कारयाम्यूमिका स्वाणी सुव्रतस्वामिबिंबिनीं । दधामि दक्षिणांगुष्ठे तां नमस्कारभागिनी 131 घटिता सा ततस्तेन पाणिभासुरपीठिका । पिनद्धा चातिहृष्टेन नयप्रवणचेतसा ॥ 132 ॥ स्थित्वा सिंहोदरस्याग्रे कृत्वांगुष्ठं पुरः कृती । प्रतिमां तां महाभागो नमस्यति स संततं 133 रंधविन्यस्तचित्तेन वैरिणा कथितेन्यदा । वृत्तांतत्र परं कोपं. पापः सिंहोदरोऽगमत् । / 134 ॥ माययाह्वयच्चैनं दशांगनगरस्थितं । वधार्थमुद्यतो मानी मत्तो विक्रमसंपदा ॥ 135 ॥ बृहद्गतितनूजस्तु प्रगुणेनैव चेतसा । प्रवृत्तोश्वशतेनास्य विनीतो गंतुमंतिकं ॥ 136 ॥ दंडपाणिरुवाचैकः पीवरोदारविग्रहः । कुंकुमस्थासकोद्भासी तमागत्यैवमुक्तवान् ॥ 137 ॥ यदि भोगशरीराभ्यां सुनिर्विण्णोसि पार्थिव । तत उज्जयिनी गच्छ नोचेन्नो गंतुमर्हसि ॥ 138 ॥ क्रुद्धः सिंहोदरो यत्ते वधं कत्तुं समुद्यतः । अनमस्कारदोषेण कुरु राजन्नभीप्सितं ॥ 139 ॥ एवं स गदितो दध्यौ केनाप्येष दुरात्मना । मात्सर्यहतचित्तेन भेदःकर्तुमभीप्सितः ॥ 140 ॥ तं विसर्पन्महामोदं किंचित्खेदमुपागतं । सोऽपृच्छत्कोऽसि किनामा कुतो वासि समागतः 141 Page #123 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 114 त्रयस्त्रिंशत्तम पर्व कथं वा तव मंत्रोयं विदितोत्यंतदुर्गमः । एतद्भद्र समाचक्ष्व ज्ञातुमिच्छाम्यशेषतः ॥ 142 / / सोऽवोचत्कुंदनगरे वणिग्धनपरायणः । समुद्रसंगमो नामा यमुना तस्य भामिनी ॥ 143 ॥ विद्युज्ज्वालाकुले काले प्रसूता जननी च मां । बंधुभिर्विद्युदंगाख्या मयि तेन नियोजिता 144 क्रमाच्च यौवनं विभ्रदवंतीनगरीमिमां । आगतोऽस्म्यर्थलाभाय युक्तो वाणिज्यविद्यया ॥ 145 ॥ वेश्यां कामलतां दृष्ट्वा कामवाणेन ताडितः । न रात्रौ न दिवा यामि नितिं परमाकुलः 146 एका रात्रिं वसामीति तया कृतसमागमः । प्रीत्या dRr3हतरं वद्धो यथा वागुरया मृगः ॥ 147 ॥ जनकेन ममासंख्यैर्यदब्दैरर्जितं धनं । तन्मयास्य सुपुत्रेण षड्भिर्मासैविनाशितं ॥ 148 ॥ पझे द्विरेफवसक्तः कामतद्गतमानसः । साहसं कुरुते किं न मानवो योषितां कृते ॥ 149 ॥ अन्यदा सा पुरः सख्या निदंती कुंडलं निजं । श्रुता मयेति भारेण किं कर्णस्यामुना मम 15. धन्या सा श्रीधरा देवी महासौभाग्यभागिनी । यस्यास्तद्राजते कर्णे मनोज्ञं रत्नकुंडलं ॥ 151 ॥ चिंतितं च मया तच्चेदपहृत्य सुकुंडलं । आशां न पूरयाम्यस्य तदा किं जीवितेन मे ॥ 152 ॥ ततो जिहीर्षया तस्य दयितं प्रोह्य जीवितं । गतोहं भवनं राज्ञो रजन्यां तमसावृतः ॥ 153 / / पृच्छंती श्रीधरा तस्य मया सिंहोदरं श्रुता । निद्रां न लभसे कस्मानाथोद्विग्न इवाधुना 154 Page #124 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 115 त्रयस्त्रिंशत्तमं पर्व । सोवोचद्देवि निद्रा मे तो व्याकुल्चेत्स्ः। न मारितो रिपुर्यावन्नमस्कारपरांमुखः ॥ 155 ॥ अपयानेन दग्धस्य व्याकुलस्याणचिंतया । अजितप्रत्यनीकस्य विटाक्रांताबलस्य च ॥ 156 ॥ सशल्यस्य दरिद्रस्य भीरोश्च भवदुःखिनः । निद्रा कृपापरीतेव सुदूरेण पलायते ॥ 157 ॥ निहंतास्मि न चेदेनं नमस्कारपरांमुखं । वज्रकर्ण ततः किं मे जीवितेन हतौजसः ॥ 158 ॥ ततोहं कुलिशेनेव हृदये कृतताडनः । रहस्यरत्नमादाय त्यक्त्वा कुंडलशेमुषीं ॥ 159 ॥ धर्मोद्यतमनस्कस्य सततं साधुसेविनः । भवतोंतिकमायातो ज्ञात्वा कुरु निवर्तनं ॥ 160 ॥ नागैरंजनशैलाभैः प्रक्षरगंडभित्तिभिः । सप्तिभिश्च महावेगैर्भटैश्च कवचावृतः ॥ 161 ॥ तदाज्ञापनया मार्गो निरुद्धोयं पुरोखिलः । सामंतैः परमं क्रूरैर्भवंतं हंतुमुद्यतैः ॥ 162 ॥ प्रसादं कुरु गच्छाशु प्रतीपं धर्मवत्सल । पतामि पादयोरेष तव मद्वचनं कुरु ॥ 163 ॥ अथ प्रत्येषितो राजन् ततः पश्यैतदागतं । धृलीपटलसंच्छन्नं परचक्रं महारवं ॥ 164 ॥ तावत्परागतं दृष्ट्वा साधनं कुलिशश्रवाः । समेतो विद्युदंगेन निवृत्तो वगिवाहनः । / 165 ॥ प्रविश्य च पुरं दुर्ग सुधीरः समवस्थितः । विधाय वंचितारोधं सामंताश्चावतस्थिरे ॥ 166 ॥ प्रविष्टं नगरं श्रुत्वा वज्रकर्ण रुषा ज्वलन् । सिंहोदरः समायातः सर्वसाधनसंयुतः ॥ 167 ॥ Page #125 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 116 त्रयस्त्रिंशत्तमं पर्व । 168 ॥ पुरस्यात्यंत दुर्गत्वात्साधनक्षयकातरः । न स तद्ग्रहणे बुद्धिं चकार सहसा नृपः समावस्य समीपे च त्वरितं प्राहिणोन्नरं । वज्रकर्ण स गत्वेति बभ्राणात्यंत निष्ठुरं ॥ 169 ॥ जिनशासनवर्गेण सदावष्टब्धमानसः । ऐश्वर्यकंटकस्त्वं मे जातः सद्भाववर्जितः ॥ 170 ॥ कुटुंबभेदने दक्षैः श्रमणैर्दुर्विचेष्टितैः । प्रोत्साहितो गतोस्यैतामवस्थां नयवर्जितः ॥ 171 / / भुंक्षे देश मया दत्तमर्हतं च नमस्यति । अहो ते परमा माया जातेयं दुष्टचेतसः ॥ 172 / / आगच्छाशु ममाभ्यासं प्रणामं कुरु सम्मतिः । अन्यथा पश्य जातोऽसि मृत्युना सह संगतं ॥ 173 ॥ ततस्तद्वचनाद्गत्वा दूतोऽवददिदं पुनः । एवं वज्रश्रुतिनाथ ब्रवीति कृतनिश्चयः ॥ 174 ॥ नगरं साधनं कोषं गृहाण विषयं विभो । धर्मद्वारं सभार्यस्य यच्छ मे केवलस्य वा । / 175 / / कृता मया प्रतिज्ञेयं मुंचाम्येनां मृतोऽपि न । द्रविणस्य भवान् स्वामी शरीरस्य तु नो मम ॥ 176 ॥ इत्युक्तोऽप्यपरित्यक्तक्रोधः सिंहोदरः पुरः । कृत्वा रोधमिमं देशमुद्वासयदुज्ज्वलं । / 177 ॥ इदं ते कथितं देव देशोद्वासनकारणं । गच्छामि सांप्रतं शुन्यग्रामधानमितोंतिकं । / 178 / / तस्मिन् विमानतुल्येषु दह्यमानेषु सद्मसु । मदीया दुष्कुटी दग्धा तृणकाष्ठविनिर्मिता ॥ 179 ॥ तत्र गोपायितं सूर्पं घटं पिठरमेव च । आनयामि कुगेहिन्या प्रेरितः क्रूरवाक्यया ॥ 180 ॥ Page #126 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रयस्त्रिंशत्तमं पर्व । गृहोपकारणं भूरि शून्यग्रामेषु लभ्यते । अनयस्व त्वमेवेति सा तु मां भाषते मुदुः ॥ 189 ॥ अथवात्यंतमेवेदं तया मे जनितं हितं । देव कोऽपि भवान् दृष्टो मया येन सुकर्मणा । / 182 ॥ इत्युक्ते करुणाक्लिष्टः पथिकं वीक्ष्य दुःखितं । पद्मस्मै रत्नसंयुक्तं ददौ कांचनसूत्रकं । / 183 / / प्रतीतः प्रणिपत्यासौ तदादाय त्वरान्वितं । प्रतियातो निजं धाम बभूव च नृपोपमः ॥ 184 ॥ अथावोचत्ततः पद्मो लक्ष्मणोयं दिवाकरः । नैदाघो यावदत्यंतं दुस्सहत्वं न गच्छति । / 185 / / तावदुत्तिष्ठ गच्छावः पुरस्यास्यांतिकं भुवं । जानकीयं तृषाश्रांता कुर्वाहारविधिं द्रुतं ॥ / 186 ॥ एवमित्युदिते जाता दशांगनगरस्य ते । समीपे चंद्रमासस्य चैत्यालयमनुत्तमं । / 187 ॥ तस्मिन् सजानकीरामः प्रणम्यावस्थितः सुखं । तदाहारोपलंभाय लक्ष्मणः सधनुर्गतः ॥ 188 ॥ विशन सिंहोदरस्यासौ शिविरं रक्ष्यमानसैः । निरुद्ध कृति निस्वानैः समीरण इवाद्रिभिः ॥ 189 ॥ दुमदुकुलोत्पन्नः किं विरोधेन मे समं । इति संचित्य यातोऽसौ नगरं तेन पंडितः । / 190 ॥ गोपुरं च समासीददनेकभटरक्षितं । यस्योपरि स्थितः साक्षाद्वज्रकर्णः प्रयत्नवान् ॥ 191 ॥ ऊचिरे तस्य भृत्यास्तं कस्त्वमेतः कुतोऽपि वा । किमर्थं वेति सोऽवोचद्दूरात्प्राप्तोन्नलिप्सया ॥ ततस्तं बालकं कांतं दृष्ट्वा विस्मय संगतः । आगच्छ प्रविश क्षिप्रमिति वज्रश्रवा जगौ ॥ 193 ॥ 117 Page #127 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 118 त्रिंशत्तमं पर्व । ततस्तुष्टः प्रयातोसौ समीपं कुलिशश्रुतेः । विनीतवेषसंपन्नो वीक्षितं सादरं नरैः ॥ 194 ॥ जगाद वज्रकर्णश्च नरमाप्तमयं द्रुतं । अन्नं प्रसाधितं मह्यं भोज्यतां रचितादरः ॥ 195 ॥ सोवोचन्नात्र मुंजेहमिति मे गुरुरंतिके । तमादौ भोजयाम्यन्नं नयाम्यस्याहमंतिकं ॥ 196 ॥ एवमस्त्विति संभाष्य नृपोन्नमतिपुष्कलं । अदीदपद्वरं तस्मै चारुव्यंजनपानकं ॥ 197 ॥ लक्ष्मीधरस्तदादाय गतो द्विगुणरंहसा । शुक्तं च तैः क्रमेणैततृप्तिं च परमां गताः ॥ 198 ॥ ततस्तुष्टोऽवदत्पद्मः पश्य लक्ष्मण भद्रतां । वज्रकर्णस्य येनेदं कृतं परिचयाद्विना ॥ 199 ॥ जामात्रेऽपि सुसंपन्नमीदृगन्नं न दीयते । पानकानामहो शैत्यं व्यंजनानां च मृष्टता ॥ 200 ॥ अनेनामृतकल्पेन मुक्तेनान्नेन मार्गजः । नैदाघोऽपहृतः सद्यः श्रमोस्माकं समं ततः ॥ 201 ॥ चंद्रमिवाचू शायोमी विनिर्मिताः । धवलत्वेन विभ्राणा मार्दवं भिन्नसिच्छकाः ॥ 202 ॥ दुग्धेवदीधितीरिंदोः कृतमेतच्च पानकं । नितांतमच्छता युक्तं सौरभाकृष्टषट्पदं ॥ 203 ॥ घृतक्षीरमिदं जातं कल्पधेनुस्तनादिव । रसानामीदृशी व्यक्तिर्व्यजनेषु सुदुस्तरा ॥ 204 ॥ अणुव्रतधरः साधुर्वर्णितः पथिकेन सः । अतिथीनां करोत्यन्यः सविभागं क ईदृशं ॥ 205 / / शुद्धात्मा श्रूयते सोयमनन्यप्रणतिः सुधीः । भवार्तिमथनं नाथं जिनेंद्रं यो नमस्यति ॥ 206 ॥ Page #128 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रयस्त्रिंशत्तम पर्व । ईदृक् शीलगुणोपेतो यद्येषोस्माकमग्रतः । तिष्ठत्यरातिना रुद्धस्ततो नो जीवितं वृथा ॥ 207 ॥ अपराधविमुक्तस्य साधुसेवार्पितात्मनः । समस्ताश्चास्य सामंता एकनाथाविरोधिनः ॥ 208 ॥ तोद्यमानमिमं नूनं सिंहोदरकुभूभृता । भरतोऽपि न शक्रोति रक्षितुं नूतनेशतः ॥ 209 ॥ तस्मादन्यपरित्राणरहितस्यास्य सन्मतेः । क्षिप्रं कुरु परित्राणं व्रज सिंहोदरं वद ॥ 210 ॥ इदं वाच्यमिदं वाच्यमिति किं शिक्ष्यते भवान् । उत्पन्नः प्रज्ञया साकं प्रभयेव महामणिः211 गुणोच्चारणसवीडः कृत्वा शिरसि शासनं । यथाज्ञापयसीत्युक्त्वा प्रणम्य प्रमदान्वितः ॥ 212 ॥ विनीतं धारयन् वेषमनुपादाय कार्मुकं । प्रयातो रयसंपन्नो लक्ष्मणः कंपितक्षितिः ॥ 213 ॥ दृष्टा संरक्षकैः पृष्टः कतरस्य पुमान् भवान् । सोवोचद्भरतस्याहमेतो दूतस्य कर्मणा ॥ 214 ॥ क्रमेणातीत्य शिविरं भूरि प्राप्तो नृपास्पदं । अविशद्वेदितो द्वाःस्यैः सदः सिंहोदरस्य सः 215 प्रस्पष्टमिति चोवाच मन्यमानस्तृणं नृपं । ज्येष्ठभ्रातृवचोवाहं सिंहोदर नृपाधमम् (निबोध मां)॥ आज्ञापयत्यसौ देवो भवंतमिति सद्गुणः । यथा किल किमेतेन विरोधेन विहेतुना ॥ 217 ॥ ततः सिंहोदरोऽवादीन्मनः कर्कशमुद्वहन् । दूत ब्रूतां विनीतेशमिति मद्वचनाद्भवान् ॥ 218 ॥ यथा किलाविनीतानां भृत्यानां विनयाहृतौ । कुर्वति स्वामिनो यत्नं विरोधः कोत्र दृश्यते 219 Page #129 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 120 त्रयस्त्रिंशत्तम पर्व वज्रकर्णो दुरात्मायं मानी नैकृतिकः परः । पिशुनः क्रोधनः क्षुद्रः सुहृनिण्दाप्राय्न्न्ः॥220 ॥ आलस्योपहतो मूढो वायुग्रहगृहीतधीः । विनयाचारनिर्मुक्तो दुर्विदग्धो दुरीहितः ॥ 221 / / एतं मुंचत्वमी दोषा दमेन मरणेन वा । तमुपायं करोम्यस्य स्वैरमत्रास्यतां त्वया ॥ 222 ॥ ततो लक्ष्मीधरोऽवोचकिमत्र प्रचुरोत्तरैः । कुरुतेयं हितं यस्मात्क्षम्यतां सर्वमस्य तत् ॥ 223 / इत्युक्तः प्रकटक्रोधः संधिदूरपरांमुखः । सिंहोदरोऽवदत्तारं वीक्ष्य सामंतसंहति ॥ 224 ॥ न केवलमसौ मानी हतात्मा वज्रकर्णकः । तत्कार्यवांछया प्राप्तो भवानपि तथाविधः ॥ 225 / / पाषाणेनैव ते गात्रमिदं दूत विनिर्मितं । न नाममीषदप्येति दुर्भत्यः कोशलापतेः ॥ 226 ॥ तत्र देशे नरा नूनं सर्व एव भवद्विधाः । स्थालीपुलाकधर्मेण परोक्षं ज्ञायते ननु ॥ 227 / / इत्युक्ते कोपमायातःकिंचिल्लक्ष्मीधरोऽवदत् । साम्यहेतोरहं प्राप्तो न ते कर्तुं नमस्कृति ॥ 228 ॥ बहुनात्र किमुक्तेन हरे संक्षेपतः शृणु । प्रतीच्छ संधिमद्यैव मरणं वा समाश्रय ॥ 229 ॥ इत्युक्ते परिपत्सर्वा परं क्षोभमुपागता । नानाप्रकारदुर्वाक्या नानाचेष्टाविधायिनी ॥ 230 / / आकृष्य छुरिका केचिनिस्त्रिंशानपरे भटाः । वधार्थमुद्यतास्तस्य कोपकंपितमूतेयः ॥ 231 ॥ बेगनिर्मुक्तहुंकाराः परस्परसमाकुलाः । ते तं समंततो बब्रुर्मशका इव पर्वतं ॥ 232 ॥ Page #130 -------------------------------------------------------------------------- ________________ 121 पद्मपुराणम् । अयस्त्रिंशत्तम पर्व । अप्राप्तानेव धीरोऽसौ क्रियालाघवपंडितः । चिक्षेप चरणाघातैरं तान् विहलान्समं ॥ 233 ॥ जघान जानुना कांश्चित्कूपरेणापरान् भ्रमं । कांश्चिन्मुष्टिप्रहारेण चकार शतशर्करान् ॥ 234 ॥ कचेषु कांश्चिदाकृष्य निपात्य धरणीतले । पादेनाचूर्णयत्कांश्चिदंसघातैरपानयत् ॥ 235 ॥ कांश्चिदन्योन्यघातेन परिचूर्णितमस्तकान् । चकार जंघया कांश्चिदरं प्राप्तविमूर्छनान् ॥ 236 ॥ एवमेकाकिना तेन परिषत्सा तथाविधा । महाबलेन विध्वंसं नीता भयसमाकुलाः । / 237 ॥ एवं विध्वंसयन् यावनिष्क्रांतो भवनाजिरं । तावद्योधशतैरन्यैः लक्ष्मणः परिवेष्टितः । / 238 ॥ सामंतैरथ सनद्धारणैः सप्तिभीरथैः । परस्परविमर्दैन बभूवाकुलता परा ॥ 239 ॥ नानाशस्त्रकरेवेषु लक्ष्म्यालिंगितविग्रहः । चकार चेष्टितं वीरः श्रृगालेष्विव केसरी ॥ 240 ॥ ततोनेकपमारुह्य प्रावृषेण घनाकृतिं । स्वयं सिंहोदरो रोर्बु लक्ष्मीनिलयमुद्यतः । / 241 ॥ तस्मिन् रणशिरोजाते किंचिद्वैर्यमुपागतः । दूरगाः पुनराजग्मुः सामंता लक्ष्मणं प्रति ॥ 242 ॥ घनानामिव संघास्ते बब्रुस्तं शशिनं यथा । वातूल इव तानेष तूलराशीनिवाकरत् ॥ 243 ॥ उदारभटकामिन्यो गंडविन्यस्तपाणयः । जगुराकुलताभाजः प्रविरोलविलोचनाः ॥ 244 ॥ पश्यतैनं महाभीमं सख्यः पुरुषमेककं । वेष्टितं बहुभिः क्रूरैरसांप्रतमिदं परं ॥ 245 ॥ Page #131 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। 122 प्रयास्त्रिंशत्तमं पर्व । अन्यास्तत्रोचुरेकोऽपि केनापि परिभूयते । पश्यतानेन विक्रांता बहवो विहलीकृताः ॥ 246 ॥ आस्तृणानमथो दृष्ट्वा लक्ष्मणोऽभिमुखं बलं । विहस्य वारणस्तंभ महांतमुदमूलयत् ॥ 247 ॥ ततः सरमसस्तत्र सांद्रहुंकारभीषणः । जंभे लक्ष्मणः कक्षे यथोचैराशशुक्षणिः ॥ 248 ॥ विस्मितो गोपुराग्रस्थो दशांगनगराधिपः । पार्श्ववर्तिभिरित्यूचे सामंतैर्विकचेक्षणैः ॥ 249 ॥ कोप्येष पुरुषो नाथ पश्य सइंहोदरं बलं । भग्नध्वजरथच्छत्रं करोति परमद्युतिः ॥ 250 ॥ एष खर्3अधनुच्छायमध्यवर्ती सुविह्वलः । आवर्त इव निक्षिप्तो भ्राम्यतीभाहितोदरः ॥ 251 ॥ इतश्वेतश्च विस्तीर्णमेतत्सैन्यं पलायते । एतस्मात्त्रासमागत्य सिंहान् मृगकुलं यथा ॥ 252 ॥ वदंत्यन्योन्यमत्रते सामंता दूरवर्तिनः । अवतारय सन्नाहं मंडलायो विमुच्यतां ॥ 253 / / कार्मुकं क्षिप मुंचावं वारणादवीर्यतां । गदां निरस्य गर्तायां माकार्षीरवमुन्नतं ॥ 254 ॥ आलोक्य शास्त्रसंघातं श्रुत्वा वा रभसान्वितः । कोप्येष पुरुषोस्माकमाप तदतिदारुणः ॥ 255 / / अपसामुतो देशादेहि मार्गमहो भट । वारणं सारयैतस्मात्किमत्र स्तंभितोऽसि ते ॥ 256 ॥ अयं प्राप्तोयमायातो दुःसूत स्पंदनं त्यज । तुरंगाश्वोदय क्षिप्रं घातिता स्मो न संशयं ॥ 257 ॥ एवमादिकृतालापाः केचित्संकटमागताः । परित्यज्य भटाः कल्पमते प्ण्द्दूक्व्स्थिताः(1)॥258॥ Page #132 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रयस्त्रिंशत्तमं पर्व किमेष रमते युद्धे कोस्पि त्रिदशसंभवः । विद्याधरो नु वान्यस्य कस्येयं शक्तिरीदृशी । / 259 / / कालो नाम यमो वायुः कोस्पि लोके प्रकीर्त्यते । सोयं किमु भवेद्रो विद्युदंडचलाचलः 260 त्वयेदमीदृशं सैन्यं पुनरेष करिष्यति । किमित्येवं मनोस्माकं नाथ शंकामुपागतं । / 261 / / निरीक्ष्य स्वैनमुत्पत्य संग्रामे रोमहर्षणे । सिंहोदरं समाकृष्य विहलं वरवारणात् ॥ 262 / / गले तदंशुकेनैव प्राध्वंकृत्य सुविस्मितः । एष याति पुरः कृत्वा बलीवर्द यथा वशं । / 263 / / एवमुक्तः स तैरूचे स्वस्था भवत मानवाः । देवाः शांतिं करिष्यंति किमत्र बहुचिंतया ॥ 264 ॥ स्थिता मूर्द्धसुहम्र्म्याणां दशांगनगरांगनाः । परं विस्मयमापन्ना जगुरेवं परस्परं । / 265 / / सखि पश्यास्य वीरस्य चेष्टितं परमाद्भुतं । येनैकेन नरेंद्रोयमानीतों शुकबंधनं ॥ 266 ॥ अहो कांतिर मुख्येयं तवातिशयान्विता । अहो शक्तिरियं कोयं भवेत्पुरुषसत्तमः ॥ 267 ॥ भूतोयं भविता वापि पुण्यवत्याः सुयोषितः । पतिः कस्याः प्रशस्तायाः समस्ते जगतीश्वरः ॥ सिंहोदरमहिष्योऽथ वृद्धबालसमन्विताः । रुदत्यः पादयोः पेतुर्लक्ष्मणस्यातिविक्लवाः ॥ 269 ॥ ऊचुश्च देव मुंचैनं भर्तृभिक्षां प्रयच्छ नः । अद्य प्रभृतिभृत्योयं तवाज्ञाकरणोद्यतः ॥ 270 ॥ सोऽवोचत्पश्यतोदारं द्रुमखंडमिमं पुरः । अत्र नीत्वा दुराचारमेतमुलं याम्यहं । / 271 ॥ 1 123 Page #133 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। त्रयस्त्रिंशत्तम पर्व करुणं बहु कुर्वत्यः पुनः सांजलयोऽवदत । रुष्टोसि यदि देवास्मान जहि निर्धार्यतामयं ॥ 272 ॥ प्रसादं कुरु मा दुःखं दर्शय प्रियसंगमं । ननु योषित्सु कारुण्यं कुर्वति पुरुषोत्तमः ॥ 273 ॥ पुरो मोक्षामि सेवध्वं स्वस्थतामित्यसौ वदन् । ययौ चैत्यालयं यत्र ससीतो राघवःस्थितः 274 अवोचल्लक्ष्मणः पद्मं सोयं वज्रश्रुतेररिः । आनीतोऽस्याधुना देव कृत्यं वदतु यन्मया ॥ 275 / / ततः सिंहोदरो मूर्ना करकुड्मलयोगिना । पपात वेपमानांगः पद्मस्य क्रमपद्मयोः ॥ 276 ॥ जगाद च न देव त्वां वेमि कोसीति कांतिमान् । परेण तेजसा युक्तो म्हीध्र्प्र्तिस्न्निभ्ः॥277॥ मानवो भव देवो वा गंभीरपुरुषोत्तमः । अत्र किं बहुमिः प्रोक्तैरहमाज्ञाकरस्तव ॥ 278 ॥ गृह्णातु रुचितस्तुभ्यं राज्यमिंद्रायुधश्रुतिः । अहं तु पादशुश्रूषां करोमि सततं तव ॥ 279 ॥ धव-मिक्षां प्रयच्छेति योषितोप्यस्य पादयोः । रुदत्यः प्रणिपत्योचुः कुर्वत्यः करुणं बहु 280 देवि स्त्रैणात्त्वमस्माकं कारुण्यं कुरु शोभने । इत्युदित्वा च सीतायाः पतितास्ताः क्र्माज्योः॥ ततः सिंहोदरं पद्मो जगाद विनयाननं । कुर्वन् वापीषु हंसानां मेघनादोद्भवं भयं ॥ 282 ॥ शक्रायुधश्रुतियत्ते ब्रवीति कुरु तत्सुधीः । एवं ते जीवितं मन्ये प्रकारोन्यो न विद्यते ॥ 283 ॥ आहूतोऽथ हितैः पुंभिः कृतदृष्टयाभिवर्धनः । वज्रकर्णः परीवारसहितश्चैत्यमागमत् ॥ 284 ॥ Page #134 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । प्रयस्त्रिंशत्तम प्र्व्। स त्रिःप्रदक्षिणीकृत्य मधपाणिर्जिनालयं । स्तुत्वा ननाम चंद्राभं भक्तिहृष्टस्तनूरुहः ॥ 285 ॥ ततश्च विनयी गत्वा स्तुत्वा तौ भ्रातरौ क्रमात् । अपृच्छद्वपुरारोग्यं सीतां च विधिकोविदः286 भद्र ते कुशलेनाद्य कुशलं नः समंततः । इति तं राघवोऽवोचन्नितांतं मधुरध्वनिः ॥ 287 ॥ संकथेयं तयोयोवद्वतते shubhliilyoH। चारवेषोथ सैन्येन विद्युदंगः समागतः ॥ 288 ॥ स तयोः प्रणतिं कृत्वा स्तुत्वा च क्रमपंडितः । समीपे वज्रकर्णस्य सन्निविष्टः प्र्ताप्वान्॥289॥ विद्युदंगः सुधी सोयं वज्रकणसुहृत्परः । इति शब्दः समुत्तस्थौ तदा सदसि मांसलः ॥ 29 ॥ पुनश्च राघवोऽवोचत्कृत्वा स्मितसितं मुखं । वज्रकर्ण ! समीचीना तव दृष्टिरियं परा ॥ 291 ॥ कुमतैस्तव धीरेपा मनागपि न कंपिता । उत्पातवातसंघातैः मंदिरेस्येव चूलिका ॥ 292 ॥ ममापि सहसा दृष्ट्वा न ते मूधोयमानतः । अहो परमिदं चारु तव शांतं विचेष्टितं ॥ 693 ॥ अथवा शुद्धतत्त्वस्य किमु पुंसोस्ति दुस्तरं । धर्मानुरागचित्तस्य सम्यग्दृष्टेविशेषतः ॥ 294 ॥ प्रणम्य त्रिजगद्वंद्यं जिनेंद्रं परमं शिवं । तुगेन शिरसा तेन कथमन्यः प्रणम्यते ॥ 295 ॥ मकरंदरसास्वादलब्धवर्णो मधुव्रतः । रासभस्य पदं पुच्छे प्रमत्तोऽपि करोति किं ॥ 296 ॥ बुद्धिमानसि धन्योऽसि दधास्यासन्नभव्यतां । चंद्रादपि सिता कीर्तिस्तव भ्राम्यति विष्टपे 297 Page #135 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 126 त्रयस्त्रिंशत्तमं पर्व । विद्युदंगोप्ययं मित्रं परं ते विदितं मया । भव्योयमपि यः सेवां तव कर्तुं समुद्यतः ॥ 298 ॥ सद्भूत गुणसत्कीर्तेरथ लज्जामुपागतः । किंचिन्नताननोऽवोचच्छुनाशीरायुधश्रवाः ॥ 299 ॥ अत्रावसीदतो देव प्राप्तस्य व्यसनं महत् । संजातोऽसि महाभाग मे त्वं परमबांधवः ॥ 300 ॥ नियमस्त्वत्प्रसादेन ममायं जीवितोऽधुना । पालितो मम भागेन त्वमानीतो नरोत्तमः ॥ 301 ॥ वदन्नेवमसा ऊचे लक्ष्मणेन विचक्षणः । वदाभिरुचितं यत्ते क्षिप्रं सम्पादयाम्यहम् ॥ 302 ॥ सोवोचत्सुहृदं प्राप्य भवंतमतिदुर्लभं । न किंचिदस्ति लोकेऽस्मिन्निदं तु प्रवदाम्यहं ॥ 303 ॥ तृणस्यापि न वांछामि पीडां जिनमताश्रितः । अतो विमुच्यतामेष मम सिंहोदरप्रभुः ॥ 304 ॥ इत्युक्ते लोकवक्त्रेभ्यः साधुकारः समुद्ययौ । प्राप्तद्वेषेऽपि पश्यायं मतिं धत्ते शुभामिति ॥ 305 ॥ अपकारिणि कारुण्यं यः करोति सः सज्जनः । मध्ये कृतोपकारे वा प्रीतिः कस्य न जायते 306 एवमस्त्विति भाषित्वा लक्ष्मणेन तयोः कृता । हस्तग्रहणसंपन्ना प्रीतिः समयपूर्विका ॥ 307 ॥ उज्जयिन्या ददावधं वज्रकर्णाय शुद्धधीः । सिंहोदरो हृतं पूर्वं विषयोद्वासने च यत् ॥ 308 ॥ चतुरंगस्य देशस्य गणिकानां धनस्य च । विभागं समभागेन निजस्याप्यकरोदसौ ॥ 309 ॥ बार्हद्गतप्रसादेन तां वेश्यां तच्च कुंडलं । लेभे सेनाधिपत्यं च विद्युदंगः शुचिश्रुतः ॥ 310 ॥ Page #136 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 127 त्रयस्त्रिंशत्तमं पर्व । वज्रकर्णस्ततः कृत्वा रामलक्ष्मणयोः परां । पूजामानाय यत्क्षिप्रमष्टौ दुहितरो वराः ॥ 311 ॥ सजायो दृश्यते ज्यायानिति तास्तेन ढौकिताः । लक्ष्मीधरं कृतोदारविभूषाविनयान्वितः ॥ 312 ॥ नृपाः सिंहोदराद्याश्च ददुः परमकन्यकाः । एवं सन्निहितं तस्य कुमारीणां शतत्रयं ॥ 313 ॥ ढोकित्वा वज्रकर्णस्ताः समं सिंहोदरादिभिः । जगाद लक्ष्मणं देव तवता वनिता इति ॥ 31 ॥ लक्ष्मीधरस्ततोऽवोचद्दारसंगं करोम्यहं । न तावन्न कृतं यावत्पदं भुजबलार्जितं ॥ 315 ॥ पद्मश्च तानुवाचैवं नास्माकं वसतिः कचित् । भरतस्याधिराज्यस्मिन् देशे स्वर्गतलोपमे ॥ 316 ॥ देशान् सर्वान् समुलंध्य करिष्याम्यालयं ततः । आश्रित्य चंदनगिरि दक्षिणार्णवमेव वा ॥ 317 ॥ एका वेलामिह ततो जनन्यो नेतुमुत्सुके । आगंतव्यं मयावश्यं द्रागयोध्यामनेन वा ॥ 318 ॥ काले तत्रैव नेष्यंते कन्यका अपि भो नृपाः । अज्ञातनिलयस्यास्य कीदृशो दारसंग्रहः ॥ 319 ॥ एवमुक्ते कुमारीणां तवृदं शुशुभे न च । आकुलं पंकजवनं हिमवाताहतं यथा ॥ 320 ॥ प्रियस्य विरहे प्राणान् त्यक्ष्यामो यदि तत्पुनः । अवस्यामः कुतोनेन समागमरसायनं ॥ 321 ॥ प्राणांश्च धारयंतीनां कैतवं मन्यते जनः । दह्यते च समिद्धेन मनो विरहवाहिना ॥ 322 ॥ सुमहान् भृगुरेकत्र व्याघ्रोऽन्यत्रातिदारुणः । अहो कष्टं कमाधारं व्रजामोत्यंतदुस्सहाः ॥ 323 ॥ Page #137 -------------------------------------------------------------------------- ________________ 128 पद्मपुराणम् । यत्रिंशत्तम पर्व । अथवा विरहव्याघ्रे संगमाशयविद्यया । संस्तंभ्य धारयिष्यामः शरीरमिति सांप्रतं । / 324 / / एवं विंचितयंतीभिः सार्धं ताभिर्महीभृतः । गता यथागतं कृत्वा रामादीनां यथोचितं ॥ 325 ॥ सच्चेष्टाः पूज्यमानास्ताः पितृवर्गेण कन्यकाः । नानाविनोदनासक्तास्तस्थुस्तद्गतमानसा ॥ 326 ॥ आनायितः पिता भूत्या स वंधुर्देशमात्मनः । विद्युदंगेन चक्रे च परमः संगमोत्सवः ॥ 327 ॥ परमेऽथ निशीथे ते नत्वा चैत्यालयात्ततः । शनैर्निर्गत्य पादाभ्यां स्वेच्छया सुधियो ययुः 328 चैत्यालयं प्रभाते तं दृष्ट्वा शून्यं जनोऽखिलः । रहिताशेषकर्तव्यो वितानहृदयस्थितः ॥ 329 ॥ समं कुलिशकर्णेन जाता प्रीतिरनुत्तरा । सिंहोदरस्य सम्मानगत्या गमनवर्धिता ॥ 330 ॥ स्वैरं स्वैरं जनकतनयां तौ च संचारयंतौ । स्थायं स्थायं विकटसरसां काननानां तलेषु ॥ पायं पायं रसमभिमतं स्वादुभाजां फलानां । क्रीडं क्रीडं सुरसवचनं चारुचेष्टा समेतं ॥ 231 ॥ प्राप्तौ नाना रचनभवनोत्तुंग श्रृंगाभिरामं । रम्योद्यानावततवसुधं चैत्यसंघातपूतं । / नाकच्छायं सततजनितात्युत्सवोदारपौरं । श्रीमत्स्वानं रविसमसविख्यातिमत्तूवराख्यं ॥ 332 ॥ इत्यार्षे रविषेणाचार्य प्रोक्त पद्मचरिते वज्रकर्णोपाख्यानं नाम त्रयस्त्रिंशत्तमं पर्व । Page #138 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। चतुस्त्रिंशत्तम प्र्व्। अथ चतुस्त्रिंशत्तमं पर्व परमं सुंदरे तत्र फलपुष्पभरानते । गुंजद्धमरसंघाते मत्तकोकिलनादिते ॥ 1 ॥ कानने सीतया साकमग्रजन्मा स्थितः सुखं । अंतिका सलिलार्थी तु लक्ष्मणः सरसीं gtH॥2॥ अत्रांतरे सुरूपाढ्यो नेत्रतस्करविभ्रमः । एकोऽपि सर्वलोकस्य हृदयेषु समं वसन् ॥ 3 ॥ महाविनयसंपन्नः कांतिनिर्झरपर्वतः । वरवारणमारूर्3हश्वारुपादातमध्यगः ॥ 4 ॥ तामेव सरसी रम्या क्रीडनाहितमानसः । प्राप्तः कल्याणमालाख्यो जनस्तन्न गराधिपः ॥ 5 ॥ महतः सरसस्तस्य हृष्टा तं तीरवर्तिनं । नीलोत्पलचयश्याम लक्ष्मणं चारुलक्षणं ॥ 6 ॥ ताडितः कामबाणेन स जनोत्यंतमाकुलः । मनुष्यमब्रवीदकमयमानीयतामिति ॥ 7 ॥ गत्वा कृत्वांजलिर्दक्षः स तमेवमभाषत । एह्ययं राजपुत्रस्ते प्रसादात्संगमिच्छति ॥ 8 ॥ को दोष इति संचित्य दधानः कौतुकं परं । जगाम लीलया चाआ समीपं तस्य ल्क्स्स्म्न्न्ः॥9॥ उत्तीर्य स जनो नागात्पद्मतुल्येन पाणिना । कर लक्ष्मणमालंब्य प्राविशद् गृहमांबरं ॥ 10 ॥ एकासने च तेनातिप्रतीतः सहितः स्थितः । अपृच्छच्च सखे कस्त्वं kuto vA smupaagtH||11|| Page #139 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । चतुस्त्रिंशसमं पर्व । सोऽवोचद्विप्रयोगान्मे ज्येष्ठो दुःखेन तिष्ठति । तावन्नयामि तस्यानं कथयिष्यामि ते त्त्ः॥12॥ ततः शाल्योदनः सूप उपदेशनवं घृतं । अपूपा घनबंधानि व्यंजनानि पयो दधि ॥ 13 ॥ पानकानि विचित्राणि शर्कराखंडमोदकान् । शंष्कुल्यो घृतपूर्णानि पूरिका गुडपूर्णिका ॥ 14 ॥ वस्त्रालंकारमाल्यानि लेपनप्रभृतीनि च । अमत्राणि च चित्राणि हस्तमार्जनकानि च ॥ 15 ॥ सर्वमेतत्समासन्नपुरुषैः स महाजवैः । भाविनानायितं तेन जनेनांतिकमात्मनः ॥ 16 ॥ अंतरंगः प्रतीहारा जनस्य वचनात्ततः । गत्वा सीतान्वितं पद्मं प्रणम्यैवमभाषत ॥ 17 ॥ अमुष्मिन् वस्त्रभवने भ्राता ते देव तिष्ठति । एतन्नगरनाथश्च विज्ञापयति सादरः ॥ 18 ॥ प्रसादं कुरु तच्छाया शीतलयं मनोहरा । तस्मादियंतमध्वानं स्वेच्छया गंतुमहेथ ॥ 19 ॥ इत्युक्ते सीतया साधं ज्योत्स्नयेव निशाकरः । पद्मासमाययौ विभ्रन्मत्तद्विरदविभ्रमः ॥ 20 ॥ दूरादेव समालोक्य लक्ष्मणेन समं ततः । अभ्युत्थानं चकारास्य जनः प्रत्युद्गति तथा ॥ 21 ॥ सीतया सहितस्तस्थौ पोत्यंतवरासने । अर्घदानादिसन्मानं प्राप्तश्च जनकल्पितं ॥ 22 ॥ ततः कर्मणि निवृत्ते स्वैरं स्नानाशनादिके । समुत्सायोखिलं लोकमात्मा नीतस्तुरीयतां । / 23 ॥ दूतः पितुः सकाशान्मे प्राप्त इत्युपदेशनः । प्रपन्नः परमं कक्ष्यं प्रविश्यानन्यगोचरं ॥ 24 ॥ Page #140 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 131 चतुस्त्रिंशत्तम प्र्व्। नानाप्रहरणान्वीरान् नियुज्य द्वारि भूयसः । प्रविष्टो योत्र वध्योसौ समेति कृतभाषणः ॥ 25 ॥ सद्भावज्ञापने लज्जां दूरीकृत्य सुमानसः । व्यपाटयदसौ तेषां समक्षं कंचुकं जनः ॥ 26 ॥ स्वर्गादिव तनोपप्तत् काप्यसौ वरकन्यका । उपयातेव पातालाकिंचिल्लज्जानतानना ॥ 27 ॥ तत्कांत्या भवनं लिप्तं लगानिलमिवाभवत् । उद्योतमिव चंद्रेण लज्जास्थितसितांशुभिः ॥ 28 ॥ छेकहंसाश्चिरं त्रस्ताश्चक्षुषी समबूब्रुवन् । लक्ष्मीरिव स्थिता साक्षात् श्रीरिवोज्झितपंकजा । / 29 / / गृहं प्लावितुमारब्धामिव लावण्यवारिघौ । उत्कीर्णामिव रत्नानां रजसा कांचनस्य वा ॥ 30 ॥ कल्लोला इव निर्जग्मुः स्तनाभ्यां कांतिवारिणः । तरंगा इव संजाता मध्ये त्रिवलिराजिते ॥ 31 ॥ दंडातकं समुद्भिद्य जवनस्य धनं महः । निजेगामापरं छातं जीमूतं शशिनो यथा । / 32 ॥ सुचिरं प्रथितं लोके चंचलं वायसोमलं । गृहजीमूतवर्तिन्या निधौतमिव विद्युता ॥ 33 ॥ अत्यंतस्निग्धया रुच्या रोमराज्या विराजितां । नितंबाज्जातया हैमान्महानीलत्विषा यथा ॥ 34 ॥ ततोसो सहसामुक्तनररूपा सुलोचना । ढाकिता जानकी तेन रतिं श्रीरिव लज्जया ॥ 35 ॥ अंते लक्ष्मणस्तन परिश्वतो मनोभुवा । अवस्था कामपि प्रापच्चलमंथरलोचनः ॥ 36 / / ततो विशुद्धया बुद्धया पद्रस्तामित्यभाषत । दधाना विविधं वेषं का त्वं क्रीडसि कन्यके ॥ 37 ॥ Page #141 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 132 चतुस्त्रिंशत्तम पर्व । ततोशुकेन संवीय गात्रं प्रवरभाषिणी । जगाद देव ! वृत्तांतं श्रृणु सद्भाववैदिनं ॥ 38 ॥ वालिखिल्य इति ख्यातः पुरस्यास्य पतिः सुधीः। सदाचारपरो नित्यं मुनिवल्लोकवत्सलः 39 पृथिवीति प्रिया तस्य गर्भाधानमुपागता । म्लेच्छाधिपतिना चासौ गृहीतः संयुगे नृपः ॥ 40 ॥ उक्तं च स्वामिना तस्य सिंहोदरमहीभृता । पुत्रश्चद्भविता गर्ने कर्ता राज्यमसाविति ॥ 41 / / ततोहं पापिनी जाता मंत्रिणा च सुबुद्धिना । सिंहोदराय पौंस्नेन कथिता राज्यकाक्षया ॥ 42 ॥ नीता कल्याणमालाख्यं जनन्या रहितार्थिका । प्राप्तो मांगलिके लोको व्यवहारे प्रवर्तते ॥ 43 ॥ मंत्री माता च मे वेत्ति कन्येयमिति नापरः । इयंत कालमधुना भवंतः पुन्न्य्वीक्स्सिताः॥44॥ दुःखं तिष्ठति मे तातः प्राप्तश्चारकवासितां । सिंहोदरोपि नो सक्तस्तस्य कर्तुं विमोचनं ॥ 45 ॥ यदत्र द्रविणं किंचिद्देशे समुपजायते । तन्म्लेच्छस्वामिने सर्व प्रेक्ष्यते दुर्गमीयुषे ॥ 46 ॥ वियोगवह्निनात्यंतं तप्यमाना ममाविका । जाता कलावशेषेव चंद्रमतिर्गतप्रभा ॥ 47 ॥ इत्युक्ता दुःखभारेण पीडिता शेषगात्रिका । सद्यो विच्छायतां प्राप्ता मुक्तकंठं रुरोद सा ॥ 48 ॥ अत्यंतमधुरैर्वाक्यैः पञनाश्वासिता ततः । सीतया च निधायांके कुर्वत्या मुखधावनं ॥ 49 ॥ सुमित्रासूनुना चोक्ता शुचं विसृज सुंदरि । कुरु राज्यमनेनैव वेषणोचितकारिणी ॥ 50 ॥ Page #142 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 133 चतुस्त्रिंशत्तमं पर्व । शुभे कांश्चित्प्रतीक्षस्व दिवसान् धैर्यसंगतान् । म्लेच्छेन ग्रहणं किं मे पितरं पश्य मोचितं ॥ 51 ॥ इत्युक्ते परमं तोषं ताते मुक्त इवागता । समुच्चसित सर्वांगा कन्यका छुतिपूरिता ॥ 52 ॥ तत्र ते कानने रम्ये विचित्रालापविभ्रमाः । देवा इव सुखं तस्थुः स्वच्छंदा दिवसत्रयं ॥ 53 ॥ ततः सुपूजने काले रजन्यां रामलक्ष्मणौ । ससीतौ रंभ्रमाश्रित्य निष्क्रांती काननालयात् ॥ 54 ॥ विबुद्धा तानपश्यंती कन्या व्याकुलमानसा । हाकारमुखरा शोकं परमं समुपागता ॥ 55 ॥ महापुरुष युक्तं ते स्तेनायित्वा मनो मम । गंतुं निद्रां समेताया निर्घृणति मनस्विनी ॥ 56 ॥ कृच्छ्रन्नियम्य शोकं च वरवारणवर्तिनी । प्रविश्य कूवरं तस्थौ पूर्ववद्दीनमानसा ॥ 57 ॥ ततः कल्याणमालाया रूपेण विनयेन च । हृतचित्ताः क्रमेणैते प्रापुर्वेकल निम्नगां ॥ 58 ॥ उत्तीर्य विहितक्रीडास्तां सुखेन मनोहरा । बहून्देशानतिक्रम्य प्राप्ता विंध्यमहाटवीं । / 59 / / स्कंधावारमहासार्थ परिक्षणेन वर्त्मना । प्रयातः पथिकैर्गोपैः कीनाशैश्च निवारिताः ॥ 60 ॥ क्वचित्सालादिभिर्वृक्षैर्लतालिंगितमूर्तिभिः । तद्वनं शोभतेत्यंतं स्वामोदं नंदनं यथा ॥ 61 ॥ कचिदावेन निर्दग्धं प्रांतस्थितमहीरुहं । न शोभते यथा गोत्रं दुष्पुत्रेण कलंकितं ॥ 62 ॥ अथावोचत्ततः सीता कार्णिकारवनांतरे । वामतोयं स्थितो ध्वांक्षो मूर्ध्नि कंटकितस्तरोः ॥ 63 ॥ Page #143 -------------------------------------------------------------------------- ________________ 5 . पद्मपुराणम् । चतुर्विशत्तम प्र्व्। वासमानो मुहुः क्रूरं कलहं कथयत्यरं । अन्योऽपि क्षीरवृक्षस्थो जयं शंसति वाय्स्ः॥ 64 ॥ तस्मात्तावत्प्रतीक्षेत मुहूर्त कलहात्परः । जयोपि नैव मे चित्ते प्रतिभात्यतिसुंदरः ॥ 65 ॥ ततःक्षणं विलंव्यैतौ प्रयातौ पुनरुद्यतौ । तदेव च पुनर्जातं निमित्तं nikaTeM'tare ॥ 66 // ब्रुवत्या अपि सीताया अवकण्ये वचस्ततः । प्रवृत्तौ गंतुमने च म्लेच्छानां सैन्यमुद्त ॥ 67 ॥ तौ निरीक्ष्यैव निर्भीतावायांतौ वरकामुको । क्षण केन तत्सैन्यं कांदिशीकं पलायितं ॥ 68 ॥ अवगत्य ततस्तस्मात्सन्नह्यान्ये समागताः । प्रावृमेघसमानेन तेऽपि हासेन निर्जिताः ॥ 69 ॥ ततस्ते त्यंतवित्रस्ता म्लेच्छा:पतितकार्मुकाः । कुर्वतः परमं रावं गत्वा पत्ये न्यवेदयन् ॥ 7 ॥ ततोसौ परमं क्रोधं वहंश्चापं च दारुणं । निर्जगाम महासैन्यः शस्त्रसंतमसावृतः ॥ 71 ॥ काकोनदा इति ख्याता म्लेच्छास्ते धरणीतले । दारुणाः सर्वमांसादो दुर्जयाः पार्थिवैरपि ॥ 72 ॥ तैरावृतां दिशं प्रेक्ष्य पुरो धनकुलाशितैः । धनुरारोपयत्कोपं किंचिल्लक्ष्मीधरो भजन ॥ 73 ॥ तथा चास्फालितं सर्ववनमाकंपितं यथा । ज्वरश्च वनसत्वानां जज्ञे प्रकटवेपथुः ॥ 74 ॥ संदधानं शरं वीक्ष्य लक्ष्मणं त्रस्तचेतसः । बभ्रमुश्चक्रतां प्राप्ता म्लेच्छा निश्चक्षुषो यथा ॥ 75 ॥ ततःसाध्वससंपूर्णो म्लेच्छानामधिपो भृशं । अवतीर्य रथादेतौ प्रणम्य र्चिताण्ज्लिः॥76 ॥ Page #144 -------------------------------------------------------------------------- ________________ 135 चतुस्त्रिंशत्तम प्र्व्। अब्रवीदस्ति कौशांबी नगरी प्रथिता प्रभुः । आहिताग्निर्द्विजस्तत्र नाम्ना विश्वानलः शुचिः ॥ 7 ॥ प्रतिसंध्येति यज्जाया जातोहं तनयस्तयोः । रौद्रभूतिरिति ख्यातः शस्त्रद्यूतकलान्वितः ॥ 78 ॥ बाल्यात्प्रभृति दुष्कर्म नित्यानुष्ठानकोविदः । प्राप्तश्चोर्ये कदाचिच्च शूले भेत्तुम्भीप्सित्ः॥79॥ ध्वनिनैकेन तत्राहं श्रद्दधानेन साधुना । मोचितो वेपमानांगः त्यक्त्वा देशमिहागतः ॥ 8 ॥ प्राप्तःकर्मानुभावेन काकोनदजनेशतां । भ्रष्टस्तिष्ठामि सद्वृत्तात्पशुभिः समतां गतः ॥ 81 / / इयंतं यस्य मे कालं सैन्याढथा अपि पार्थिवाः । चक्षुषो गोचरीभावमासन् शक्ता न सेवितुं82 सोहं दर्शनमात्रेण कृतो देवेन विक्लवः । धन्योस्मि वीक्षितौ येन भवंतौ पुरुषोत्तमौ ॥ 83 ॥ शासनं यच्छतां नाथौ किं करोमि यथोचितं । शिरसा पादुके किं वा वहे पावनपंडिते ॥ 84 ॥ विंध्योयं निधिभिः पूर्णो वरयोषिच्छतैस्तथा । भुजिष्यमिच्छतां देवी मामतो निभृतं परं ॥ 85 ॥ इत्युक्त्वा प्रणतिं कुर्वन् पुनरर्ति परां गतः । पपात विहलो भूमौ छिन्नमूलस्तरुर्यथा ॥ 86 / / कष्टावस्थां ततःप्राप्तं तमेवं राघवोऽवदत् । कृपालतापरिष्वक्तवीरकल्पमहातरुः ॥ 87 ॥ उत्तिष्ठोत्तिष्ठ माभैषीर्वालिखिल्यं विबंधनं । कृत्वाऽऽनय द्रुतं प्राप्य सन्मानं परमं सुधीः ॥ 88 ॥ तस्यैवाभिमतो भूत्वा सचिवः सज्जनान्वितः । विहाय संगतिं म्लेच्छैर्विषयस्य हितोऽभवत् 89 Page #145 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 136 चतुस्त्रिंशत्तम पर्व । एतच्चेत्कुरुषे सर्वमन्यथात्वविवर्जितं । ततस्ते विद्यते शांतिरद्यैत्र म्रियसेऽन्यथा ॥ 90 ॥ एवं प्रभो करोमीति कृत्वा प्रणतिमादृतः । महारथसुतं गत्वा मुमोच विनयान्वितः ॥ 91 ॥ अभ्यंगोद्वर्त्य सुस्नानं भोजयित्वाश्वलंकृतं । आरोप्य स्यंदने नेतुमारेभे तं तदंतिकं ॥ 92 ॥ स दध्यौ नीयमानः सन् विस्मयं परमं गतः । इतोऽपि गहनावस्था प्रायो मे भविष्यति ॥ 93 ॥ कार्य म्लेच्छो महाशत्रुः कुकर्मात्यिंत निर्दयः । कचायमतिसन्मानो न मन्येद्यासुधारणं ॥ 94 ॥ इति दीनमना गच्छन् सहसा पद्मलक्ष्मणौ । दृष्ट्वा परां धृतिं प्राप्तोवतीर्य सनमस्कृतिः । / 95 / / अब्रवीत्तौ युवां नाथावागतावतिसुंदरौ । मम पुण्यानुभावेन मुक्तो येनास्मि बंधनात् ॥ 96 ॥ गच्छ क्षिप्रं निजं धाम लभस्वाभीष्टसंगमं । तत्र नौ ज्ञास्यसीत्युक्ते वालिखिल्य सुधीर्गतः ॥ 97 ॥ कृत्वा सुनिभृतं भृत्यं तस्य विश्वानलांगजं । यातौ सीतान्वितौ स्वेष्टं कृतिनौ रामलक्ष्मणौ ॥ 98 ॥ वालिखिल्यस्तु सप्राप्तः समं रौद्रविभूतिना । स्वपुरस्यांतिकां क्षोणीं स्मरन् बांधवचेष्टितं ॥ 99 ॥ प्रत्यासन्नं ततः कृत्वा विभूत्या परयान्वितं । पितरं निरगात्तुष्टा पुरात्कल्याणमालिनी ॥ 100 ॥ प्रतीतां सनमस्कारां तां समाधाय मस्तके । निजयाने पुनः कृत्वा प्रविष्टः कूवरं नृपः ॥ 101 ॥ पृथिवी महिषी तोषसंजातपुलका क्षणात् । पुरातनी तनुं भेजे कांतिसागरवर्तिनीं ॥ 102 ॥ आ Page #146 -------------------------------------------------------------------------- ________________ 137 पद्मपुराणम् । पंचस्त्रिंशत्तम प्र्व्। सिंहोदरप्रभृतयो नृपा प्रभृतयोखिलाः । गुणैः कल्याणमालायाः परमं विस्मयं गताः ॥ 10 ॥ यद्रौद्रभूतिः सुचिरं विचित्रं । समार्जयचौर्यपरायणः स्वं । ___ अनेकदेशप्रभवं विशालं । तद्वालिखिल्यस्य गृहं विवेश ॥ 104 / / जातेऽस्य वाग्वर्तिनि रौद्रभूतौ । वशीकृते म्लेच्छ्सुदुर्ग्भूमौ॥ सिंहोदरोऽपि प्रतिपन्नशंकः । स्नेहं ससन्मानमलंचकार ॥ 105 ॥ सोयं समासाद्य परां विभूति । प्रसादतो राघवसत्तमस्य ॥ महारथी प्राणसमासमेतो । रविर्यथैवं शरदा रराज ॥ 106 ॥ इत्याचे रविषेणाचार्यप्रोक्त पद्मचरिते वालिखिल्योपाख्यानं नाम चतुस्त्रिंशत्तम पर्व । अथ पंचत्रिंशत्तमं प्र्व्। अथ ते त्रिदशाभिख्याः काननं नंदनोपमं । विहरंतः सुखं प्राप्ता देशमत्यंतमुज्वलं ॥ 1 ॥ मध्ये यस्य नदी भाति प्रसिद्धजलवाहिनी । तापीति विश्रुता नाना पक्षिवर्गानुनादिवा ॥ 2 ॥ Page #147 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 138 पंचत्रित्तमं पर्व । अरण्ये तत्र निस्तोये सीतात्यंतश्रमान्विता । जगाद राघवं नाथ कंठशोषो ममोत्तमः ॥ 3 ॥ यथा भवशतैः खिन्नो भव्यो दर्शनमर्हतः । वांछत्येवमहं तीव्रतृष्णयाकुलिता जलं ॥ 4 ॥ इत्युक्ता वार्यमाणापि निषण्णा सुतरोरधः । रामेण जगदे देवि विषादं मागमः शुभे ॥ 5 ॥ आसन्नोयं महाग्रामो दृश्यते विकटालयः । उत्तिष्ठाशु प्रयामोऽत्र शिशिरं वारि पश्यति ॥ 6 ॥ एवमुक्त तथा स्वैरं स्वैरं प्रास्थितया समं । प्राप्तौ तावरुणग्रामं महाधनकुटुंबिकं ॥ 7 ॥ आहिताग्निर्द्विजस्तत्र कपिलो नाम विश्रुतः । गेहे तस्यावतीर्णौ तौ यथाक्रममुपागते ॥ 8 ॥ अत्राग्निहोत्रशालायामपनीय श्रमं क्षणं । तद्ब्राह्मण्या जलं दत्तं पपौ सीता सुशीतलं ॥ 9 ॥ यावत्तिष्ठति ते तत्र द्विजस्तावदरण्यतः । विल्वाश्वत्थपलाशैघोभारवाही समागतः ॥ 10 ॥ दावानलसमं यस्य मानसं नित्यकोपिनः । कालकूटविषं वाक्यमुलुकसदृशं मुखं ॥ 11 ॥ कमंडलुशिखाकूर्चवालसूत्रादिभिः परं । विभ्राणः कुटिलं वेषमुंछवृत्ति भजन् किल ॥ दृष्ट्वा तान्कुपितोऽत्यंतभ्रुकुटीकुटिलाननः । उवाच ब्राह्मणी वाचा तक्षन्निव सुतीक्ष्णया । / 13 / / अयि पापे किमित्येषामिह दत्तं प्रवेशनं । प्रयच्छाम्यद्य ते दुष्टे बंधं गोरपि दुस्सहं ॥ पश्येमे निपा धृष्टाः केपि पांशु पांडुका । अग्निहोत्रकुटीं पापा कुर्वेत्युपहतां मम ॥ 12 ॥ 14 ॥ 15 // Page #148 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । पंचस्त्रिंशत्तम पर्व । ततः सीताऽब्रवीत्पनमार्यपुत्र कुकर्मणः । अस्य दमास्पदं दग्धं परमाक्रोशकारिणः ॥ 16 ॥ वरं पुष्पफलच्छन्नैः पादपरुपशोभिते । सरोभिश्वातिविमलैः पद्मादिपिहितैर्वने ॥ 17 ॥ सारंगैरुषितं साध क्रीडद्भिर्निजयेच्छया । श्रूयते नेदृशं यत्र नितांतं परुषं वचः ॥ 18 ॥ अस्मिन् राघव नाकाभे देशे धनसमुज्वले । समस्तो निष्ठुरो लोको ग्रामवासी विशेषतः ॥ 19 ॥ विप्रस्य रूक्षया वाचा क्षोभितोऽसौ ततोऽखिलः । ग्रामः समागतो दृष्ट्वा तेषां रूपं सुरोपमं 20 अब्रवीद्राह्मणकांतां पथिकाः क्षणमेककं । तिष्ठंतु किमिमे दोपं कुर्वति विनयान्विताः ॥ 21 ॥ ततो निर्भत्स्य सकलं तं लोकं लोललोहितः । बभाषेतौ द्विजः प्राप सारमेयो गजाविव ॥ 22 ॥ निष्कामतः परं गेहान्मदीयादपवित्रको । एवमादिवचोघातैर्लक्ष्मीवान् कुपितस्ततः ॥ 23 ॥ ऊर्ध्व पादमधोग्रीवं कृत्वा तं ब्राह्मणाधमं । अब्रह्मण्यं प्रकूजतं शोणितारुणलोचनं ॥ 24 ॥ भ्रमयित्वा क्षिनौ यावदास्फालयितुमुद्यतः । रामेण वारितस्तावदिति कारुण्यधारिणा ॥ 25 ॥ सौमित्रे किमिदं क्लीवे प्रारब्धं भवतेदृशं । मारितेन किमेतेन जीवत्प्रेतेन ते ननु ॥ 26 ॥ मुंचैनं त्वरितं क्षुद्रं यावत्प्राणैर्न मुच्यते । अयशः परमेतस्मिल्लभ्यते केवलं मृते ॥ 27 ॥ श्रमणा ब्राह्मणा गावः पशुस्त्रीबालवृद्धकाः । सदोषा अपि शराणां नैते वध्याः किलोदिताः 28 Page #149 -------------------------------------------------------------------------- ________________ 140 पद्मपुराणम् । पंचत्रिंशत्तमं पर्व । इत्युक्त्वा मोचयित्वा तं कृत्वा लक्ष्मणमग्रतः । सीतयानुगतो रामः कुटीरान्निरगात्ततः ॥ 29 ॥ धि धि नीचसमासंग दुर्वचः श्रुतिकारणं । मनोविकारकरणं महापुरुषवर्जितं ॥ 30 ॥ वरं तरुतले शीते दुर्गमे विपिने स्थितं । परित्यज्याखिलं ग्रंथं विहृतं भुवने वरं ॥ 31 ॥ वरमाहारमुत्सृज्य मरणं सेविते सुखं । अवज्ञातेन नान्यस्य गृहे क्षणमपि स्थितं ॥ 32 ॥ कुलेषु सरितामद्रेः कुक्षिष्वत्यंतहारिषु । स्थास्यामो न पुनर्भूयः प्रवेक्ष्यामः खलालयं ॥ 33 ॥ निंदन्नेव खलासंगमभिमानं परं वहन् । निर्गत्य ग्रामतः पद्मो वनस्य पदवीं श्रितः ॥ 34 ॥ घनकालस्ततः प्राप्तो नीलयन्नखिलं नभः । पटुगर्जितसंतानप्रतिनादितगरः ॥ 35 ॥ गृहनक्षत्रपटलमुपगुह्य समंततः । सरावविद्युदुद्योतं जहासेव नभःस्फुटं ॥ 36 ॥ ग्रीष्मडामरकं घोरं समुत्सार्य घनाघनः । जगर्ज विद्युदंगुल्या प्रेषितामित्र तर्जयन् ॥ 37 ॥ नभधकारितं कुर्वन् धाराभिर्नीलतोयदः । अभिषेक्तुं समारेभे सीतां गज इव श्रियं ॥ 38 ॥ तिम्यंतस्ते ततोभ्वर्ण पृथुन्यग्रोधपादपं । उपसखुः पुरो गेहसमान स्कंधमुन्नतं ॥ 39 ॥ इभकर्णोगणस्तेषामभिभूतोपि तेजसा । गत्वा स्वामिनमित्यूचे नत्वा विध्यमुपाश्रितं ॥ 40 ॥ आगत्य नाकतः केऽपि मदीये नाथ सद्मनि । स्थिता यैस्तेजसैवाहं तस्माद्वासितो द्रुतं ॥ 41 ॥ 1 Page #150 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । पंचस्त्रिंशत्तम प्र्व्। श्रुत्वा तद्वचनं स्मित्वा विनायकपतिःसमं । वधुभिः प्रस्थितो गंतुं निग्रोधं वरलीलया ॥ 42 ॥ अधीश्वरः स यक्षाणां महाविभवसंगतः । रम्यकाननसंसक्तः क्रीडन्पूतनसंज्ञकः ॥ 43 ॥ दूरादेव च तौ दृष्ट्वा महारूपौ गणाधिपः । प्रयुज्यावधिमज्ञासीद्वलनाराणाविति ॥ 44 ॥ ततस्तदनुभावेन वात्सल्येन च भूयसा । क्षणेन नगरी तेषां तेन रम्या विनिर्मिता ॥ 45 ॥ ततस्ते सुखसंपन्नं सुप्ताः किल सुचारुणा । प्रभाते गीतशब्देन प्रबोधं समुपागताः ॥ 46 ॥ तल्पेऽवस्थितमात्मानमपश्यन् रत्नराजिते । प्रासादं च महारम्यं बहुभृमिकमुज्वलं ॥ 47 ॥ देहोपकारणव्यग्रं परिवर्ग च सादरं । नगरं च महाशब्दशालगोपुरशोभितं ॥ 48 ॥ तेषां महानुभावानां दृष्टेऽस्मिन् सहसा पुरे । न मनो विस्मयं प्राप तद्धि क्षुद्रविचेष्टितं ॥ 49 ॥ अशेषवस्तुसंपन्नास्तव ते चारुचेष्टिताः । अवस्थानं सुखं चक्रुरमरा इव भोगिनः ॥ 50 ॥ यक्षाधिपेन रामस्य पुरी यस्मात्प्रकल्पिता । ततो महीतले ख्यातिं गता रामपुरीति सा ॥ 51 ॥ प्रतीहारा भटा शूरा अमात्याः सप्तयो गजाः । पौराश्च विविधास्तस्यामयोध्यायामिवाभवन् 52 कुशाग्रनगरेशोऽयं गणिनं पृष्टवानिति । तयोर्नाथ तथाभूतो स द्विजः किमुचेष्टितः ॥ 53 ॥ उवाच च गणस्वामी शृणु श्रेणिक स द्विज्ः। प्रयातः प्रातरुत्थाय दात्रहस्तो वनस्थलीं ॥ 54 ॥ Page #151 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । पंशस्त्रिंशत्तम प्र्व्। भ्रमंश्च समिदाभ्यर्णमकस्माद्मलोचनः । नातिदूरे पुरी पृथ्वीमपश्यद्विस्मिताननः ॥ 55 ॥ असिताभिः सिताभिच्च प्ताकाभिर्विराजितां। शरन्मेघसमानश्च भवनैरतिभासुरैः ॥ 56 ॥ पुंडरीकातपत्रेण मध्ये समुपलक्षितं । महाप्रासादमेकं च कैलासस्येव शावकं ॥ 57 ॥ अचिंतयच्च द्यौरेषा, अटव्यासीन्मृगाश्रिता । यस्यां समित्कुशाद्यर्थ दुःखं पर्याटिषं सदा ॥ 58 ॥ अस्मात्सेयमुत्तुंगश्रृंगमालोपशोभितैः । रत्नपर्वतसंकाशविराजति पुरी गृहैः ॥ 59 ॥ सरांस्यमुनि रम्याणि पद्मादिविहितानि च । दृश्यंते यानि नो पूर्व मया दृष्टानि जातुचित् 60 उद्यानानि सुरम्याणि सेवितानि जनै भृशं । दृश्यंते देव धामानि लक्षितानि म्हाध्व्जैः॥61॥ वारणैः सप्तिभिर्गोभिर्महिषीभिच्च संकटा । अस्योपकंठधरणी घंटादिस्वनपूरिता ॥ 62 ॥ किमेषा नगरी नाकादवतीर्णा भवेदिह । पातालादुद्गताहोश्वित्कस्यापि शुभकर्मणः ॥ 63 ॥ स्वप्नमेवं नु पश्यामि मायेयं वत कस्यचित् । किंम गंधर्वनगरं पित्तव्याकुलितोस्मि किं ॥ 64 ॥ उपालिंगमिदं किं स्यात्प्रायेणास्यांतिकस्य मे । इति संचिंतयन् प्राप्तो विवादं परमं द्विज्ः॥65॥ दृष्ट्वा च प्रमदामेकां नानालंकारधारिणीं । अपृच्छदुपसृत्येयं भद्रे कस्य पुरीत्यसौ ॥ 66 ॥ सा जगौ जातु पद्मस्य पुरीयं किं न ते श्रुता । यस्य लक्ष्मीधरो भ्राता सीता च प्राणवल्लभा 65 Page #152 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 143 पंचस्त्रिंशत्तम प्र्व्। एतत्पश्यसि यद्विप्र पुर्या मध्ये महागृहं । शरदभ्रसमच्छायमत्रासौ पुरुषोत्तमः ॥ 68 ॥ लोको दुर्लभदर्शन सर्वोननातिदुर्विधः । यच्छता वांछितं द्रव्यं जनितः पार्थिवोपमः ॥ 69 ॥ विप्रोऽवोचदुपायेन केन पश्यामि सुंदरि । पद्म सद्भावतः पृष्टा निवेदयितुमर्हसि ॥ 70 ॥ इत्युक्त्वा समिधाभारं निक्षिप्य भुवि सांजलिः । पपात पादयोस्तस्याः सा कस्य न मनोहरा 71 ततोसौ कृपयाकृष्टा सुमाया नाम यक्षिणी । जगाद विप्रं परमं त्वयेदं साहसं कृतं ॥ 72 ॥ अस्याः पुरः समासन्नां कथं त्वं भुवमागतः । आरक्षकैरलं घोरेनूनं नश्यति वीक्षितः ॥ 73 / / अस्या द्वारत्रयं पुर्याः दुष्प्रवेशं सुरैरपि । अशून्यं सर्वदा वीरैः रक्षकैः सुनियामकैः ॥ 74 ॥ सिंहवारणशार्दूलतुल्यवक्त्रैर्महोज्वलैः । एभिर्विभीषिता मृत्युं मानुषा यांत्यसंशयं ॥ 75 ॥ पूर्वद्वारमदो यत्तु तस्य पश्यसि यान्वहिः । प्रासादानंतिकानेतान् वलाकाच्छादनच्छवीन् । / 76 / / मणितोरणरम्यषु विविधध्वजराजिषु । अर्हताभिंद्रवंद्यानाममीषु प्रतियातनाः । / 77 ॥ सामायिकं पुरस्कृत्य तासां यस्तवनं नरः । नमोहत्सिद्धनिस्वानपूर्व पठति भावतः । / 78 / / गुरूपदेशयुक्तोऽसौ सम्यग्दर्शनराक्षितः । विशतींद्रककुप् द्वार हन्यतेत्व नमस्कृतिः ॥ 79 ॥ अणुव्रतधरो यो ना गुणशीलविभूषितः । तं रामः परया प्रीत्या वांछितेन समर्चति ॥ 80 ॥ Page #153 -------------------------------------------------------------------------- ________________ 144 पद्मपुराणम् । पंचस्त्रिंशसमं पर्व । ततस्तस्या वचःश्रुत्वा द्विजोसावमृतोपमं । जगाम परमं हर्ष लब्धोपायं धनागमे ॥ 81 ॥ नमस्कारं च कृत्वास्या भूयोभूयस्तुति तथा । रोमांचार्चितसागः परमाद्भुतभावितः । / 82 ॥ मुनेश्चारित्रसूरस्य गत्वासनं कृताण्ज्लिः। प्रणम्य शिरसा पृच्छदणुव्रतधरक्रियां । / 83 ॥ ततस्तेन समुद्दिष्टं धर्म समनिवासिनां । स जग्राहानुयोगांश्च शुश्राव चतुरःसुधीः ॥ 84 ॥ धनलोभाभिभूतस्य धर्म शुश्रूषतोस्य सः । ग्रहणे परमार्थस्य परिणाममुपागतः ॥ 85 ॥ अवगम्य ततो धर्म द्विजोवोचत्सुमानसः । नाथ तेद्योपदंशेन चक्षुरुन्मीलितं मम ॥ 86 ॥ तृषार्तेनेव सत्तोयं छायेवाश्रयकांक्षिणा । क्षुधातेनेव मिष्टानं रोगिणेव सुभेषजं ॥ 87 ॥ दुष्पथप्रतिपन्नेन वर्मेवेप्सितदेशगं । यानपात्रमिवांभोधौ व्याकुलेन निमज्जतां । / 88 ॥ मयेदं शासनं जैनं सर्वदुःखविनाशनं । लब्धं भवत्प्रसादेन दुर्लभं पुरुषाधमैः ॥ 89 ॥ trailokya'pi न मे कश्चिद्भवता विद्यते समः । येनायमीदृशो मार्गो तोपितो जिनदेशनः ॥ 9 ॥ इत्युक्त्वा शिरसा पादौ वंदित्वांजलियोगिनः । गुरुं प्रदक्षिणीकृत्य द्विजःस भवनं गतः ॥ 91 ॥ जगाद वातिहृष्टस्तां प्रसन्नविकचक्षणः । दयिते परमाश्चर्य गुरोरद्य मया श्रुतं ॥ 92 ॥ श्रुतं तव न तत्पित्रा जनकनाथ वा पितुः । किं वात्र बहुभिः प्रोक्तैत्रिणापि न ते श्रुतं ॥ 13 ॥ Page #154 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 145 पंचत्रिंशत्तमं पर्व । दृष्टं ब्राह्मणि यातेन यदरण्यं मयाद्भुतं । तद्गुरोरुपदेशेन नेदानीं विस्मयाय मे । / 94 / / किं किं भो ब्राह्मण ब्रूहि दृष्टं किंवा त्वया श्रुतं । उक्तोऽवोचन्न शक्नोमि हर्षात्कथयितुं प्रिये 95 आदरेणानुयुक्तश्च कौतिकिन्या पुनः पुनः । विप्रोऽवोचत शृण्वार्ये यन्मया श्रुतमद्भुतं । / 96 / / समिदर्थं प्रयातेन वनं तस्य समीपतः । दृष्टा पुरी मया रम्या यत्रासीद्गहनं वनं ॥ 97 ॥ तदासन्ने मया चैका दृष्टा नारी विभूषिता । नूनं सा देवता कापि मनोहरणभाषिता ॥ 98 ॥ पृष्टा च सा मयाख्यातं तया रामपुरीति च । ददाति श्रावकेभ्योऽत्र किल रामो महद्धनं ॥ 99 ॥ ततो गत्वा मया साधोजिनेंद्रवचनं श्रुतं । आत्मा मे तर्पितस्तेन कुदृष्टिपरितापितः ॥ 100 ॥ मुनयो यत्समाश्रित्य तप्यंते सुधियस्तपः । त्यक्त्वा परिग्रहं सर्वं मुक्त्या लिंगनलालसाः ॥ 101 ॥ सोर्हद्धर्मो मया लब्धत्रैलोक्यैकमहानिधिः । अमी यतो बहिर्भूताः क्लिश्यंते न्यवादिनः । / 102 / / यथाभूतो मुनेर्धर्मः श्रुतो धर्मेण तादृशः । ब्राह्मण्यै कथितः सर्वो मलवर्जितचेतसा । / 103 ॥ ब्राह्मणी विनिशम्यैतं सुशर्मा वाक्यमब्रवीत् । मयापि त्वत्प्रसादेन लब्धो धर्मो जिनोदितः 104 विधेः पश्य मया योगं मोहाद्विषफलार्थिना । वांछेनापि त्वया लब्धमर्हन्नामरसायनं ॥ 105 ॥ मयासीन्मं दधीभाजा मणिर्हस्तगतो यथा । निजांगणगतः साधुरपमानमुपाहृतः ॥ 106 ॥ 2 - 10 Page #155 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। 146 पंचत्रिंशत्तम प्र्व्। उपवासपरिश्रांतश्रमणं तं निरंबरं । निराकृत्यानवेलायां मार्गोन्यस्यैव वीक्षितः ॥ 107 ॥ अहंत समतिक्रम्य पाकशासनवंदितं । ज्योतिष्कव्यंतरादीनां शिरसा प्रणतिः कृता ॥ 108 ॥ अहिंसानिर्मलं सारमहद्धर्मरसायनं । अज्ञानात्समतिक्रम्य विषमं भक्षितं विषं ॥ 109 ॥ मानुषद्वीपमासाद्य त्यक्त्वा साधुपरीक्षितं । धर्मरत्नं कृतः कष्टं विभीतकपरिग्रहः ॥ 11 ॥ सर्वमक्षप्रवर्तेषु दिवारात्रौ च भोजिषु । अव्रतेषु विशीलेषु दत्तं फलविवर्जितं ॥ 111 ॥ यं किलातिथिवेलायामागतं विभवोचितं । यो नार्चयति दुर्बुद्धिस्तस्य धर्मो न विद्यते । / 112 ॥ परित्यक्तोत्सवतिथिः srvsvaikaaNtnispRhH| निकेतरहितः सोयमतिथिः श्रमणः स्मृतः ॥ 113 ॥ येषां न भोजनं हस्ते नाप्यासन्नपरिग्रहः । ते तारयंति निग्रंथाः पाणिपात्रपुटासिनः ॥ 114 ॥ स्वशरीरेऽपि निस्संगा ये लुभ्यंति न जातुचित् । ते निष्परिग्रहा ज्ञेया मुक्तिलक्षणभूषिताः 115 एवमुद्गतसदृष्टिः कुदृष्टिमलवर्जिता । सुशर्मा शुशुभे पत्यौ भरणीव बुधे परं ॥ 116 ॥ पादमूले ततो नीत्वा गुरोस्तस्यैव सादरं । अणुव्रतानि सामोदा ब्राह्मणी तेन लंभिता ॥ 117 ॥ विज्ञाय कपिलं रक्तं परमं जिनशासने । कुलान्याशीविषोग्राणि विप्राणां भेजिरे समं ॥ 118 ॥ मुनिसुव्रतनाथस्य संप्राप्य सुदृढं मतं । बभूवुः श्रावकास्तीवा ऊचुश्चैव सुबुद्धयः ॥ 119 ॥ Page #156 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। 147 पंचत्रिंशत्तमं प्र्व्। कर्मभारगुरुभूता मानोत्तानितमस्तकाः । स्तोकेन नरकं घोरं न याताः स्म प्रमादिनः ॥ 120 ॥ अज्ञातमिदमप्राप्तं जन्मांतरशतेष्वपि । जिनेंद्रशासनं ब्रह्म कृच्छ्रात्प्राप्तं सुनिर्मलं ॥ 121 ॥ ध्यानाशशुक्षिणीविद्धे मनऋत्विक्समाहिताः । स्वकर्मसमिधोभावसर्पिषा जुहुमोधुना ॥ 122 ॥ इति केचित्समाधाय मनःसंवेगनिर्भराः । विरक्ताः सर्वसंगेभ्यो बभूवुः श्रमणोत्तमाः । / 123 ॥ सागारधर्मरक्तस्तु कपिलः प्र्म्क्रिय्ः। कदाचिद्राह्मणीमूचे सदाभिप्रायवर्तिनीं ॥ 124 ॥ कांते रामपुरी किं नो व्रजामोद्य तमूर्जितं । विशुद्धचेष्टितं द्रष्टुं रामं राजीवलोचनं ॥ 125 ॥ आशापरायणं नित्यमुपायगतमानसं । दारिद्यवारिधी मनमानं कुक्षिपूरणे ॥ 126 ॥ जनमुत्तारयत्येष किल भव्यानुकंपकः । इति कीर्तिर्धमत्यस्य निर्मलाल्हादकारिणी ॥ 127 ॥ उत्तिष्ठेवं गृहाणैवं प्रिये पुष्पकरंडकं । करोम्यहममपि स्कंधे सुकुमारमिमं शिशुं ॥ 128 ॥ एवमुक्त्वा तथा कृत्वा दंपती संमदान्वितौ । स्वशक्या गंतुमुद्युक्तौ शुद्धवेषविभूषितौ ॥ 129 ॥ बजतोश्च तयोरुया उत्तस्थुः पनगाः पथि । दंष्ट्राकरालवक्त्राश्च वेतालास्तारहासिनः ॥ 130 ॥ एवमादीनि वस्तूनि भीषणान्यवलोक्य तौ । निष्कंपहृदयौ भूत्वा स्तुतिमेतामुपागतौ ॥ 131 ॥ नमस्त्रिलोकवंद्येभ्यो जिनेभ्यः सततं त्रिधा । उत्तीर्णभवपंकेभ्यो दातृभ्यः परमं शिवं ॥ 132 ॥ Page #157 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 348 पंचत्रिंशत्तम प्र्व्। एतयोः स्तुवतोरेवं विदित्वा जिनभक्तितां । भेजिरे प्रशमं यक्षास्तौ च प्राप्तौ जिनालयं ॥ 133 ॥ ततो नमो निषिध्याया इत्युक्त्वा रचितांजली । कृत्वा प्रदक्षिणं स्तोत्रमुदचीचरतमिदं ॥ 134 ॥ विहाय लौकिक मार्ग महादुर्गतिदुःखदं । भवंतं शरणं नाथ चिरेण समुपागतः ॥ 135 ॥ चतुर्भिविंशतिं युक्तामक्षराणां महात्मनां । उत्सर्पिण्यवसर्पिण्योवंदे भूतभविष्यतां ॥ 136 ॥ पंचस्वैरावताख्येषु भरताख्येषु पंचसु । जिनान्नमामि वास्येषु तान्नमामि जिनांस्त्रिधा ॥ 137 / / यैः संसारसमुद्रस्य कृते तरणतारणे । त्रिकालं सर्ववास्येषु तान्नमामि जिनान् त्रिधा ॥ 138 ॥ मुनिसुव्रतनाथाय तस्मै भगवते नमः । त्रैलोक्ये शासनं यस्य सुविशुद्धं प्रकाशते ॥ 139 ॥ इति कृत्वा स्तुतिं जानु मस्तकस्पृष्टभूतलौ । नेमतुस्तौ जिनं भक्त्या परिहृष्टतनूरुहो ॥ 140 ॥ ततोसौ कृतकर्तव्यो रक्षैः सौम्यैः प्रियंवदैः । अनुज्ञातः समं पत्न्या द्रष्टुं हलिनमुद्ययौ ॥ 141 ॥ राजमार्गे द्विसंकाशान् प्रासादान् विमलत्विषः । ब्राह्मण्यै दर्शयन् याति दिव्यनारीसमाकुलान् ॥ ऊचे च कुंदसंकाशैः सर्वकामगुणान्वितैः । राजते भवनर्यस्य पुरीयं स्वर्गसनिभा ॥ 143 ॥ तस्यैतद्भवनं भद्रे प्रांतप्रासादवेष्टितं । अभिरामस्य रामस्य पुर्या मध्ये विराजते ॥ 144 ॥ ब्रुवन्निति महाहृष्टः स विवेश च तद्गृहं । दृष्ट्वा च लक्ष्मणं दूराभृशमाकुलतां गतः ॥ 145 ॥ Page #158 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 149 पंचत्रिंशत्तम पर्व । दध्यौ संजातकंपश्च सोयमिंदीवरप्रभः । व्यथितो दुर्विदग्धोहं चित्रैन तदावधेः ॥ 146 ॥ कर्णयोरतिदुःखानि भाषितानि महाखले । तानि कृत्वा तदा पापे जिह्वे निस्सर सांप्रतं ॥ 147 ॥ किं करोमि क गच्छामि विवरं प्रविशामि किं । अस्मिन् शरणहीनस्य भवेच्छरणमद्य कः 148 अवस्थितोयमत्रेति यदि मे विदितो भवेत् । समुल्लंघ्योत्तरामाशां देशत्यागः कुतो भवेत् 149 एवमुद्वेगमापनो विहाय ब्राह्मणी द्विजः । प्रपलायितुमुद्युक्तो लक्ष्मणेन विलोकितः ॥ 150 ॥ स्मित्वा च स जगादायं कुतो विप्रः समागतः । वनसंवर्धितात्मेव किमित्याकुलतामितः 151 समाश्वासमिम नीत्वा द्रुतमानय तं द्विजं । पश्यामस्तावदेतस्य चेष्टितं किमयं वदेत् ॥ 152 ॥ न भेत्तव्यं न भेत्तव्यं निवर्तस्वेति चोदितः । अधिगम्य समाश्वास निवृत्त्स्ख्लित्क्र्म्ः॥153॥ उपमृत्य भयं त्यक्त्वा प्रसृतो धवलांबरः । पुष्पांजलिस्तयोरग्रे स्थित्वा स्वस्तीत्यशब्दयत् 154 ततो लब्धासनासीनो निकटस्थांगनो द्विजः । ऋग्भिः स्तवनदक्षाभिरस्तोषीद्रामलक्ष्मणौ 155 ततः पद्मो जगादैव तां नः कृत्वा विमानतां । वद सांप्रतमागत्य कस्मात्पूजयसि द्विजः 156 सोऽब्रवीन्न मया ज्ञातं त्वं प्रच्छन्नमहेश्वरः । मोहाद्विमानितस्तेन भस्मच्छन्न इवानिल्ः॥157॥ स्थितिरेषा जगन्नाथ लोके स्थावरजंगमे । धनवान् पूज्यते नित्यं यथादित्यो himaamm॥158॥ Page #159 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । पंचत्रिंशत्तम प्र्व्। अधुना त्वं मया ज्ञातः सोसि नान्यः कदाचन । द्रविणानीह पूज्यते न भवान् पद्म पूज्यते ॥ नित्यमर्थयुतं देव मानयंति जना जनं । त्यजेत्यर्थपरित्यक्तं निष्प्रयोजनसौहृदं ॥ 160 ॥ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बाण्ध्वाः। यस्यार्थाः स पुमाल्लोके यस्यार्थाः sa ca pNdditH॥ arthena विप्रहीनस्य न मित्रं न सहोदरः । तस्यैवार्थसमेतस्य परोपि स्वजनायते ॥ 162 ॥ सार्थो धर्मेण यो युक्तो सो धर्मो यो दयान्वितः । सा दया निर्मला ज्ञेया मांसं यस्यां न भुज्यते ॥ मांसाशनानिवृत्तानां सर्वेषां प्राणधारिणां । अन्या मूलेन संपन्ना प्रशस्यंते निवृत्तयः । / 164 ॥ राजन् विचित्ररूपोयं लोको मानुषलक्षितः । मादृशो ज्ञायते नैव यथाभूतोऽत्र यो जनः ॥ 165 ॥ आस्तां तावद्भवानत्र वंद्यते ये भवद्विधैः । पराभवं विमूढेभ्यो लभंते तेऽपि साधवः ॥ 166 ॥ पूर्व सनत्कुमाराख्यः किं ते ज्ञातो न चक्रभृत् । महद्धयः सुरा यस्य रूपं द्र्स्स्त्तुमिहाग्ताः॥167॥ सोऽपि श्रामण्यमासाद्य संप्राप्तः परिभूततां । पर्यटन कचिल्लेभे भिक्षामाचारकोविदः ॥ 168 ॥ वनस्पत्युपजीविन्या तर्पितः सोन्यदा मुनिः। पंचाश्चर्य जगुश्चर्यमाददे विजये पुरे ॥ 169 ॥ सुभूमश्चक्रभृद्भूत्वा कर कटकभास्वरं । केयूरभूषितभुजो वदरार्थमढौकयत् ॥ 17 ॥ वदरं नैकमप्यस्मै निःस्वोसावददत्ततः । अनभिज्ञो विशेषस्य विशेष कमवाप्तवान् ॥ 171 / / Page #160 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 151 पंचत्रिंशत्तम पर्व । अयमन्यश्च विवशो जनैः स्वकृतभोगिभिः । न योवगम्यते यत्र न स तत्र जनोर्च्यते ॥ 172 ॥ न कृता मंदभागेन कस्मादभ्यागतक्रिया । तदा मयेति मेद्यापि तप्यते मानसं भृशं ॥ 173 ॥ रूपमेवमलं कांतं युष्माकमवलोकयन् । भ्रशं क्रुद्धोऽपि को नाम न ययावतिविस्मयं ॥ 174 ॥ एवमुक्त्वा शुचा ग्रस्तं रुदंतं कपिलं गिरा । शुभयासांत्वयद्रामः सुशर्माणं च जानकी ॥ 175 ॥ ततो हेमघटांभोधिः किंकरै राघवाज्ञया । कपिलः श्रावकः प्रीत्या स्नापितः सह भार्यया 176 परमं भोजितश्चान्नं वस्त्रै रत्नश्च भूषितः । सुभूरिधनमादाय जगाम निजमालयं ॥ 177 ॥ जनानां विस्मयकरं सर्वोपकरणान्वितं । भोगं यद्यपि जातोयं तथापि सुविचक्षणः ॥ 178 ॥ सन्मानविशिखैर्विद्धो दृष्टो गुणमहोरगैः । उपचारहतात्मासौ धृतिं न लभते द्विजः ॥ 179 ॥ दध्यौ चाहं पुरा यत्र स्कंधन्यस्तैधभारकः । यथा शोषितदेहस्स तुषितोऽत्यंतदुर्विधः ॥ 18 ॥ ग्रामे तत्रैव जातोऽस्मि पश्य यक्षाधिपोपमः । रामदेवप्रसादेन चिंतादुःखविवर्जितः ॥ 181 ॥ आसीन्मे शीर्णपतितमनेकच्छिद्रजर्जरं । काकाद्यशुचिसंलिप्तं गृहं गोमयवर्जितं ॥ 182 ॥ अधुना धेनुभियाप्तं बहुप्रासादसंकुलं । रामदेवप्रसादेन प्राकारपरिमंडलं ॥ 183 ॥ हा मया पुंडरीकाक्षौ भ्रातरौ गृहमागतौ । निर्मसितौ विना दोषं तौ मृगाण्क्निभान्नौ॥18॥ Page #161 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । पंचशित्तम प्र्व्। यद्ग्रीष्मातपतप्तांगौ समं देव्या विनिर्गतौ । सन्मे प्रतिष्ठितं शल्यं हृदये प्रचलत्सदा ॥ 185 ॥ तावन्मे नास्ति दुःखस्य छेदो यावदिदं गृहं । परित्यज्य निरारंभः प्रव्रजिष्याम्यसंशयं ॥ 186 ॥ उपलभ्यास्य वैराग्यं बंधुवर्गः ससंभ्रमः । धाराभिरुत्सर्जात्रं दीनः साकं सुशर्मणा ॥ 187 ॥ निरीक्ष्य स्वजनं विप्रो निर्मग्नं शोकसागरे । अपेक्षापेतया बुद्धया निर्जगाद shivotsukH॥188|| विचित्रस्वजनस्नेहैरत्युत्तुंगमनोरथैः । मूढोयं दह्यते लोकः किं न जानाति भो जनः ॥ 189 / / इति संवेगमापनः प्रियां दुःखेन मूर्छिता । विहाय बंधुलोकं च बहुविक्लवकारिणं ॥ 190 ॥ अष्टादश सहस्राणि धेनूनां सिततेजसा । रत्नपूर्ण च भवनं दासीयोषित्समाकुलं ॥ 191 ॥ सुशर्मायां समारोप्य तनयं द्रविणं तथा । बभूव कपिलः साधुर्निरारंभो निरंबरः ॥ 192 ॥ सह्यानंदमतेः शिष्यः सुप्रतीतस्तपोधनः । चकार गुरुतां तस्य गुणशीलमहार्णवः ॥ 193 / / विजहार महापतस्ततः । kpilshcaarucritrdhiirdhiiH|| परमार्थनिविष्टमानसः । श्रमणश्रीपरिवीतविग्रहः ॥ 194 / / य इदं कपिलानुकीर्तनं । पठति प्रहमतिः शृणोति वा ॥ उपवाससहस्रसंभवं । लभतेऽसौ रविभासुरः फलं ॥ 195 ॥ इत्याचे रविषेणाचार्यप्रोक्त पद्मचरिते कपिलोपाख्यानं नाम पंचत्रिशत्तमं पर्व । Page #162 -------------------------------------------------------------------------- ________________ 153 अथ षत्रिंशत्तमं पर्व । ततोनुक्रमतः काले विकालप्रतिमे गते । घोरांधकारसंरुद्धे विद्युच्चकितभीषणे ॥ 1 ॥ जातायां सुप्रसन्नायां शरदि प्रीतिनिर्भरः । ऊचे यक्षाधिपः पद्मं प्रस्थातुं कृतमानसं ॥ 2 ॥ क्षेतव्यं देव यत्किचिदस्माकमिति दुष्कृतं । विधातुं शक्यते केन योग्यं सर्व भवादृशां ॥ 3 ॥ इत्युक्ते रामदेवोऽपि तमूचे गुह्यकाधिपं । त्वयापि निखिला स्वस्य क्षेतव्या परतंत्रता ॥ 4 ॥ सुतरां तेन वाक्येन जातः सत्तमभावनः । यक्षाणामधिपो नत्वा संभाष्य विपुलक्रियं ॥ 5 ॥ हारं स्वयंप्रभाभिख्यं ददौ पद्माय सोद्भुतं । उद्यद्दिनकराकारे हरये मणिकुंडले ॥ 6 ॥ चूडामणि सुकल्याणं सीतायै विलसत्प्रभं । महाविनोददक्षां च वीणामीप्सितनादिनीं ॥ 7 ॥ स्वेच्छया तेषु यातेषु यक्षराजः पुरीकृतां । मायां समहरत्किचिद्दधानः शोकितामिव ॥ 8 ॥ चलदेवोपि कर्तव्यकरणाच्च ससम्मदः । अमन्यत परिप्राप्तमुदारं शिवमात्मनः ॥ 9 ॥ पर्यटंतो महीं स्वैरं नानारसफलाशिनः । विचित्र संकथासक्ताः रममाणाः सुरा इव ॥ 10 ॥ उल्लंघ्य सुमहारण्यं द्विपसिंहसमाकुलं । जनोपभुक्तमुद्देशं वैजयंतपुरं गताः । / 11 / / पद्मपुराणम् । त्रिंशत्तमं पर्व । Page #163 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 154 त्रिंशत्तमं पर्व । ततोऽस्तमागते सूर्ये दिक्चक्रे तमसावृते । नक्षत्रमंडलाकीर्णे संजाते गगनांगणे ॥ 12 ॥ अपरोत्तरदिग्भागे क्षुद्रलोकभयावहे । यथाभिरुचिते देशे ते पुरो निकटे स्थिताः ॥ 13 ॥ अथात्र नगरे राजा प्रसिद्धः पृथिवीधरः । इंद्राणी महिषी तस्य योषिद्गुणसमन्विता ॥ 14 ॥ तनया वनमालेति तयोरत्यंतसुदरी । बाल्यात्प्रभृति सा रक्ता लक्ष्मणस्य गुणश्रुते ॥ 15 ॥ श्रुत्वानरण्यपुत्रस्य प्रव्रज्यासमय वचः । रक्षितुं कापि निर्यातं रामं लक्ष्मणसंयुतं ॥ 16 ॥ ध्यात्वेंद्रनगरेशस्य बालमित्राय सूनवे । सुंदरायातियोग्याय पितृभ्यां सा निरूपिता ॥ 17 ॥ तं च विज्ञाय वृत्तांतं हृदयस्थितलक्ष्मणा । विरहाद्भयमापन्ना चिंतामेवमुपागता । / 18 ॥ अंशुकेन वरं कंठं विवेष्टयासज्ज्य पादपे । मृत्युं प्राप्तास्मि नान्येन पुरुषेण समागमं ॥ 19 ॥ विधिच्छलेन केनापि गत्वारण्यं दिनक्षये । ध्रुवमद्यैव यास्यामि मृत्युं विघ्नविवर्जितं ॥ 20 ॥ प्रयाहि भगवन् भानो संप्रेषय निशां दुतं । कृतांजलिरिमं दीना पादयोः प्रपतामि ते ॥ 21 ॥ शर्वरी भण्यतां यात्वाकांक्षंती दुःखभागिनी । संवत्सरसमं वेत्ति दिनं द्राग्गम्यतामिति ॥ 22 ॥ इति संचित्य सा बाला गतेऽस्तं तिग्मतेजसि । सोपवासा समासाद्य पितृभ्यामनुमोदनं ॥ 23 ॥ प्रवरं रथमारुह्य सखीजनसमावृता । जगाम परया लक्ष्म्या वनदेवीं किलाचितुं ॥ 24 ॥ Page #164 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रिंशत्तम पर्व यस्यां रात्रौ वनोद्देशे यत्र ते प्रथमं स्थिता । तस्यामेव तमेवैषा गता दैवनियोगतः ॥ 25 ॥ अरण्यदेवतापूजा तस्मिन् किल विनिर्मिता । सुप्तश्च सकलो लोको निराशंकः कृतक्रियः ॥26॥ निश्शब्दवन निक्षेपामतो वनमृगीव सा । निष्क्रम्य शिविरात्तस्मात्प्रतस्थे भयवर्जिता ॥ 27 ॥ ततस्तस्या समाघ्राय गंधं परमसौरभं । एवं सुनुः सुमित्राया दध्यौ सम्मदमुद्वहन् ॥ 28 ॥ ज्योतिरेखेव काप्येषा मूर्तिरत्रोपलक्ष्यते । कुमार्या श्रेष्ठया भाव्यमनया कुलजातया ॥ 29 ॥ महता शोकभारेण परिपीडितमानसा । अपश्यंती परं दुःखवारणोपायमुन्मनाः ॥ 30 ॥ अजात चिंतिता नूनमेषात्मानं जिघांसति । पश्यामि तावदेतस्याश्रेष्टामंतर्हितो भवन् ॥ 31 ॥ इति संचित्य निश्शब्दो भूत्वा वटतरोरधः । तस्थौ कल्पद्रुमस्येव त्रिदशः कौतुकान्वितः ॥ 32 ॥ तमेव पादपं सापि प्राप्ता हंसवधूगतिः । नतेव स्तनभारेण चंद्रवक्त्रा तनूदरी ॥ 33 ॥ लक्ष्मणस्तां तथाभूतां दृष्ट्वा चिंतयदुक्तिभिः । वेद्मि तात्रदिमां सम्यक् कुतः कृत्यं भविष्यति 34 अंशुकेनांबुवर्णेन कृत्वा पाशं तु कन्यका । जगादैवं गिरा योगिमनोहरणयोग्यया । / 35 / / एतत्तरुनिवासिन्यः शृणुताहो सुदेवताः । भवतीभ्यो नमाम्येषा प्रसादं क्रियातां मयि ॥ 36 ॥ वाच्यो मद्वचनादेवं भवतीभिः प्रयत्नतः । कुमारो लक्ष्मणो दृष्ट्वा वनेस्मिन् विचरन् ध्रुवं ॥ 37 ॥ Page #165 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 156 त्रिंशत्तमं पर्व । यथा त्वद्विरहे बाला वनमाला सुदुःखिता । त्वयि मानसमारोप्य प्रेत लोकमुपागता ॥ 38 ॥ अंशुकेन समालंव्य स्वं सा न्यग्रोधपादपे । त्वन्निमित्तमसून्तन्वी tyaja'tyasmAbhirIkSitA ||39|| एवमुक्तं त्वया नाथ यदि मे नात्र जन्मनि । समागमकृतोन्यत्र प्रसादं कर्तुमर्हसि ॥ 40 ॥ एवं निगद्य शाखायां समर्पयति पाशकं । संभ्रांतच समालिंग्य सौमित्रिरिदमब्रवीत् ॥ 41 ॥ अयि मुग्धे सुकंठेऽस्मिन्मद्भुजालिंगनोचिते । कस्मादंशुकपाशोयं त्वया सुमुखि सज्ज्यते ॥ 42 ॥ अहं स लक्ष्मणो मुंच पाशं परमसुंदरि । यथाश्रुतं निरीक्षस्त्र न चेत्प्रत्येषि बालिके ॥ 43 ॥ इत्युक्त्वा पाशमेतस्याः करात्सांत्वनकोविदः । जहार लक्ष्मणः फेनपुंजं तामरसादिव ॥ 44 ॥ ततोऽसौ त्रपया युक्ता दृष्ट्वा मंथरचक्षुषा । लक्ष्मणं नेत्रचौरेण रूपेण परिलक्षितं । / 45 / / परं विस्मयमापन्ना चिंतामेवमुपागता । ईषद्वेपथुना युक्ता नवसंगमजन्मना ॥ 46 ॥ किमयं वनदेवीभिः प्रसादो जनितो मम । कारुण्यमुपयाताभिः संदेशवचनैः परं ॥ 47 ॥ सोयं यथाश्रुतो नाथः संप्राप्तो दैवयोगतः । भवेद्येन मम प्राणाः प्रयांतो विनिवारिताः ॥ 48 ॥ इति संचितयंती सा किंचित्प्रस्वेदधारिणी । लक्ष्मीधरसमाश्लेषं लब्ध्वात्यंतमराजत ॥ 49 ॥ ततो मृदुमहामोदकुसुमोदार संस्तरे । प्रबुद्धो राघवश्चक्षुर्लक्ष्मणार्थमुदीरयन् ॥ 50 ॥ Page #166 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 157 पत्रिंशत्तम पर्व । अपश्यंश्च समुत्थाय पप्रच्छ जनकात्मजां । प्रदेशे लक्ष्मणो देओवे नैतस्मिन् दृश्यते कुतः ॥ 51 ॥ प्रदोषे संस्तरं कृत्वा सोस्माकं पुष्पपल्लवैः । आसीदनतिदूरस्थः कुमारो ह्यत्र नेक्ष्यते ॥ 52 ॥ नाथ वाहयतां तावदिति तस्यां कृतध्वनौ । क्रमादत्युञ्चया वाचा वचो व्याहृतवानिति ॥ 53 ॥ एह्यागच्छ क यातोऽसि भद्र लक्ष्मण लक्ष्मण । प्रयच्छ वचनं तात चरितं बालकानुज ॥ 54 ॥ अयमायामि देवेति दत्वास्मै संभ्रमी वचः । वनमालासमेतोसौ ज्येष्ठस्यांतिकमागतः ॥ 55 ॥ अर्धरात्रे तदा स्पष्टे निशानाथः समुद्ययौ । ववौ कुमुदगर्भात्पेर्वायुः सामोदशीतलः ॥ 56 ॥ ततः पल्लवकांताभ्यां हस्ताभ्यां रचितांजलिः । अंशुकावृतसागा पाविनमितानना ॥ 57 ॥ ज्ञातनिश्शेषकर्तव्या विभ्राणा विनयं परं । बालावंदत रामस्य सीतायाश्च क्रमद्वयं ॥ 58 ॥ सद्वितीयं ततो दृष्ट्वा सीता लक्ष्मणमब्रवीत् । कुमार सह चंद्रेण समवायस्त्वया कृतः ॥ 59 ॥ कथं जानासि देवीति पझेनोक्ता जगाद सा । चेष्टया देव जानामि श्रृणु तुल्यप्रवृत्तया ॥ 60 ॥ ज्योत्स्नया सहितश्चंद्रो यस्मिन् काले समागतः । लक्ष्मीधरोऽपि तत्रैव सहितो बालयानया 61 यथा ज्ञापयसि स्पष्टमेवमेतदिति ब्रुवन् । lakSmIdharoM'tike तस्थौ हिया किंचिन्नताननः ॥ 62 ॥ उत्फुल्लनेत्रराजीवाः प्रमोदार्पितचेतसः । प्रसन्नवक्त्रतारेशाः सुशीला विस्मयान्विताः ॥ 63 ॥ Page #167 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। प षत्रिंशत्तम पर्व । कथाभिः स्मितयुक्ताभिः याताभिः स्थानयुक्ततां । ते तत्र त्रिदशच्छाया नष्टनिद्राः सुखं स्थिताः॥ सख्योत्र वनमालायाः समये बोधमागताः । शयनीयं तथा शून्यं ddRshustrstmaansaaH||65|| ततोऽश्रुपूर्णनेत्राणां गवेषव्याकुलात्मनां । तासां हाकारशब्देन प्रबोधं भेजिरे भटाः ॥ 66 ॥ उपलभ्य च वृत्तातं सन्नह्यारूढसप्तयः । शूराः पदातयश्चान्ये कुंतकार्मुकपाणयः ॥ 67 ॥ दिशः सर्वा समास्तीर्य दधावुद्धांतमानसाः । भीतिप्रीतिसमायुक्ताः समीरस्येव shaavkaaH॥68॥ ततः कैरपि ते दृष्टाः समेता वनमालया । निवेदिताश्च शेषस्य जनस्य जववाहनैः ॥ 69 ॥ ज्ञातनिश्शेषवृत्तांतस्तैरलं सम्मदान्वितैः । पृथिवीधरराजस्य कृतं दिष्टयाभिवर्धनं ॥ 70 ॥ उपायारंभमुक्तस्य तवाद्य नगरे प्रभो । जगाम प्रकटीभावं महारत्ननिधिः स्वयं ॥ 71 ॥ पपात नभसो वृष्टिविना मेघसमुद्भवात् । परिकर्मविनिर्मुक्तं सस्यं क्षेत्रात्समुद्गतं ॥ 72 ॥ जामाता लक्ष्मणोयं ते वर्तते निकटे पुरः । जीवितं हातुमिच्छंत्या संगतो वनमालया ॥ 73 ॥ पद्मश्च सीतया साकं परमो भवतः प्रियः । शच्येव सहितो देवें-द्रोयमत्र विराजते ॥ 74 ॥ वदतामिति भृत्यानां वचनैः प्रियसंशिभिः । सुखनिर्झरचेतस्को मुमूर्छ नृपतिः क्षणं ॥ 75 ॥ ततः प्रबुद्धचित्तेन परं प्रमदमीयुषा । दत्तं बहुधनं तेभ्यः स्मितशुक्लमुखेंदुना ॥ 76 ॥ Page #168 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 159 त्रिंशत्तमं पर्व । I अर्चितयच्च ही साधु संजातं दुहितुर्मम । अनिश्चितगतिः प्राप्तो यदयं सुमनोरथः ॥ 77 ॥ सर्वेषामेव जीवानां धनमिष्टसमागमः । जायते पुण्ययोगेन यच्चात्मसुखकारणं ॥ 78 ॥ योजनानां शतेनापि परिच्छिन्ने श्रुतांतरे । इष्टो मुहूर्तमात्रेण लभ्यते पुण्यभागिभिः ॥ 79 ॥ ये पुण्येन विनिर्मुक्ताः प्राणिनो दुःखभागिनः । तेषां हस्तमपि प्राप्तमिष्टवस्तु पलायते ॥ 80 अरण्यानां गिरेर्मूर्ध्नि विषमे पथि सागरे । जायंते पुण्ययुक्तानां प्राणिनामिष्टसंगमाः ॥ 81 ॥ इति संचित्य जायायै तं वृत्तांतमशेषतः । उत्थाप्याकथयत्तोषादक्षरैः कृच्छ्रनिर्गतैः ॥ 82 ॥ पुनः पुनरपृच्छत्सा सुमुखी svpnshNkyaa। संजातनिश्वयादाप स्वसंवेद्यां सुखासिकां ॥ 83 ॥ ततो रामाधरच्छाये समुद्यति दिवाकरे । प्रेमसंपूरितो राजा सर्वत्रांधवसंगतः ॥ 84 ॥ वरवारणमारुह्य त्या परमया युतः । प्रतस्थे परमं द्रष्टुमुत्सुकः प्रियसंगमं ॥ 85 ॥ माता च वनमालायाः पुत्रैरष्टाभिरन्विता । आरुह्य शिविकां रम्यां प्रियस्य पदवीं श्रिता ॥ 86 ॥ अनंतरं नृपादेशात्कशिपुः प्रचुरं हितं । गंधमाल्या इवाशेषमनीयत मनोहरं ॥ 87 ॥ ततो दूरात्समालोक्य संफुल्लेक्षणपंजकं । अवतीर्य गजाद्राजा DuDhA~ke राममादरी ॥ 88 ॥ परिष्वज्य महाप्रीत्या सहितं लक्ष्मणेन तं । अपृच्छत्कुशलं कृष्टि जानकीं च सुमानसः । / 89 / / Page #169 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 160 षत्रिंशत्तम प्र्व्। तद्देव्यापि तयोः पृष्ट्वा क्षेमं सुस्निग्धलोचना । निखिलाचारनिष्णाता जानकी परिषस्वजे ॥ 10 ॥ उपचारो यथायोग्यं तयोस्तैरपि निर्मितः । आचार्यकं हिते याता वस्तुन्यत्र प्रतिष्ठितं ॥ 91 ॥ वीणावेणुमृदंगादिसहितो गीतनिःस्वनः । क्षुब्धावसमो जज्ञे व्ण्दिवृण्दानुनादित्ः॥ 92 ॥ उत्सवः स महाजातः पूजिताखिलसंगतः । नृत्यलोकक्रमन्यासादतिकंपितभूतलः ॥ 93 ॥ दिशस्तूर्यनिनादेन प्रतिशब्दसमन्विताः । चक्रुः परस्परालापमित्र सम्मदनिर्झराः ॥ 94 ॥ . शनैःप्रसन्नतां याते तस्मिन्नथ महोत्सवे । शरीरकर्म तैः सर्व कृतं स्नानाशनादिकं ॥ 95 ॥ ततः सप्तिद्विपारूढसामंतशतवेष्टितौ । सारंगोपमपादातमहाचक्रपरिच्छदौ ॥ 96 ॥ पुरः प्रवृत्तसोत्साहराजस्थपृथिवीधरौ । विदग्धसूतलोकेन कृतमंगलनिस्वनौ ॥ 97 ॥ हारराजितवक्षस्कावन|शुकधारिणी । हरिचंदनदिग्धांगावारूढौ रथमुत्तमं । / 98 ॥ मानारत्नांशुसंपर्कसमुद्भूतेंद्रकासुको । शशांकभास्कराकारावशक्यगुणवर्णनौ ॥ 99 ॥ सौधर्मेशानदेवाभौ जानकीसहितौ पुरं । कुर्वाणौ विस्मयं तुंगं प्रविष्टौ रामलक्ष्मणौ ॥ 10 ॥ वरमालाधरौ गंधवद्धषट्पदमंडलौ । संपूर्णचंद्रवदनौ विनीताकारधारिणौ ॥ 101 ॥ यक्षेणेव कृते तस्मिल्ललामे पुटभेदने । रेमाते परमं भोगं मुंजानौ निजयेच्छया ॥ 102 ॥ Page #170 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । सप्तत्रिंशत्तम पर्व । इति वनगहनान्यपि प्रयाताः । सुकृतसुसंस्कृतचेतसो म्नुस्स्याः॥ 103 ॥ अतिपरमगुणानुपाश्रयंते । रविरुचयः सहसा पदार्थलाभान् ॥ 104 ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्म-पुराणे पद्मायने वनमालाभिधानं नाम षट्त्रिंशत्तम पर्व । अथ सप्तत्रिंशत्तमं प्र्व्। अन्यदाथ सुखासीनं समुदीरिततत्कथं । राघवालंकृतास्थानं राजानं पृथिवीधरं ॥ 1 ॥ दुराध्वपरिखिन्नांगो लेखवाहः समाययौ । प्रणम्य च समासीनो द्रुतं लेखं समर्पयत् ॥ 2 ॥ गृहीत्वासौ ततो राज्ञा वाह्यनामांकलक्षितः । लेखकायार्पितः साधुः संधिविग्रहवेदिने ॥ 3 ॥ स विमुच्यानुवाच्यैनं वायितो राजचक्षुषा । लिपिचंचुर्विधौ चारुरित्य्वाच्य्दुच्च्गीः॥4॥ स्वस्तिस्वस्तिलकोदारप्रभावमतिकमणे । श्रीमते नतराजानमतिवीयर्याय शमेणे ॥ 5 ॥ श्रीनंद्यावर्तनगरानगराज इवोत्थितः । ख्यातः पंचमहाशब्दः शस्त्रशास्त्रविशारदः ॥ 6 ॥ राजाधिराजताश्लिष्टः प्रतापवशिताहितः । अनुरंजितसर्वक्ष्मः समुद्यद्भास्करद्युतिः ॥ 7 ॥ Page #171 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 162 सप्तत्रिंशत्तम प्र्व्। अतिवीर्यः समस्तेषु कर्तव्येषु महानयः । राजमानगुणः श्रीमानतिवीर्यः क्षितीश्वरः ॥ 8 ॥ आज्ञापयति नगरे विजये पृथिवीधरं । अक्षरैर्लेखसंक्रांतैः कुशलप्रश्नपूर्वकं ॥ 9 ॥ यथा मे केचिदेतस्मिन्सामंता धरणीतले । सकोषवाहनास्ते मे वर्तते पार्श्ववर्तिनः ॥ 10 ॥ आयाद्बहुविधा म्लेच्छाश्चतुरंगसमन्विताः । नानाशस्त्रकरा वाक्यमर्चति समभूरयः ॥ 11 ॥ वरांजननगाभानां करिणामष्टभिः शतैः । समीरशावतुल्यानां सहस्राजिनां त्रिभिः ॥ 12 ॥ महाभोगो महातेजा मद्गुणाकृष्टमानसः । राजा विजयशार्दूलः सोद्य प्राप्तो ममांतिकं ॥ 13 ॥ मृगध्वजो रणोर्मिश्च कलभः केसरी तथा । अंगा महीभृतः षड्भिरमी करटिनां शनैः ॥ 14 ॥ प्रत्येकं पंचभिः सप्तिसहस्रैश्च समावृताः । प्राप्ताः कृतमहोत्साहा नयपंडितबुद्धयः ॥ 15 ॥ उत्साहयन् छलोवृत्तं नयशास्त्रविशारदं । पंचालाधिपमात्मार्थकारिणं ज्ञातकारणं ॥ 16 ॥ द्विरदानां सहस्रेण तैर्ययूनां च सप्तभिः । पौंड्रक्ष्मापतिगलीनः प्रतापं परमं वहन् ॥ 17 ॥ साधनेन तदग्रेण संप्राप्तो मगधाधिपः । पूर्यमाणो नृपैहो रैवो नदशतैरिव ॥ 18 ॥ सहस्रैरागतोऽष्टाभिर्दतिनां जलदत्विषां । अश्वीयेन सुकेशश्च दुर्लभांतेन वज्रधृक् ॥ 19 ॥ सुभद्रो मुनिभद्रश्च साधुभद्रश्च नंदनः । तुल्या वज्रधरस्यैते संप्राप्ता यवनाधिपाः ॥ 20 ॥ Page #172 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 163 सप्तत्रिंशत्तमं प्र्व्। अवार्यवीर्यसंप्राप्तः सिंहवीर्यो महीपतिः । वांगः सिंहरथश्चेतौ मातुलौ बलशालिनौ ॥ 21 ॥ पदातिभीरथै गैः स्थीप्रष्ठैः प्रतिष्ठितैः । वत्सस्वामी समायातो मारिदत्तोतिभूरिभिः ॥ 22 ॥ आंवष्ठः प्रोष्ठिलो राजा सौकीरो धीरमंदिरः । प्राप्तौ दुर्वेदसंख्येन साधनेनान्विताविमौ ॥ 23 ॥ एतेऽन्ये च महासत्वा राजानः श्रुतशासनाः । अक्षोहिणीभिरायाता dshbhistridshopmaaH||24|| अमीभिरनुयातोहं प्रस्थितो भरतं प्रति । त्वामुदीक्षे यतो लेखदर्शनानंतरं ततः ॥ 25 ॥ आगंतव्यं त्वया प्रीत्या कार्याप्रेक्षितया तथा । पश्यामोत्यादरेण त्वां यथा वर्ष कृस्सीव्लाः॥26॥ एवं च वाचिते लेखे न यावत्पृथिवीधरः । किंचिदूचे सुमित्रायाः सूनुस्तावदभाषत ॥ 27 ॥ अतिवीर्य तथा बुद्धौ भरतस्य विचेष्टितं । तव कीदृगिति ज्ञातं भद्रस्य दूतस्य ते ॥ 28 ॥ एवं वायुगतिः पृष्टो जगाद निखिलं मम । विदितं राजचरितमंतरंगो ह्ययं परः ॥ 29 ॥ इच्छामि विशदं श्रोतुमित्युक्ते पुनरब्रवीत् । श्रृणु चित्तं समाधाय भवतश्चेत्कुतूहलं ॥ 30 ॥ श्रुतबुद्धिरिति ख्यातो दूतः श्रुतविशारदः । प्रहितः स्वामिनास्माकं गत्वा भरतमब्रवीत् ॥ 31 ॥ दूतोऽस्मि शक्रतुल्यस्य प्रणताखिलभूभृतः । अतिवीर्यनरेंद्रस्य नयन्यासमनीषिणः ॥ 32 ॥ संप्राप्य साध्वसं यस्मान्नरकेसरिणः परं । भजते रिपुसारंगा न निद्रा वसतिष्वपि ॥ 33 ॥ Page #173 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 164 सप्तत्रिंशत्तमं पर्व । विनीता पृथिवी यस्य चतुरंभोधिमेखला । आज्ञां पाणिगृहीतेव कुरुते परिपालिता ॥ 34 ॥ आज्ञापयत्यसौ देवो भवंतमिति सत्क्रियः । वर्णैर्मदास्यविन्यस्तै रूर्जितात्मा समंततः ॥ 35 ॥ यथा भज समागत्य भृत्यतां भरत द्रुतं । अयोध्यां वा परित्यज्य भज पारमुदन्वतः ॥ 36 ॥ ततः क्रोधपरीतांगः शत्रुघ्नखंडया गिरा । जगाद निष्प्रतीकारो दावानल इवोत्थितः ॥ 37 ॥ भजत्येव तथा देवो भरतस्तस्य भृत्यतां । यथा संजायते युक्तमिदं तावत्प्रभाषितं ॥ 38 ॥ विनीतां च परित्यज्य सचिवेषु प्रभुर्भुवं । यात्येवोन्नतः पारं वशीकुर्वन् कुमानवान् ॥ 39 ॥ वस्त्वां ज्ञापयामीति नितरां तस्य नोचितं । रासभस्य यथा मत्तवारणाधिपगर्जितं ॥ 40 ॥ सूचयत्यथवा तस्य मृत्युमेतद्वचः स्फुटं । उत्पातभूतमेतो वा स नूनं वायुवश्यतां ॥ 41 ॥ वैराग्यादथवा ताते तपोवनमुपागते । नरेंद्रेशा समाविष्टो ग्रहेण खलवेष्टितः ॥ 42 ॥ यद्यप्युपशमं यातस्ताताग्निर्मुक्तिकाम्यया । तथापि निर्गतस्तस्मात्फुलिंगस्तं दहाम्यहं ॥ 43 ॥ सिंहे करींद्रकीलालपंकलोहितकेसरे । शांतेऽपि शावकस्तस्य कुरुते करिपातनं ॥ 44 ॥ इत्युक्त्वा दह्यमानोरुवेणुकांतारभीषणं । जहास तेजसा स्थानं ग्रसमानः इवाखिलं ॥ 45 ॥ जगाद च कुदूतस्य तावदस्य विधीयतां । खलीकारोल्पवीर्यस्य सत्यंकार इव द्रुतं ॥ 46 ॥ Page #174 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। 165 सप्तत्रिंशत्तमं पर्व इत्युक्ते पादयो तो गृहीत्वा कुपितैर्भटैः । सारमेय इवागस्वी हन्यमानः कृतध्वनिः ॥ 47 / / आकृष्टो नगरीमध्यं यावन्मुक्तश्च दुःखितः । दग्धो दुर्वचनै लीधूसरो निरगात्ततः ॥ 48 ॥ ततः सागरगंभीरः परमार्थविशारदः । अपूर्व दुर्वचः श्रुत्वा किंचित्कोपमुपागतः ॥ 49 / / केकयानंदनः श्रीमान्सुप्रभानंदनान्वितः । विननीपुररिं पुर्या निर्यातः सचिवान्वितः ॥ 50 ॥ श्रुत्वा तं मिथिलाधीशः कनकः पुरुसाधनः । प्राप सिंहोदराद्याश्च राजानो भ्क्तित्त्प्राः॥51॥ चक्रेण महता युक्तो भरतः प्रस्थितस्ततः । नंद्यावर्त प्रजा रक्षन् पितेव न्यायकोविदः ॥ 52 ॥ अतिवीर्योऽपि दूतेन खलीकारप्रदर्शिना । परमं क्रोधमानीतः क्षुब्धाकूपारभीषणः ॥ 53 / / भरतायाग्निरोचिष्णुर्गतुं संविदधे मतिं । सामंतैर्वेष्टितः सर्वैः कृतानेकमहाद्भुतैः ॥ 54 ॥ ततो ललाटभागेन युवचंद्राकृतिः श्रितः । वनमालापितुः संज्ञां कृत्वा स्वैरं बलोवदत् ॥ 55॥ युक्तमेवातिवीर्यस्य भरते कर्तुमीदृशं । पितुर्येन समो भ्राता ज्येष्ठोसावपमानितः ॥ 56 ॥ आगच्छाम्यहमित्युक्त्वा लेखवाई. महीधरः । प्रतिपेष्याकरोन्मंत्रं रामेण पृथिवीधरः ॥ 57 ॥ अतिवीर्योऽतिदुर्वारश्छद्मना तं व्रजाम्यहं । एवं महीधरेणोक्त पद्मो विश्रब्धमब्रवीत् ॥ 58 ॥ अज्ञातैरिदमस्माभिः साधनीयं प्रयोजनं । अतो न महता कृत्यं संरंभेण तु पार्थिव ॥ 59 ॥ Page #175 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 166 सप्तत्रिंशत्तमं पर्व । तिष्ठ त्वमिह कुर्वाणः सुप्रयुक्तमहं तव । पुत्रजामातृभिः सार्धमंतं तस्य व्रजाम्यरेः ॥ 60 ॥ इत्युक्त्वा रथमासा परं सारबलान्वितैः । महीधरसुतैः साकं ससीतो लक्ष्मणान्वितः ॥ 61 ॥ नंद्यावर्तरी रामो गंतुं प्रववृते जवी । प्राप्तश्वावस्थितस्तस्य पुरस्य निकटेंतरे । / 62 ॥ तनुकृत्ये कृते तत्र संबंधितनयैः सह । रामलक्ष्मणयोमंत्रः सीतायाश्वेत्यवर्तत ॥ 63 ॥ जगाद जानकी नाथ भवतः सन्निधौ मम । वक्तुं नैवाधिकारोऽस्ति किं तारा भांति भास्करे । तथापि देव भाषेहं प्रेरिता हितकाम्यया । जातो वंशलतातोऽपि मणिः संगृह्यते ननु ॥ 65 ॥ अतिवीर्योऽतिवीर्योयं महासाधनसंगतः । क्रूरकर्मा कथं शक्यो जेतुं भरतभूभृता । / 66 / अतस्तं निर्जये तावदुपायाचित्यतां द्रुतं । सहसारभ्यमाणं हि कार्य व्रजति संशयं ॥ 67 ॥ त्रिलोकेप्यस्ति नासाध्यं भवतो लक्ष्मणस्य वा । किंतु प्रस्तुतमत्यक्त्वा समारब्धं प्रशस्यते ॥ 68 ॥ ततो लक्ष्मीधरोऽवोचत्किमेवं देवि भाषसे । पश्य स्वो निहितं पापमणुवीर्ये मया रणे ॥ 69 ॥ रामपादरजः पूतशिरसो मे सुरैरपि । न शक्यते पुरः स्थातुं क्षुद्रवीर्ये तु का कथा ॥ 70 ॥ न यावदथवा याति भानुरस्तं कुतूहली । वीक्ष्यतां तावदद्यैव क्षुद्रवीर्यस्य पंचतां ॥ 71 ॥ युवगर्व समाध्माता संबंधितनया अपि । एतदेव वचोचत्प्रतिशब्दमिवोन्नतं । / 72 / / Page #176 -------------------------------------------------------------------------- ________________ 167 पापुराणम् । सप्तत्रिंशत्तम प्र्व्। ततः पद्मो निवार्यैतान् भ्रूभंगेन महामनाः । अब्रवील्लक्ष्मणं धैर्यादब्धि गंडूषयन्निव ॥ 73 ॥ युक्तमुक्तमलं तात जानक्या वस्तु पुष्कलं । स्फुटीकृतं तु नात्यंतमत्यासादनभीतया । / 74 ॥ अस्या शृणु यदाकूतमतिवीर्यो बलोद्धतः । भरतेन स नो शक्यो वशीकर्तुं रणाजिरे ॥ 75 ॥ भागो न भरतस्तस्य दशमोऽपि भवत्यतः । तस्य दावानलस्यायं किं करोति महागजः ॥ 76 ॥ दंतिभिश्च समृद्धस्य समृद्धोऽपि तुरंगमैः । भरतो नैव शक्योऽस्य यथा विध्यस्य केसरी ॥ 77 ॥ भरतस्य जये नात्र संशयोऽपि समीक्ष्यते । एकांतस्तु कुतो वापि स्याज्जंतुप्रलयस्तथा ॥ 78 ॥ कष्टमेककयोर्जाते विरोधे कारणं विना । पक्षद्वयं मनुष्याणां जायते विवशः क्षयं ॥ 79 ॥ दुरात्मनातिवीर्येण भरते च वशीकृते । जायते रघुगोत्रस्य कलंकः पश्य कीदृशः ॥ 80 ॥ नेक्ष्यते संधिरप्यत्र शत्रुघ्नेन च मानिना । शैशवेन कृतं दोषं शत्रावत्युद्धते शृणु ॥ 81 ॥ विभावयां तमिस्रायां किलावस्कंददायिना । रौद्रभूतिसमेतेन शत्रुघ्नेन चरिष्णुना ॥ 82 ॥ निद्रावशीकृतान् वीरान् बहून् कृत्वा मृतक्षतान् । हस्तिनश्च दुरारोहान् प्रगलद्दाननिर्झरान् 83 चतुःषष्ठिसहस्राणि वाजिनां वातरंहसां । शतानि सप्त चेभानामंजनाद्रिसमत्विषां ॥ 84 ॥ वाह्यस्थानि पुरस्यास्य नीतानि दिवसैनिभिः । भरतस्यांतिकं किं ते न श्रुतानि जनास्यतः 85 Page #177 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 168 सप्तत्रिंशत्तमं प्र्व्। दृष्ट्वा कलिंगराजस्तान् गाढशल्यान्बहून्नृपान् । जीवेन च विनिर्मुक्तान् हृतं ज्ञात्वा च साधनं86 संप्राप्तः परमं क्रोधमप्रमत्तः समंततः । वैरिनियोतनं कृत्वा बुद्धौ रणमुदीक्ष्यते ॥ 87 ॥ दंडोपायं परित्यज्य भरतो मानिनां वरः । हेतुं तनिर्जये नान्यं प्रयुक्त बुद्धिमानपि । / 88 ॥ अथ त्वं साधयस्येनं केनैतन्त्र प्रतीयते । शक्तिस्ते प्रभवेत्तात तीब्रांशोरपि यातने ॥ 89 ॥ किंत्वयं वर्ततेऽत्रैव प्रदेशे भरतोऽधुना । निर्गत्य च तथायुक्तं प्रकटीकरणं ननु । / 90 ॥ अज्ञाता एव ये कार्य कुर्वति पुरुषाद्भुतं । तेतिश्लाघ्या यथात्यंत निवृष्टय जलदा गताः ॥ 91 ॥ इति मंत्रयमाणस्य रामस्य मतिरुद्गता । अतिवीर्यग्रहोपाये ततो मंत्रः समापितः ॥ 92 ॥ प्रमादरहितस्तत्र कृतप्रवरसंकथः । सुखेन शर्वरी नीत्वा रामः स्वजनसंगतः ॥ 93 ॥ आवासानिर्गतोऽपश्यदार्यिकाजनलक्षितं । जिनेंद्रभवनं भक्त्या प्रविवेश च सांजलिः ॥ 94 ॥ नमस्कारं जिनेंद्राणां विधायार्याजनस्य च । सकाशे वरधर्माया गणपाल्याः सशास्त्रिकां ॥ 15 ॥ स्थापयित्वा कृती सीतां कृत्वात्मानं च वर्णिनीं । स्त्रीवेषधारिभिः साधं सुरूपैर्लक्ष्मणादिभिः96 कृत्वा पूजां जिनेंद्राणां बहुमंगलभूषितां । नरेंद्रभवनं द्वारं प्रतस्थे लीलयान्वितः ॥ 97 / / सुरेंद्रगणिकातुल्यं वीक्षितुं वर्णिनीं जनः । सर्वः पौरजनो लमः पश्चाद्तुं सविस्मयः । / 98 ॥ Page #178 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । सप्तत्रिंशत्तम पर्व । सर्वलोकस्य नेत्राणि मनांसि च सुचेष्टिताः । हरंत्यस्ता नृपागारं प्राप्ता द्वारि सुमंडनाः ॥ 99 ॥ ते चतुर्विंशतिर्भक्त्या जिनेंद्रा भ्क्तित्त्प्रैः। वंद्यतेऽस्माभिरित्येवं तेवातेव (ब्रुवन्तेस्म) ध्वनि पुर्ः॥ कृत्वा पुराणवस्तूनि गातुमुत्फुल्ललोचनाः । गंभीरभारतीनानासक्त्याश्चारणयोषितः ॥ 101 ॥ ध्वनिमश्रुतपूर्व तं श्रुत्वा तासां नराधिपः । आजगाम गुणाकृष्टः काष्ठभार इवोदके ॥ 102 ॥ ततो रेचकमादाय ललितांगविवर्तनं । नृपस्याभिमुखीभावं जगाम वरवर्तिनी ॥ 183 ॥ सस्मितालोकितैस्तस्या विगलभ्रूसमुद्गमैः । गमकानुगतैः कंपैस्तनभारस्य हारिणः ॥ 104 ॥ मंथरैश्चारुसंचारैर्जघनस्य धनस्य च । तथा बाहुलताहारैः सुलीलकरपल्लवैः ॥ 105 ॥ पादन्यासैर्लघुस्पष्टविमुक्तधरिणीतलैः । आशु संपादितः स्थानैः केशपाशविवर्तने ॥ 106 ॥ त्रिकस्य बलन ग गात्रसंदर्शितात्मभिः । कामवाणैरिमैर्लोकः सकलः समताड्यत ॥ 107 / / मर्छनाभिः सुरैमर्यथास्थानं नियोजितैः । नर्तकी सा जगौ वल्गु परिलीनसखीस्वरं ॥ 108 ॥ यत्र यत्र च सद्देशे नर्तकी कुरुते स्थिति । तत्र तत्र सभा सर्वा नयनानि प्रयच्छति ॥ 109 ॥ तस्या रूपेण चढूंषि स्वरेण श्रवणेंद्रियं । मनांसि तवयेनापि वद्धानि सदसो dRr3ह ॥ 110 ॥ उत्फुल्लमुखराजीवा सामंता दानतत्परा । बभूवुर्निरलंकारा संख्यानां वरधारिणी ॥ 111 ॥ Page #179 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । सप्तत्रिंशत्तमं पर्व । आताय्यानुगतं नृत्यं तत्तस्यास्त्रिदशानपि । वशीकुर्वीत कैवास्था सुहरेष्वन्यजंतुषु ॥ 112 ॥ विधाय वृषभादीनां चरितस्य प्रकीर्तनं । संक्षेपेण वशीकृत्य संमतिं सकलां भृशं । / 113 ॥ संगीतेन समुद्युक्ता राजानमिति नर्तकी । दधाना परमां दीप्तिमुपलब्धं सुदुस्सहं ॥ 114 ॥ अतिवीर्य किमेत्तत्ते दुष्टं व्यवसितं महत् । नयहीनमिदं वस्तु केनात्र त्वं नियोजितः । / 115 ॥ किमिति स्वविनाशाय केकयानंदनस्त्वया । शांतचेताः शृगालेन केसरीव प्रकोपितः ॥ 116 ॥ एवं गतेऽपि विभ्राणः परमं विनयं द्रुतं । संप्रसादय तं गत्वा यदि ते जीवितं प्रियं ॥ 117 ॥ जाता विशुद्धवंशेषु वरक्रीर्3अनभूमयः । माभूवन् विधवा भद्र तवैता वरयोषितः । / 118 ॥ एता त्वया परित्यक्ता विमुक्ताशेषभूषणः । ध्रुवं पुरा न शोभंते ताराचंद्रमसा यथा ॥ 119 ॥ विवृत्तय द्रुतं चित्तमशुभध्यानतत्परं । उत्तिष्ठ व्रज निर्माणो नमस्य भरतं सुधीः ॥ 120 ॥ एवं कुरु न चेदेवं कुरुषे पुरुषाधम । ततोद्यैव विनष्टोसि संशयोऽत्र न विद्यते ॥ 121 / / जीवत्येवानरण्यस्य पौत्रे राज्यं समीहसे । चकासति रवौ पापलक्ष्मीर्दोषाकरस्य का ॥ 122 ॥ पतितस्याद्य नो रूपे मरणं ते समुद्गतं । शलभस्येव मूढस्य दुष्पक्षस्य प्रियधुते ॥ 123 / / देवेन भरतेनामा गरुडेन महात्मना । अलग धमो भूत्वा प्रतिस्पर्धनमिच्छति ॥ 124 ॥ Page #180 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । सप्तत्रिंशत्तमं पर्व । ततो निर्भर्त्सनं स्वस्य भरतस्य चे संशनं । निशम्य संसदा साकमभूत्तानेक्षणो नृपः ॥ 125 ॥ विरक्ता च सभात्यंतपरुषक्षतमानसा । जुघूर्णार्णववेलेव भ्रूतरंगसमाकुला ॥ 126 ॥ अतिवीर्यो रुषा कंपो यावज्जग्राह सायकं । तावदुत्पत्य नर्तक्या सविलासकृतभ्रमं ॥ 127 ॥ मंडलाग्रं समाक्षिप्य वीक्ष्यमाणेषु राजसु । जीवग्राहं विषण्णात्मा केशेषु जगृहे दृढं ॥ 128 ॥ उद्यम्य नर्तकी खर्3e पश्यंती नृपसंहति । जगादाविनयी योत्र समे वध्ये विसंशयं ॥ 129 ॥ परित्यज्यातिवीर्यस्य पक्षं विनयमंडनाः । भरतस्य द्रुतं पादौ नमत प्रियजीविताः ॥ 130 ॥ भरतो जयति श्रीमान् गुणस्फीतांशुमंडलः । दशस्यंदनवंशेंदुर्लोकानंदकरः परः ॥ 131 ॥ लक्ष्मी कुमुद्वती यस्य विकासं भजते तरां । द्विषत्तपननिर्मुक्ता कुर्वतः परमाद्भुतं ॥ 132 ॥ उज्जगाम ततो लोकवक्त्रेभ्य इति निस्वरः । अहो वृत्तमिदं चित्रमिंद्रजालोपमं महत् ॥ 133 ॥ यस्य चारणकन्यानामिदमीडग्विचेष्टितं । भरतस्य स्वयं तस्य शक्तिः शक्रं जयेदपि ॥ 134 ॥ न विद्यः स किमस्माकं क्रुद्धो नाथः करिष्यति । अथवा सप्रणामेषु देवो यास्यति मार्दवं 135 ततः करिणमारुह्य राघवः सातिवीर्यकः । सहितः परिवर्गेण ययौ जिनवरालयं ॥ 136 ॥ अवतीर्य गजात्तत्र प्रविश्य प्रमदान्वितः । चक्रे सुमहती पूजां कृतमंगलनिस्वनः ॥ 137 ॥ Page #181 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 172 सप्तत्रिंशत्तमं पर्व । वरधर्मापि सर्वेण संघेन सहितः परं । राघवेण ससीतेन नीता तुष्टेन पूजनं ॥ 138 ॥ अतिवीर्योत्र पद्मेन लक्ष्मणाय समर्पितः । तस्यासौ वधमुद्युक्तः कर्तुर्मुच्यत सीतया ॥ 139 ॥ माववधोऽस्य लक्ष्मीवान् कंधरं निष्ठुराशया । केशेषु मागृहीर्गाढं कुमार भज सौम्यतां ॥ 140 ॥ को दोषः कर्मसामर्थ्याद्यदायात्यापदं नराः । रक्ष्या एव तथाप्येते दधतामतिसाधुना ॥ 141 ॥ इतरो ये खलीकर्तुं साधूनां नोचिते जनः । किमुतायं नरेशानां सहस्राणां प्रपूजितः ॥ 142 ॥ कुर्वेनं मुक्तकं भद्र भवतायं वशीकृतः । जानानः स्वस्य सामर्थ्य कानुगच्छति सांप्रतं ॥ 143 ॥ गृहीत्वा समयेन्यस्य सन्मानमुपलंभिताः । विमुच्यंति पुनर्भूयो मर्यादेयं चिरंतनी ॥ 144 ॥ इत्युक्तो मस्तके कृत्वा करराजीव कुझलं । जगाद लक्ष्मणो देवि यद्रवीषि तथैव तत् ॥ 145 ॥ आस्तां स्वामिनि ते वाक्यात्तावदस्य विमोचनं । सुराणामप्यमुं पूज्यं कुर्वीयं त्वत्प्रसादतः 146 एवं प्रशांतसंरंभे सद्यो लक्ष्मीधरे स्थिते । अतिवीर्यो विबुद्धात्मा स्तुत्वा पद्ममभाषत ॥ 147 ॥ साधु साधु त्वया चित्रं कृतमीदृग्विचेष्टितं । कदाचिदप्यनुत्पन्ना ममाद्य मतिरुद्वता ॥ 148 ॥ विमुक्तहारमुकुटं दृष्ट्रा तं करुणान्वितः । विश्रब्धं राघवोऽवोचत्सौम्याकारपरिग्रहः ॥ 149 ॥ मात्रजरिंग दैन्यत्वं धत्स्व धैर्यं पुरातनं । महतामेव जायंते संपदो विपदन्विताः । / 150 ॥ Page #182 -------------------------------------------------------------------------- ________________ 173 पद्मपुराणम् । सप्तत्रिंशत्तम पर्व । न चात्र काचिदापत्ते नंद्यावर्ते क्रमागते । भरतस्य वशो भूत्वा कुरु राज्यं यथेप्सितं ॥ 151 ॥ अतिवीर्यस्ततोवोचन्न मे राज्येऽधुना स्पृहा । राज्येन मे फलं दत्तमधुनान्यत्र सज्ज्यते ॥ 152 ॥ आसीन्मया कृता वांछा हिमवत्सागरावधि । जेतुं वसुंधरा येन विभ्रता मानमुत्तमं । / 153 ॥ सोहं स्वमानमुन्मूल्य भूत्वा सारविवर्जितः । कुर्यं प्रणतिमन्यस्य कथं पुरुषतां दधत् ॥ 154 ॥ षट् खंडा यैरपि क्षोणी पालितेयं महानरैः । न तृप्तास्तेप्यहं ग्रामैः पंचभिस्तु किमेत कैः । / 155 / / जन्मांतरकृतस्यास्य चलितां पश्य कर्मणः । छायाहानिमहं येन राहुर्णेदुरिवाहृतः । / 156 / / मानुष्यकमिदं जातं सारमुक्तं मयाधुना । सुराणामपि वार्तेषा किमन्यत्राभिधीयतां ॥ 157 ॥ सोहं पुनर्भवाद्भीरुस्त्वया संप्रति बोधितः । तथाविधां भजे चेष्टां यया मुक्तिरवाप्यते ॥ 158 / / इत्युक्त्वा क्षमयित्वा तं परिवर्गसमन्वितं । गत्वा केसरिविक्रांतो मुनिं श्रुतिधरश्रुतिं ॥ 159 ॥ कराब्जकुड्मलांकेन विधाय शिरसा नति । जगाद नाथ वांछामि दीक्षां दैगंबरीमिति ॥ 160 ॥ आचार्येणैवमित्युक्ते परित्यज्यांशुकादिकं । केशलुंचं विधायासौ महाव्रतधरोऽभवत् । / 161 ॥ आत्मार्थनिरतस्त्यक्तरागद्वेषपरिग्रहः । विजहार क्षितिं धीरो यत्रास्तमितवानसौ । / 162 ॥ क्रूरश्वापदयुक्तेषु गहनेषु वनेषु सः । चकार वसतिं निर्भीर्गह्वरेषु च भूभृतां । / 163 / / Page #183 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 174 विमुक्तनिश्शेषपरिग्रहाशं । गृहीतचारित्रभरं सुशीलं ॥ नानतपः शोषितदेहमुद्यं । महामुनिं तं नमतातिवीर्य ॥ 164 ॥ रत्नत्रयापादितचारुभूषं । दिगंबरं साधुगुणावतंसं ॥ संप्रस्थितं योग्यवरं विमुक्ते - महामुनिं तं नमतातिवीर्यं । / 165 / / इदं परं चेष्टितमातिवीर्यं । श्रृणोति यो यश्व सुधीरधीते ॥ प्राप्नोति वृद्धिं सदसोऽपि मध्ये । रविप्रभोसौ व्यसनं न लोकः । / 166 / / इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मचरिते (पद्मपुराणे ) तिवीर्यनिष्क्रमणाभिधानं नाम सप्तत्रिंशत्तमं पर्व । अष्टत्रिंशत्तमं पर्व । अथाष्टत्रिंशत्तमं पर्व । अथ पद्मोतिवीर्यस्य तनयं नयकोविदः । विजयस्यंदनाभिख्यमभ्यसिंचत्पितुः पदे ॥ 1 ॥ दर्शिताशेषवित्तोसावर विंदातनूभुवं । स्वसारं रतिमालाख्यां लक्ष्मणाय न्यवेदयत् ॥ 2 ॥ एवमस्त्वित्यभीष्टायां तस्यां पद्मेन लक्ष्मणः । लक्ष्मीमिवांकमायातां ज्ञात्वा सप्रमदोऽभवत् ॥ 3 ॥ Page #184 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 175 अष्टमं पर्व ततः कृत्वा जिनेद्राणां पूजां विस्मयदायिनीं । इयाय विजयस्थानं लक्ष्मणाद्यन्वितो बलः ॥4॥ दीक्षां त्वातिवीर्यस्य नर्तकीग्रहहेतुकां । शत्रुघ्नं हाससध्वानं निषिध्य भरतोऽवदत् ॥ 5 ॥ अतिवीर्यो महाधन्यस्तस्य किं भद्र हास्यते । त्यक्त्वा यो विषयात्कष्टान् परां शांतिमुपाश्रितः । प्रभावं तपसः पश्य त्रिदशेष्वपि दुर्लभं । मुनिर्यो रिपुरासीन्नः संप्राप्तोऽसौ प्रणम्यतां ॥ 7 ॥ श्लाघामित्यतिवीर्यस्य यावत्कुर्वन् स तिष्ठति । विजयस्यंदनस्तावत्प्राप्तः सामंतमध्यगः ॥ 8 ॥ प्रणम्य भरतायासौ स्थितः संकथया क्षणं । ज्यायसीं रतिमालाया नाम्ना विजयसुंदरीं ॥ 9 ॥ उपनिन्ये शुभां कन्यां नानालंकारधारिणीं । कोशं च विपुलं सारं साधनं च प्रसन्नदृक् ॥ 10 ॥ कन्यामेकामुपादाय केकयानंदनस्ततः । तस्यैवानुमतं सर्वं स्थितिरेषा महात्मनां ॥ 11 ॥ कौतुकोत्कलिकाकीर्णमानसोऽथ महाजवैः । अश्वैः प्रववृते दृष्टुमतिवीर्यदिगंबरं ॥ 12 ॥ क्वासौ महामुनिः कासाविति पृच्छन्सुभावनः । एषोयमित्यनुं भृत्यैः कथ्यमानमियाय सः ॥ 13 ॥ ततो विषमपाषाणनिवहात्यंत दुर्गमं । नानाद्रुमसमाकीर्ण कुसुमामोदवस्थितं । / 14 / / तज्ज्ञेन कथितं रम्यं पर्वतं श्वापदाकुलं । आरुरोहावतीर्याश्वाद्विनीताकारमंडितः ॥ 15 ॥ रोषतोषविनिर्मुक्तं प्रशांतकरणं विभुं । शिलातलनिषण्णं तमेकसिंहमिवाभयं ॥ 16 ॥ Page #185 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 176 अष्टत्रिंशत्तम प्र्व्। अतिवीर्यमुनि दृष्टा सुघोरतपसि स्थितं । शुभध्यानगतात्मानं ज्वलंतं श्रमणश्रिया ॥ 17 ॥ उत्फुल्लनयनो लोकः सर्वो हृष्टतनूरुहः । विस्मयं परमं प्राप्तो ननाम रचितांजलिः ॥ 18 ॥ कृत्वास्य महतीं पूजां भरतः श्रमणप्रियः । प्रणम्य पादयोरुचे भक्त्या विनतविग्रहः ॥ 19 ॥ नाथ शूरस्त्वमेवैकः परमार्थविशारदः । येनेयं दुर्धरा दीक्षा धृता जिनवरोदिता ॥ 20 ॥ विशुद्धकुलजातानां पुरुषाणां महात्मनां । ज्ञातसंसारसाराणामीडगेव विचेष्टितं ॥ 21 ॥ मनुष्यलोकमासाद्य फलं यदभिवांछयते । तदुपात्तं त्वया साधो वयमत्यतदुःखिताः ॥ 22 ॥ क्षंतव्यं दुरितं किचिद्यदस्माभिस्त्वयीहितं । कृतार्थोसि नमस्तुभ्यं प्राप्तायातिप्रतीक्ष्यतां ॥ 23 ॥ इत्युक्त्वा सांजलिं कृत्वा महासाधोः प्रदक्षिणां । अवतीर्णः कथां मौनी कुर्वाणो धरणीधरात् ॥ स्थूरीपृष्ठं समारुह्य पूर्यमाणः सहस्रशः । सामंत प्रस्थितोऽयोध्यां विभवाम्भोधिमध्यगः ॥ 25 ॥ महासाधनसामंतमंडलस्यांतरे स्थितः । शुशुभेसौ यथा जंबुद्वीपोऽन्यद्वीपमध्यगः ॥ 26 ॥ क्व गतास्ता नु नर्तक्यः कृत्लोकानुर्ण्ज्ञाः। स्वजीवितेऽपि निर्लोभा विदधुर्या मयि प्रियं ॥ 27 ॥ पुरः कृत्वातिवीर्यस्य मदीयां परमां स्तुति । नर्तकीभिः कृतं कर्म चित्रमेतदहो परं ॥ 28 ॥ स्त्रीणां कुतोथवा शक्तिरीदृशी विष्टपेऽखिले । जिनशासनदेवीभिर्नूनमेतदनुष्ठितं ॥ 29 ॥ Page #186 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । wq? अष्टत्रिंशत्तम प्र्व्। चिंतयन्नयमित्यादि सुप्रसन्नेन चेतसा । जगाम धरणीं पश्यन्नानासस्यसमाकुलां ॥ 30 ॥ व्याप्ताशेषजगत्कीर्तिः प्रभावं परमं दधत् । सशत्रुघ्नो विवेशासौ विनीतां परमोदयः ॥ 31 ॥ साकं विजयसुंदर्या तस्थौ तत्र रतिं भजन् । सुलोचनापरिष्क्तो यथा जलदनिस्वनः ॥ 32 ॥ आनंदं सर्वलोकस्य कुर्वाणौ रामलक्ष्मणौ । कंचित्कालं पुरे स्थित्वा पृथिवीधरभृभूतः ॥ 33 ॥ जानक्या सह सन्मंत्र्य कर्तव्याहितमानसौ । भूयः प्रस्थातुमुद्युक्तौ समुद्देशमभीप्सितं ॥ 34 ॥ वनमाला ततोवोचल्लक्ष्मणं चारुलक्षणा । सवाधे वित्रती नेत्रे तरत्तरलतारके ॥ 35 ॥ अवश्यं यदि मोक्तव्या मंदभाग्याहकं त्वया । पुरैव रक्षिता कस्मान्मुमूर्षती वद प्रिय ॥ 36 ॥ सौमित्रिरगदद्भद्रे विपादं मागमः प्रिये । अत्यल्पेनैव कालेन पुनरेमि वरानने ॥ 37 ॥ सम्यग्दर्शनहीना यां गतिं यांति सुविभ्रमे । बजेयं तां पुनः क्षिप्रं नचदेमि तवांतिकं ॥ 38 ॥ नराणां मानदग्धानां साधुनिंदनकारिणां । प्रिये पापेन लिप्येहं यदि नायामि तेतिकं ॥ 39 / / रक्षितव्यं पितुर्वाक्यमस्माभिः प्राणवल्लभे । दक्षिगोदन्यतः कूलं गंतव्यं निर्विचारणं ॥ 40 ॥ मलयापत्यकां प्राप्य कृत्वा परममालयं । नेष्यामि भवतीमत्य वरोरु धृतिमात्रा ॥ 41 ॥ समग्रैः सांत्वयित्वेति वनमालां सुभाषितैः । भेजे लांगलिनः पार्श्व सुमित्राकुक्षिसंभवः ॥ 42 ॥ Page #187 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टत्रिंशत्तमं प्र्व्। ततः सुप्तजने काले विदितौ तौ न केनचित् । निर्गत्य नगराद्तुं प्रवृत्तौ सह सीतया ॥ 43 ॥ प्रभाते तद्विनिर्मुक्तं पुरं दृष्ट्वा खिलोजनः । परमं शोकमापनः कृच्छ्रेणाधारयत्तनुं ॥ 44 ॥ वनमाला गृहं दृष्ट्वा लक्ष्मणेन विवर्जितं । समयेषु समालंव्य जीवितं शोकिनी स्थिता ॥ 45 ॥ विहरंतो ततः क्षोणी लोकविस्मयकारिणौ । मुमुदाते महासत्वौ ससीतौ रामलक्ष्मणौ ॥ 46 ॥ युवत्युदल्लवल्लीनां मनोनयनपल्लवां । तावनंगतुषारेण दहेतावटतुः शनैः ॥ 47 ॥ कस्य पुण्यवतो गोत्रमेताभ्यां समलंकृतं । सुजाता जननी सैका लोके यैतावजीजनत् ॥ 48 ॥ धन्येयं वनितैताभ्यां समं या चरति क्षितिं । ईदृशं यदि देवानां रूपं देवास्ततः स्फुटं ॥ 49 ॥ कुतः समागतावेतौ व्रजतो वा क्व सुंदरौ । वांछतः किमिमौ कर्तुं सृष्टिरीदगियं कथं ॥ 50 ॥ सख्योनेन यथा दृष्टौ पुंडरीकनिरीक्षणौ । व्रजंतौ सहितौ नार्या क्वचिच्चंद्रनिभाननौ ॥ 51 ॥ यदिमौ शोभिनौ मुग्धे मनुष्यावथवा सुरौ । तत्किमर्थं त्वया शोको धायेते गतलज्जया ॥ 52 ॥ अयि मूढे न पुण्येन नितांतं भूरिणा विना । लभ्यते सुचिरं दृष्टुमेवंविधनराकृतिः ॥ 53 ॥ निवर्तस्व भज स्वास्थ्यं सस्तं वसनमुद्धर । मानपीओचने खेदमतिमात्रप्रसारिते ॥ 54 ॥ नेत्रमानसचौराभ्यां दृष्टाभ्यामपि बालिके । निष्ठुराभ्यां किमताभ्यां काभ्यामपि धृति भज 55 Page #188 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 179 अष्टत्रिंशत्तमं प्र्व्। इत्याद्यालापसंसक्तं कुर्वाणावबलाजनं । रेमाते शुद्धचित्तौ तौ स्वेच्छाविहृतिकारिणौ ॥ 56 ॥ नानाजनपदाकीणां पर्यट्य धरिणीमिमौ । क्षेमांजलिसमाख्यानं संप्राप्तौ परमं पुरं ॥ 57 ॥ उद्याने निकटे तस्य जलदोत्करसन्निभे । अवस्थिताः सुखेनैते यथा सौमनसे सुराः ॥ 58 ॥ अन्नं वरगुणं भुक्त्वा लक्ष्मणेनोपसाधितं । माध्वीकं सीतया सार्धमसेवत हलायुधः ॥ 59 ॥ प्रासादगिरिमालाभिस्ततो हृतनिरीक्षणः । लक्ष्मणः पद्मतोऽनुज्ञां प्राप्य प्रश्रययाचितां ॥ 6 ॥ दधानः प्रवरं माल्यं पीतांबरधरः शुभः । स्वैरं क्षेमांजलिं दृष्टुं प्रतस्थे चारुविभ्रमः ॥ 61 ॥ नानालतोपगूढानि काननानि वराण्यसो । सरितः स्वच्छतोयाश्च शुभ्राभ्रसमसैकताः ॥ 62 ॥ विचित्रधातुरंगांश्च परिक्रीडनपर्वतान् । देवधामानि तुंगानि कूपान्वापी सभाः प्रपाः ॥ 63 ॥ लोकं च विविधं पश्यन् दृश्यमानः सविस्मयं । विवेश नगरं धीरो नानाव्यापारसंकुलं ॥ 64 ॥ शृणु श्रुण्विति तत्रायं प्रधानविशिखागतं । अश्रृणोत्पौरतः शब्दामिति विश्रब्धभाषितं ॥ 65 ॥ पुरुषः कोन्वसौ लोके यो मुक्तां राजपाणिना । शक्तिं प्रसह्य शूरेंद्रो जितपद्मां गृहीष्यति ॥ 66 ॥ स्वर्गे राज्यं ददामीति राजा चेत्पतिपद्यते । तथापि नानया कृत्यं कथया शक्तियातया ॥ 67 ॥ जातश्चाभिमुखः शक्तेः प्राणेश्च परिवर्जितः । किं करिष्यति कन्यास्य राज्यं वा त्रिदशालये 68 Page #189 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टत्रिंशत्तम पर्व । समस्तेभ्यो हि वस्तुभ्यः प्रियं जगति जीवितं । तदर्थमितरत्सर्वमिति को नावगच्छति ॥ 69 ॥ श्रुत्वैवं कौतुकी कंचिदथ पप्रच्छ मानवं । भद्र ! का जितपमेयं यदर्थ भाषते जनः ॥ 70 ॥ सोवोचन्मृत्युकन्यासावतिपंडितमानिनी । किन ते विदिता सर्वलोकविख्यातकीर्तिका ॥ 71 ॥ एतन्नगरनाथस्य राज्ञः शत्रुदमश्रुतेः । कनकाभासमुत्पन्ना दुहिता गुणशालिनी ॥ 72 ॥ यतोऽनया जितं पद्मं कांत्या वदनजातया । पमा च सर्वगात्रेण जितपादिता ततः ॥ 73 / / नवयौवनसंपन्ना कलालंकारधारिणी । पुंसोऽपि त्रिदशान् द्वेष्टि मनुष्येषु कथात्र का ॥ 74 ॥ उच्चारयति नो शब्दमपि पुल्लिंगवर्तिनं । व्यवहारः समस्तोस्याः पुरुषार्थविवर्जितः ॥ 75 ॥ अदः पश्यसि कैलाससदृशं भवनं वरं । अत्र तिष्ठत्यसौ कन्या शतसेवनलालिता ॥ 76 ॥ शक्तिं यः पाणिना मुक्ता पित्रास्याः सहते नरः । तृणुते तमियं दग्ध-समीहा कृच्छ्र shaalinii॥77॥ लक्ष्मीधरः समाकर्ण्य सकोपस्मयविस्मयः । दध्यो सा कीदृशी नाम कन्या यैवं समीहते ॥ 78 ॥ दुष्टचेष्टामिमां तावत्कन्यां पश्यामि गर्वितां । अहो पुनरभिप्रायः प्रौढोयमनया कृत्ः॥ 79 ॥ ध्यायन्निति महोक्षेति राजमार्गेण चारुणा । विमानाभान्महाशब्दान् प्रासादान्विधुपांडुरान् 80 दंतिनो जलदाकारांस्तुरंगांश्चलचामरान् । बलभीनृत्यशालांश्च पश्यन्मंथरचक्षुषा ॥ 81 ॥ Page #190 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 181 अष्टत्रिंशत्तमं पर्व । नानानिर्यूह संपन्नं विचित्रध्वजशोभितं । शुभ्राभ्रराशिसंकाशं प्राप शत्रुदमालयं । / 82 ॥ भास्वद्भक्तिशताकीर्णं तुंगप्राकारयोजितं । द्वारं तस्य डुढौकेसौ शक्रचापाभतोरणं । / 83 / / शस्त्रिवृंदावृते तस्मिन्नानोपायनसंकुले । निर्गच्छद्भिर्विशद्भिश्व सामंतैरविसंकटे ॥ 84 ॥ द्वाःस्थेन प्रविशनेष भाषे सौम्यया गिरा । कस्त्वमज्ञापितो भद्र विशसि क्षितिपालयं । / 85 / / सोवोचद्रष्टुमिच्छामि राजानं गच्छ वेदय । स्वपदेऽन्यमसौ कृत्वा गत्वा राज्ञे न्यवेदयत् ॥ 86 ॥ दिक्षुस्त्वां महाराज पुमानिंदीवरप्रभः । राजीवलोचनो श्रीमान् सौम्यो द्वारेऽवतिष्ठते ॥ 87 ॥ अमात्यवदनं वीक्ष्य राजावोचद्विशत्विति । ततः सुतः सुमित्रायाः प्रतीहारोदितो ऽविशत् ॥ 88 ॥ तं दृष्ट्वा सुंदराकारं सुगंभीरापि सा सभा । समुद्रमूर्तिवत्क्षोभं गता शीतांशुदर्शने ॥ 89 ॥ प्रणामरहितं दृष्ट्वा विकटांसं सुभासुरं । किंचिद्विकृतचेतस् kastamapRcchadari'ida'maH / / 90 / / कुतः समागतः कस्त्वं किमर्थं क कृतश्रमः । ततो लक्ष्मीधरोऽवोचत्प्रावृषेण्यघनध्वनिः ॥ 91 ॥ वाह्योहं भरतस्यापि महीहिंडनपंडितः । विद्वान् सर्वत्र ते भक्तुं दुहितुर्मानमागतः ॥ 92 ॥ अभग्नमानश्रृगेयं दुष्टकन्यागवी त्वया । पोषिता सर्वलोकस्य वर्तते दुःखदायिनी ॥ 93 ॥ सोवोचद्य मया मुक्तां शक्तः शक्ति प्रतीक्षितं । कोसौ न जितपद्माया मानस्य ध्वंसको भवेत् ॥ 94 ॥ Page #191 -------------------------------------------------------------------------- ________________ 182 पद्मपुराणम् । अष्टत्रिंशत्तम प्र्व्। उवाच लक्ष्मणः शक्त्या ग्रंहणं मे किमेकया । शक्तीः पंच विमुंच त्वं मयि शक्त्या समस्तया ॥ 95 / / विवादो गर्विणोरेवं प्रवृत्तो यावदेतयोः । गवाक्षा निविडा तावपिहिता वनिताननैः ॥ 96 ॥ परित्यक्तनरद्वेषा दृष्ट्वा लक्ष्मणपुंगवं । निर्गृहस्था जितांभोजा संज्ञादानादवारयत् ॥ 97 / / दक्षवद्धांजलिं भीरुं सौमित्रिरिति संज्ञया । चकार जातबोधां तां माभैषारिति सम्मदी ॥ 98 ॥ जगाद च किमद्यापि कातर त्वं प्रतीक्षसे । विमुंचारिंदमाभिख्य शक्तिं शक्ति निवेदय ॥ 99 / / इत्युक्तः कुपितो राजा बद्धा परिकरं dRr3ह । ज्वलत्पावकसंकाशां शक्तिमेकामुपाददौ ॥ 10 ॥ प्रतीक्षेच्छसि मर्तु चेदित्युक्त्वा भृकुटीं दधत् । वैशाखं स्थानकं कृत्वा तां मुमोच विधानवित् 101 अयनेनेव सा तेन धृता दक्षिणपाणिना । वर्तिकाग्रहणे को वा बहमानो grutmtH॥ 102 ॥ द्वितीयेतरहस्तेन कक्षाभ्यां द्वे सुविभ्रमः । शुशुभे सुभृशं ताभिश्चतुर्दत इव द्विपः ॥ 103 ॥ संक्रुद्धभोगिभोगानां संप्राप्तामथ पंचमी । दंताग्राभ्यां दधौ शक्तिं पेशीमिव मृगाधिपः ॥ 104 ॥ ततो देवगणाः खस्था वषुः पुष्पसंहतिं । ननृतुस्ताडयांश्चक्रुदुंदुभीश्च कृतस्वनाः । / 105 / / प्रतीक्षारिंदमेदानीं शक्ति त्वमिति लक्ष्मणे । कृतशब्दे परां प्राप साध्वसं सकलो जनः ॥ 106 ॥ तमक्षततनुं दृष्ट्वा लक्ष्मीनिलयवक्षसं । विस्मितोरिंदमो जातस्त्रपावनमिताननः ॥ 107 ॥ Page #192 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टत्रिंशत्तम पर्व । जितपद्मा ततः प्राप स्मितच्छाया नतानना । लक्ष्मीधरं समाकृष्टा रूपेणाचरितेन च ॥ 108 ॥ धृतशक्तेः समीपेस्य सा तन्वी शुशुभेतरां । कुलिशायुधपार्श्वस्था शची विनमितानना ॥ 109 ॥ नवेन संगमेनास्या हृदयं तस्य कंपितं । यन्नासीत्कंपितं जातु संग्रामेषु महत्स्वपि ॥ 110 ॥ पुरस्तातनरेशानां कन्यया लक्ष्मणो वृतः । विभिद्यापत्रपापाली तद्भरन्यस्तनेत्रया ॥ 111 / / सद्यो विनयनम्रांगो राजानं लक्ष्मणोऽब्रवीत् । मामकाहसि मे क्षेतुं शैशवादुर्विचेष्टितं ॥ 112 ॥ बालानां प्रतिकूलेन कर्मणा वचसापि वा । भवद्विधा सुगंभीरा नैव यांति विकारितां ॥ 113 ॥ ततः शत्रुदमोप्येनं सप्रमोदः ससंभ्रमः । स्तंवेरमकराभाभ्यां कराभ्यां परिषष्वजे ॥ 114 ॥ उवाच च परिक्लिन्नगंडांश्चंडन् गजान् क्षणात् । यो जैवं भीमयुद्धेषु भद्र सोहं त्वया जितः 115 वन्यानपि महानागान् गंडशैलसमत्विषः । विमदीकृतवानस्मि सोयमन्य इवाभवं ॥ 116 ॥ अहोवीर्यमहो रूपं सदृशाः शुभ ते गुणाः । अहोनुद्धततात्यंत प्रश्रयश्च तवाद्भुतः ॥ 117 ॥ भाषमाणे गुणानेवं राज्ञि संसद्यवस्थिते । लक्ष्मीधरस्त्रपातोऽभूत्क्वापि यात इव क्षणं ॥ 118 ॥ अथ लब्धांबुदवातघोषभेर्यः समाहताः । राजादेशात् समाध्माताः शंखा शंसितवारणाः ॥ 119 ॥ यथेष्टं दीयमानेषु धनेषु परमस्ततः । आनंदोऽवतताशेषनगरक्षाभदक्षिणः ॥ 120 ॥ Page #193 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टत्रिंशत्तमं प्र्व्। ततो लक्ष्मीधरोवाचि राज्ञा पुरुषपुंगव । त्वया दुहितुरिच्छामि पाणिग्रहणमीक्षितुं । / 121 / / सोऽयोचन्न गरस्यास्य प्रदेशे निकट मम । ज्येष्ठस्तिष्ठति तं पृच्छ स जानाति यथोचितं । 122 ॥ ततः स्यंदनमारोप जितपद्मां सलक्ष्मणां । संदारवंधुरभ्यासं प्रतस्थे तस्य सादरः । / 123 ॥ ततः क्षुब्धापगानाथनिर्घोषप्रतिमध्वनि । श्रुत्वा वीक्ष्य विशालं च धूलीपटलमुद्गतं ॥ 124 ॥ जानुन्यस्तमुहुःस्रस्त करा कृच्छात्समुत्थिता । सीता जगाद संत्रांता गिरा प्रस्खलिता मुहुः 125 कृतं सौमित्रिणा नूनं राघवोद्धतचेष्टितं । आशेयमाकुलात्यन्तं दृश्यते कृत्यमाश्रय ॥ 126 ॥ आश्लिष्य जानकी देवि माभैषीरिति शब्दयन् । उत्तस्थौ राघवः क्षिप्रं दृष्टिं धनुषि पातयन् 127 तावच नरवृंदस्य महतः स्थितमग्रतः । सुतारगीतनिस्तानमीक्षांचकेंगनाजनं ॥ 128 ॥ क्रमेण गच्छतश्चास्य प्रत्यासत्तिं मनोहराः । विभ्रमाः समदृश्यंत सुदारावयवोत्थिताः ॥ 129 / / नृत्यंतं च समालोक्य तारनूपुरसिंजितं । विश्रब्धः सीतया साकं पमः पुनरूपाविशत् ॥ 130 ॥ स्त्रियो मंगलहस्तास्तं सर्वालंकारभूषिताः । डुढौकिरेऽतिहारिण्यः समदस्फीतलोचनाः । / 131 ॥ रथादुत्तीय पद्मास्यः सहितो जित्प्द्म्या। पतिः पपात पनायाः पयस्य चरणौ दुतं ॥ 132 ॥ पद्मस्य प्रणतिं कृत्वा सीताया अपि सत्रपः । निविश्य नातिनिकटे पद्मस्य विनयी स्थितः133 Page #194 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 185 अष्टत्रिंशत्तम प्र्व्। नृपा zava'damAdyAzca क्रमात्कृत्वा नमस्कृति । पद्मस्य सहसीतस्य यथास्थानमवस्थिताः ॥ 14 ॥ तत्र संकथया छित्वा कुशलप्रश्नपूर्वया । कृते च पुनरानंदनर्तने पार्थिवैरपि ॥ 135 ॥ ऋद्धया परमया युक्तः ससीतो लक्ष्मणो बलः । प्रविष्टः स्यदनारूढो नगरं प्र्म्दान्वित्ः॥136॥ तत्र लावण्यकिंजल्कयोपित्कुवलयाकुले । महाप्रासादसरसि स्वनद्भूषणपक्षिणि ॥ 137 ॥ नरेभकलभौ सत्यव्रतसिंहध्वनेरलं । त्रासात्संकुचितस्त्रांतो कुमारश्रीसमन्वितौ ॥ 138 / शबुंदमकृतच्छंदौ किंचित्कालं महामुखौ । उषितौ सर्वलोकस्य चित्ताहादनदायिनी ॥ 139 ॥ नितपनां ततो भीतां विरहादतिदुःखितां । परिसान्त्व्य प्रियवाक्यैवेनमालामिवादरात् ॥ 140 ॥ पद्मः सीतानुगो भूत्वा निशीथे स्वैरनिर्गतः । यातो लक्ष्मीधरो दत्वा पौराणामधृतिं परां 141 ये जन्मांतरसंचितातिसुकृताः सवोसुभाजां प्रियाः। यं यं देशमुपवति विविधं कृत्यं भजंतः परं ॥ तस्मिन्सर्वहृषीकसौख्यचतुरस्तेषां विना चिंतया । ____ मृष्टान्नादिविधिर्भवत्यनुपमो यो विष्टपे दुर्लभः ॥ 142 ॥ भोगैर्नास्ति मम प्रयोजनमिमे गच्छंतु नाशं ख्लाः। Page #195 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकोनचत्वारिंशत्तम पर्व । इत्येषां यदि सर्वदापि कुरुते निंदामलं द्वेषकाः ॥ एतैः सर्वगुणोपपत्तिपटुभिर्यातोऽपि शृंगं गिरेः । नित्यं यांति तथापि निर्जितरविर्दीप्त्या जनः संगमं ॥ 143 ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मचरिते जितपद्मोपाख्यानं नामाष्टत्रिंशत्तमं पर्व । अथैकोनचत्वारिंशत्तमं पर्व । अथ नानाद्रुमक्ष्मासु बहुपुष्पसुगंधिषु । लतामंडपयुक्तासु सेवितासु सुखं मृगैः ॥ 1 ॥ देवोपनीतनिश्शेषशरीरस्थितिसाधनौ । आयातां रममाणौ तौ ससीतौ रामलक्ष्मणौ ॥ 2 ॥ कचिद्विद्रुमसंकाशं रामः किशलयं लघु । गृहीत्वा कुरुते कर्ण जानक्याः साध्विति ब्रुवत् । / 3 ॥ सुतारौ संगतां वल्लीं कचिदारोप्य जानकीं । स्वैरं दोलयतः पार्श्ववर्तिनौ रामलक्ष्मणौ ॥ 4 ॥ द्रुमखंडे क्वचित्स्थित्वा नितांतघनपल्लवे । कथाभिः सुविदग्धाभिः कुरुतस्तद्विनोदनं ॥ 5 ॥ इयमेतदयं वल्लीपलाशं तरुरीक्ष्यतां । हारिणी हरिहारीति सीतोचे राघवं कचित् ॥ 6 ॥ Page #196 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 187 - एकोनचत्वारिंशत्तमं पर्व । क्वचिद्धमरसंघातैर्मुखसौरभलोलुपैः । कृच्छ्रादरक्षतामेतौ राजपुत्री कदर्थितां ॥ 7 ॥ शनैर्विहरमाणौ तौ ससीतौ शुभविभ्रमौ । काननेषु विचित्रेषु स्ववनेषु सुराविव ॥ 8 ॥ नानाजनोपभोग्येषु देशेषु निहितेक्षणौ । धारौ क्रमेण संप्राप्तौ पुरं वंशस्थलद्युति ॥ 9 ॥ सुदीर्घोऽपि तयोः कालो गच्छतोः सहसीतयोः । पुण्यानुगतयो सीदपि दुःखलवप्रदः ॥ 10 ॥ अपश्यतां च तस्यांते वंशजालातिसंकटं । नगं वंशधराभिख्य भित्वेव भुवमुद्गतं ॥ 11 ॥ छायया तुंगशृंगाणां यः संध्यामिव संततं । दधाति निर्झराणां च हसतीव च शीकरैः । / 12 ॥ निर्गच्छंती प्रजां दृष्ट्वा पुरादथ स एककां । रामः पप्रच्छ भोः कस्मात्त्रासोयं सुमहानिति 13 सोवोचदद्य दिवसस्तृतीयो वतेते नरः । नक्तमुत्तिष्ठतोऽमुष्मिन्नगे नादोस्य मस्तके ॥ 14 ॥ ध्वनिरश्रुतपूर्वोयं प्रतिनादी भयावहः । कस्येति बहुविज्ञानने वृद्धैरपि वेद्यते ॥ 15 ॥ संक्षुभ्यतीव भूः सर्वा नदंतीव दिशो दश । सरांसि संचरंतीव निर्मूल्यंत इवांघ्रिपाः ॥ 16 ॥ रौरवारावरौद्रेण घनेन ध्वनिनामुना । श्रवणौ सर्वलोकस्य ताड्येतेऽयोघनैरिव ॥ 17 ॥ निशागमे किमस्माकं वधार्थमयमुद्यतः । करोति क्रीर्3अनं तावत्कोऽपि विष्टपकंटकः ॥ 18 ॥ भयेन स्वनतस्तस्मादयं लोको निशागमे । पलायते प्रभाते तु पुनरेति यथायथं ॥ 19 ॥ Page #197 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 188 एकोनचत्वारिंशत्तम पर्व । साग्रं योजनमेतस्मादतीत्यान्योन्यभाषितं । शृणोत्ययं जनः किंचित्प्राप्नोति च सुखासिको 20 निशम्योक्तमिदं सीता बभाषे रामलक्ष्मणौ । वयमप्यत्र गच्छामो यत्र याति महाजनः ॥ 21 ॥ कालं देशं च विज्ञाय नीतिशास्त्रविशारदैः । क्रियते पौरुषं तेन न जातु विपदाप्यते ॥ 22 ॥ प्रहस्यावाचतामेतामुद्विग्नां जनकात्मजां । गच्छ त्वं यत्र लोकोयं व्रजत्यलघुसाध्वसे । / 23 ॥ अन्विष्यंती प्रभाते नौ लोकेन सहितामुना । अमुष्मिन् गंडशैलांते गतभीरागमिष्यति ॥ 24 ॥ अस्मिन्महीधरे रम्ये ध्वनिरत्यतभीषणः । कस्यायमिति पश्यामो वयमद्यति निश्चयः ॥ 25 ॥ प्रभीष्यते वराकोयं लोकः शिशुसमाकुलः । पशुभिः सहितः स्वंतमस्य को नु करिष्यति ॥ 26 ॥ वैदेही सहरेवाचे सततं भवतोरिमं । हतुमेकं ग्रहं शक्तः कः कलीरग्रहोपमं ॥ 27 ॥ वदती पुनरेवं सा पद्मनाभस्य पृष्ठतः । लक्ष्मीधरकुमारस्य जगामावस्थिता पुरः ॥ 28 ॥ आरोहंती गिरि देवी प्रखिन्नक्रमपंकजा । रराज अंगमब्दस्य चंद्ररेखेव निर्मला ॥ 29 ॥ चंद्रकातेंद्रनीलांतः स्थितः पुष्पमणेरसौ । शलाकेवाभवत्तस्य पर्वतस्य विभूषणं ॥ 30 ॥ भृगुपातपरित्रस्तां क्वचिदुत्क्षिप्य तामिमौ । नयतोन्यत्र विश्रृब्धहस्तालंबनकोविदौ ॥ 31 ॥ विषमग्रावसंघातं विस्तीर्य त्रासवर्जितौ । विस्तीर्णनगमूर्धानं सतीतौ तावपापतुः ॥ 32 ॥ Page #198 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। एकोनचत्वारिंशत्तम पर्व । अथ सद्ध्यानमारूढौ प्रलंबितमहाभुजौ । साधयंतौ सुदुस्साध्या प्रतिमां चतुराननां ॥ 33 ॥ परेण तेजसा युक्तावब्धिधीरौ नगस्थिरौ । शरीरचेतनान्यत्ववेदिनौ मोहवर्जितौ ॥ 34 ॥ जातरूपधरौ कांतिसागरौ नवयौवनौ । संयती प्रवराकारौ ददृशुस्ते यथादितौ ॥ 35 ॥ दध्युश्च विस्मयं प्राप्ता यथा मुक्ताशुभाजनं । निस्सारमीहितं सर्व संसारे दुःखकारणं ॥ 36 ॥ मित्राणि द्रविणं दाराः पुत्राः सर्वे च बाधवाः । सुखदुःखमिदं सर्व धर्म एकः सुखावहः ॥ 37 ॥ डुढौकिरे च भक्त्याढ्या मूर्धविन्यस्तपाणयः । दधानाः परमं तोषं विनयानतविग्रहाः ॥ 38 ॥ यावद्ददृशुरत्युग्रैर्विस्फुरद्भिमहास्वनैः । भिन्नांजनसमच्छायैश्चलजि हैः पृदाकुभिः ॥ 39 ॥ समुद्यनालकै मैश्चलद्भिरनिशं धनैः । नानावणैरतिस्थूलैवेष्टितैर्वृश्चिकैच तौ ॥ 40 ॥ तथाविधौ च तौ दृष्ट्वा रामोऽपि सहलक्ष्मणः । सहसा त्रासमायातो भेजे स्तंभमिव क्षगं ॥ 41 / / वैदेही भयसंपन्ना भर्तारं परिसबजे । माभैषीरिति तामूचे भयं त्यक्त्वा क्षगेन सः ॥ 42 ॥ उपमृत्य ततः स्वरं ताभ्यां पन्नगवृश्चिकाः । अत्यस्ता कार्मुकाग्रेण मुहुः कृतविवर्तनाः ॥ 43 ॥ अथोद्वर्त्य चिरं पादा तयोर्निर्झरवारिणा । गंधेन सीतया लिप्ती चारुणा पुरुभावया ॥ 44 ॥ आसन्नानां च वल्लीनां कुसुमैवनसौरभैः । लक्ष्मीधरार्पितैः शुक्ल पूरितांतरमर्चितौ ॥ 45 ॥ Page #199 -------------------------------------------------------------------------- ________________ 190 पद्मपुराणम् । एकोनचत्वारिंशत्तम प्र्व्। ततस्ते क्र्युग्माब्ज्मुकुल्भाजिताल्काः। चक्रुर्योगीश्वरी भक्त्या वंदनां विधिकोविदाः ॥ 46 ॥ वीणां च सन्निधायांके वधूमिव मनोहरां । पद्मोऽवादयदत्यध्वं गायत्सु मधुराक्षरं ॥ 47 ॥ अन्वगायदिमं लक्ष्मीलतालिंगितपादपः । वाकोकिलरवः पुत्रः कैकया (य्या) स्तत्त्वमाचरन् 48 महायोगेश्वरा धीरा मनसा शिरसा गिरा । वंद्यास्ते साधवो नित्यं सुरैरपि सुचेष्टिताः ॥ 49 ॥ उपमानविनिर्मुक्तं यैरव्याहतमुत्तमं । प्राप्तं त्रिभुवनख्यातं सुभाग्यैर्दहदक्षरं ॥ 50 ॥ भिन्नं यइआनदंडेन महामोहाशिलातलं । दीनं विदंति ये विश्वं धर्मानुष्ठानवर्जितं ॥ 51 / / गायतोरक्षराण्येवं तयोगानविधिज्ञयोः । तिरश्चामपि चेतांसि परिप्राप्तानि मार्दवं ॥ 52 ॥ ततो विदितनिश्शेषचारुनर्तनलक्षणा । मनोज्ञा कल्पसंपन्ना हारमाल्यादिभूषिता ॥ 53 ॥ लीलया परया युक्ता दर्शिताभिनया स्फुटं । चारुबाहुलताभारा हावभावादिकोविदा ॥ 54 ॥ लयांतरवशोत्कंपिमनोज्ञस्तनमंडला । निश्शब्दचरणांभोजविन्यासा चलितोरुका ॥ 55 ॥ गीतानुगमसंपनसमस्तांगविचेष्टिता । मंदिरे श्रीरिवानृत्यज्जानकी भक्तिचोदिता ॥ 56 ॥ उपसर्गादिव त्रस्ते यातेऽस्तं भास्करे ततः । संध्यायां चानुमार्गेण यातायां चलतेजसि ॥ 57 ॥ नक्षत्रमंडलालोकं निघ्नलालाभ्रसंभ्रमं । व्याप्नुवानं दिशः सर्वा गहनं ध्वांतमुद्गतं ॥ 58 ॥ Page #200 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 191 एकोनचत्वारिंशत्तम प्र्व्। जनस्याश्रावि कस्यापि दिक्षु संक्षोभनं परं । सांराविणं तथा चित्रं भिदंतमिव पुष्करं ॥ 59 ॥ विद्युज्ज्वालामुखैलंबेरंबुदैआप्तमंबरं । कापि यात इवाशेष आलोकस्वासमाकुलः ॥ 60 ॥ अलं प्रतिभयाकारा दंष्ट्रालीकुटिलाननाः । अट्टहासान् महारौद्रान् भूतानां ससृजुगेणाः ॥ 61 ॥ ऋव्यादा विरसं रेमुः सानलं चाशिवाः शिवाः । संस्वनु नृतुर्भीमं कलेवरशतानि च ॥ 62 ॥ मूर्धारोभुजजंघादीन्यंगानि ववृषुर्घनाः । दुर्गधिभिः समेतानि स्थूलशोणितबिंदुभिः ॥ 63 ॥ करवालीकरा क्रूरविग्रहा दोलितस्तनी । लंबोष्ठी डाकिनी नग्ना दृश्यमानास्थिसंचया ॥ 64 ॥ मांसखंडाभमनाही शिरोघटितशेखरा । ललाटप्रसरोज्जिह्वा पेशी गोणितवार्षिणी । / 65 ॥ सिंहव्याघ्रमुखैस्तप्तलोहचक्राभलोचनैः । शुलहस्तैर्विदष्टोष्टै कुटीकुटिलालकैः ॥ 66 ॥ राक्षसैः परुषारावैर्नृत्यद्भिरतिसंकुलं । कंपिताद्रिशिलाजालं चुक्षोभ वसुधातलं ॥ 67 / / विचेष्टितमिदं व्यर्थ नाज्ञासिष्टां महामुनी । तयोहि ज्ञानकर्मातशुलध्यानमयं तदा ॥ 68 ॥ तथाविधं तमालोक्य वृत्तांत वरभीतिदं । संहृत्य जानकी नृत्यमाश्लिष्यत्कंपिनी पतिं ॥ 69 / / पनो जगाद तां देवि मा भैषीः शुभमानसे । उपगुह्य मुनेः पादौ तिष्ठ सर्वभयच्छिदौ ॥ 70 ॥ इत्युक्ता पादयोः कांतां मुनेरासाद्य लांगली । लक्ष्मीधरकुमारेण साकं सन्नाहमाश्रितः ॥ 71 ॥ Page #201 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 192 एकोनचत्वारिंशत्तमं पर्व । सजलाविव जीमूतौ गर्जितौ तौ महाप्रभौ । निर्घातमिव चंतौ समास्फालयतां धनुः ॥ 72 ॥ ततस्तौ संभ्रमी ज्ञात्वा रामनारायणाविति । सुरो वह्निप्रभाभिख्यस्तिरोधानमुपेयिवान् ॥ 73 ॥ ज्योतिर्वासं गते तस्मिन् समस्तं तद्विचेष्टितं । सपदि प्रलयं जातं जातं च विमलं नभः ॥ 74 ॥ प्रातिहार्ये कृते ताभ्यामिच्छद्भया परमं हितं । उत्पन्नं केवलज्ञानं मुनिपुंगवयोः क्षणात् । / 75 / / चतुर्विधास्ततो देवा नानायानसमाश्रिताः । समाजग्मुः प्रशंसंतो मुदितास्तपसः फलं ॥ 76 ॥ प्रणम्य विधिना तत्र कृत्वा केवल पूजनं । रचितांजलयो देवा यथास्थानमुपाविशन् ॥ 77 ॥ केवलज्ञानसंभूतिसमाकृष्टसुरागमात् । दोषादिनात्मकौ कालावभूतां भेदवर्जितौ ॥ 78 ॥ भूमिरिण मर्त्यास्तथा विद्यामहाबलाः । उपविष्टा यथायोग्यं कृत्वा केवलिनो महं ॥ 79 ॥ प्रसन्नमानसौ सद्यः कृत्वा केवलिपूजनं । प्रणम्य सीतया साकं निविष्टौ रामलक्ष्मणौ ॥ 80 ॥ अथ तत्क्षणसंभूतपरमाहसनस्थितौ । प्रणम्य सांजलिः पद्मः पप्रच्छैवं महामुनी ॥ 81 ॥ भगवंतौ कृतो नक्तं केनायं वामुपद्रवः । अथवा स्वस्य युवयोरिदं जातं हितं परं ॥ 82 ॥ त्रिकालगोचरं विश्वं विदंतावपि तौ समं । गिरं यामूचतुः साम्यपरिणाममितौ क्रमात् ॥ 83 ॥ नगर्यां पद्मिनीनानि राजा विजयपर्वतः । गुणसस्योत्तमक्षेत्रं भामिनी यस्य धारिणी ॥ 84 ॥ Page #202 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 193 एकोनचत्वारिंशत्तम पर्व । अमृतस्वरसंज्ञोस्य दूतः शास्त्रविशारदः । राजकर्तव्यकुशलो लोकविडुणवत्सलः ॥ 85 ॥ उपयोगेति भार्यास्य द्वौ तस्यां कुक्षिसंभवौ । उदितो मुदिताख्यश्च व्यवहारविशारदौ ॥ 86 ॥ असौ दूतान्यदा राज्ञा प्रहितो दूतकर्मणा । प्रवासं सेवितुं सक्तः स्वामिरक्तमतिर्भृशं ॥ 87 ॥ वसुभूतिः समं तेन सखा तद्भक्तजीवितः । निर्गतस्तत्प्रियाशक्तिनिष्ठो दुष्टेन चेतसा ॥ 88 ॥ सुप्तं तमसिना हत्वा निवृत्तिनगरीं पुनः । जनायावेदयत्तेन किलाहं विनिवर्तितः ॥ 89 ॥ उपयोगा जगादैवं जहि मे तनयावपि । विश्रब्धं येन तिष्ठाम इति वध्वा निवेदितं ॥ 90 ॥ त्वरितं चोदितायासौ वृत्तांतो विनिवेदितः । सा हि तेन समं वव्या संगं ज्ञातवती पुरा ॥ 91 ॥ ब्राह्मण्या वसुभूतेश्व रतिकार्या समीर्ष्यया । कथितं तत्तथाभूतं परमाकुलचित्तया ॥ 92 ॥ बभूव चोदितस्यापि संदिग्धं विदितं पुरा । मुदितस्य च खड्गस्य दर्शनात्स्फुटतां गतं ॥ 93 ॥ ततो रोषपरीतेन हतः सट्टतेन सः । मृत्वा च म्लेच्छतां प्राप क्रूरकर्मपरायणः । / 94 / / अन्यदा प्रथितः क्षोण्यां गणेशो मतिवर्धनः । विहरन् पद्मिनीं प्राप श्रमणः सुमहातपाः ॥15॥ अनुद्धरेति विख्याता धर्म्यध्यानपरायणा । महत्तरा तदा चासीदार्थिका गणपालिनी ॥ 96 ॥ वसंततिलकाभिख्ये तत्रोद्याने सुसुंदरे । संघेन सहितस्तस्थौ चतुर्भेदेन सद्भुवि ॥ 97 ॥ 5193 Page #203 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 194 एकोनचत्वारिंशत्तम पर्व । अथोद्यानस्य संभ्रांताः पालका किंकरा भृशं । नृपं विज्ञापयन्ने भूमिविन्यस्तपाणयः ॥ 98 ॥ अग्रतो भृगुरत्युग्रः शार्दूलः पृष्ठतो नृपः । वद कं शरणं यामो नाशो नः सर्वथोदितः ॥ 99 / / भद्रा किं किमिति ब्रूतेत्युक्त्वा नृपतिनागदं । नाथोद्यानभुवं प्राप्य श्रमणानां गणः स्थितः 100 यद्येनं वारयामोतः शापं ध्रुवमवाप्नुमः । नचेत्ते जायते कोपः इति नः संकटो महान् ॥ 10 ॥ कल्पोद्यानसमच्छायमुद्यानं ते प्रसादतः । नरेंद्रकृतमस्माभिरप्रवेश्यं पृथुस्तनः ॥ 102 ॥ नैव वारयितुं शक्या तपस्तेजोतिदुर्गमः । त्रिदशैरपि दिग्वस्त्राः किमुतास्मादृशैर्जनैः ॥ 103 ॥ मा भैष्ट ततो राजा कृत्वा किंकरसांत्वनं । उद्यानं प्रस्थितो युक्तो विस्मयेनातिभूरिणा ॥ 104 ॥ ऋद्धया च परया युक्तो वंदिमिः कृतनिस्वनः । उद्यानभुवमासीदत् प्रतापप्रकटः क्स्सितीत्त्॥105॥ ददर्श च महाभागान् वनरेणुसमुक्षितान् । मुक्तियोग्यक्रियायुक्तान् प्रशांतहृदयान्मुनीन् ॥ 106 ॥ प्रतिमावस्थितान्कांश्चित्प्रलंबितभुजद्वयान् । षष्ठाष्टमादिभिस्तीत्रैरुपवासैविशोषितान् ॥ 107 ॥ स्वाध्यायनिरतानन्यान् षडंध्रिमधुरस्वनान् । तनिवेशितचेतस्कान् पान्निपाद्स्माहितान्॥108॥ अवलोक्य मुनीनित्थं रुग्लगाकुरोऽभवत् । अवतीर्य गजाद्भावी ननाम जयपर्वतः ॥ 109 ॥ क्रमेण प्रणमन् साधूनाचार्यम् समुपागतं । प्रणम्य पादयोरूचे भोगे सद्बुद्धिमुद्वहन् ॥ 110 ॥ Page #204 -------------------------------------------------------------------------- ________________ . . 125. प्द्म्पुरान्न्म्। एकोनचत्वारिंशसमं प्र्व्। नरप्रधानदीप्तिस्ते यथेयं शुभलक्षणा । तथा कथं न ते भोगा रताः पादतलस्थिताः ॥ 111 ॥ जगाद मुनिमुख्यस्तं का ते मतिरियं तनौ । स्थास्नुतासंगतालीका संसारपरिवर्धिनी ॥ 112 ॥ करिवालककर्णांतचपलं ननु जीवितं । मानुष्य च कदली सारसाम्यं vibhaha~daH ॥ 113 // स्वमप्रतिममैश्वर्ये सक्तं च सह वांधवैः । इति ज्ञात्वा रतिः कात्र चित्यमानातिदुःखदे ॥ 114 ॥ नरकप्रतिमे घोरे दुर्गधे ऋमिसंकुले । रक्तश्लेष्मादिसरसि प्रभूताशुचिकर्दमे ॥ 115 ॥ उषितोनेकशो जीवो गर्भवासेऽतिसंकटे । तथा न शंकते मोहमहाध्वांतसमावृतः ॥ 116 ॥ धिगंत्यताशुचिं देहं सतां शुभनिधानकं । क्षणनश्वरमत्राणं कृतमं मोहपूरितं । / 117 ॥ स्नसाजालकसंश्लिष्टमतिच्छातत्वगावृतं । अनेकरोगविहितं जरागमजुगुप्सितं ॥ 118 ॥ एवंधर्मिणि देहेऽस्मिन् ये कुर्वति जना धृतिं । तेभ्यश्चैतन्यमुक्तेभ्यः स्वस्तिः संजायते क्थ्ण्॥119॥ शरीरसार्थता तस्मिन् परलोकप्रवासिनि । मुतः प्रसभं लोकं तिष्ठतीद्रियदस्यवः ॥ 120 / / रमते जीवनृपतिः कुमतिप्रमदावृतः । अवस्कंधेन मृत्युस्तं कदर्थयितुमिच्छति । / 121 ॥ मनो विषयमार्गेषु मत्तद्विरदविभ्रमं । वैराग्यबलिना शक्यं रोर्बु ज्ञानांकुशश्रिता ॥ 122 ॥ परस्त्रीरूपसस्येषु विभ्राणा लोभमुत्तमं । अमी हृषीकतुरगा धृतमोहमहाजवाः ॥ 123 ॥ Page #205 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकोनचत्वारिंशत्तम पर्व । शरीररथमुन्मुक्ताः पातयंति कुवमसु । चित्तप्रग्रहमत्यंत योग्यं कुरुत ततदृढं ॥ 124 ॥ नमस्यत जिनं भक्त्या स्मरतानारतं तथा । संसारसागरं येन समुत्तरत निश्चितं ॥ 125 ॥ मोहारिकंटकं हित्वा तपःसंयमहेतुभिः । लोकाग्रनगरं प्राप्य राज्यं कुरुत निर्भयाः ॥ 126 ॥ जैनं व्याकरणं श्रुत्वा सुधीविजयपर्वतः । त्यक्त्वा विपुलमैश्वर्यं बभूव मुनिपुंगवः ॥ 127 ॥ तावपि भ्रातरौ तस्मिन् श्रुत्वा भक्त्या जिनश्रुतिं । प्रवज्य सुतपोभारौ संगतावाटतुर्मही 128 सम्मेदं च बजतौ ताविष्टनिर्वाणवंदनौ । कथंचिन्मार्गतो भ्रष्टावरण्यानीं समाश्रितौ ॥ 129 / / वसुभूतिचरेणाथ रौद्रम्लेच्छेन वीक्षितौ । अतिकुद्धेन चाहूतौ गिरा क्रोशकुठारया ॥ 130 ॥ जिघांसंतं तमालोक्य ज्यायान्मुदितमब्रवीत् । माभैषीभ्रोतरद्य त्वं समाधानं समाश्रय ॥ 131 ॥ म्लेच्छोयं हंतुमुद्युक्तो दृश्यते नौ दुराकृतिः । चिराभ्याससमृद्धाया क्षांतरद्य विनिश्चयः ॥ 132 ॥ प्रत्युवाच स तं भीतिः का नौ जिनवचस्थयोः । नूनं मूढतयास्माभिरप्ययं प्रापितो वधं ॥ 133 ॥ एवं तौ विहितालापौ सविचारं समाश्रितौ । प्रत्याख्यानं शरीरादेः प्रतिमायोगमागतौ ॥ 134 ॥ समीपतां च संप्राप्तो म्लेच्छो हेतुं समुद्यतः । आलोक्य दैवयोगेन सैनेशेन निवारितः ॥ 135 / / रामः पप्रच्छ तेनैतौ व्यापादयितुमीप्सितौ । सेनाधिपेन निर्मुक्तौ रक्षितौ केन हेतुना ॥ 136 ॥ Page #206 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। 197 एकोनचत्वारिंशत्तमं पर्व । केवल्यास्यात्समुद्भता भारतीति भवांतरे । सुरपः कार्षकश्चास्तां यक्षस्थाने सहोदरौ ॥ 137 ॥ लुब्धकेनाहृतो जीवः शकुंतिग्राममन्यदा । ताभ्यां कारुण्ययुक्त्याभ्यां दत्वा मूल्यं विमोचितः ॥ ततोसौ शकुनो मृत्वा बभूव म्लेच्छभूपतिः । सुरपः कर्षकश्चैतावुदितो मुदितस्तथा ॥ 139 ॥ पक्षीभवन्नसौ यस्मादेताभ्यां रक्षितं पुरा । तस्मात्सेनापतिर्भूयो ररक्षासाविमौ मुनी ॥ 140 ॥ लुब्धको जीवमोक्षेण वसुभूतिद्विजोत्तमः । संजातो कर्मयोगेन मनुष्यभवमुत्तमं ॥ 141 ॥ यद्यथो निर्मितं पूर्व तद्योग्यं जायतेऽधुना । संसारवाससक्तानां जीवानां गतिरीदृशी ॥ 142 / / किमर्धातैरिहानर्थग्रंथैरौशनसादिभिः । एकमेव हि कर्तव्यं सुकृतं सुखकारणं ॥ 143 ॥ निःसृतावुपसर्गात्ती मुनी कर्मानुभावतः । निर्वाणसदनं प्राप्तावका जिनवंदनां ॥ 144 ॥ एवं तौ चारुधामानि पर्यटथ समयं चिरं । रत्नत्रयं समाराध्य मृत्वा स्वर्गमुपागतौ ॥ 145 ॥ निंद्ययोनिषु पयेटय वसुभूतिः सुकृच्छ्रतः । मनुष्यत्वं समासाद्य तापसव्रतमाश्रितः ॥ 146 ॥ कृत्वा बालतपः कष्टं कालधर्मेण संगतः । अग्निकेतुरिति ख्यातः क्रूरो ज्योतिःसुरोऽभवत् 147 तथास्ति भरतक्षेत्रे नाम्नारिष्टमहापुरं । प्रियव्रत इति ख्यातः पुरुभोगोत्र पार्थिवः ॥ 148 ॥ महादेव्यावुभे तस्य योषिद्गुणसमन्विते । कांचनामा प्रसिद्धैका पद्मावत्यपरोदिता ॥ 149 ॥ Page #207 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 198 एकोनचत्वारिंशत्तमं पर्व । च्युतौ तौ सुंदरौ नाकाज्जातौ पद्मवतीसुतौ । नाम्ना रत्नरथोऽन्यश्च विचित्ररथसंज्ञकः ॥ 150॥ उत्पन्नः कनकाभायां ज्योतिर्देवः परिच्युतः । अनुंधर इति ख्यातिं गुणैस्ते चावनिं गताः 151 राज्यं पुत्रेषु निक्षिप्य षदिनानि जिनालये । कृतसंलेखनः सम्यक् स्वर्गं यातः प्रियवतः 152 राज्ञान्यस्य सुता नाम्ना श्रीप्रभा श्रीप्रभेव सा । लब्धा रत्नरथेनेष्टा कनकाभांगजेन च ॥ 153 ॥ लब्धा रत्नरथेनैषा ततो द्वेषमुपागतः । अनुंधरो महीं तस्य विनाशयितुमुद्यतः ॥ 154 ॥ ततो रत्नरथेनासौ विचित्रस्यंदनेन च । निर्जित्य समरे पंच दंडान्प्राप्य निराकृतः । / 155 / / खलीकारात्ततः पूर्वजन्मवैराच्च कोपतः । जटावल्कलधारी स तापसोऽभूद्विषवित् ॥ 156 ॥ भुक्त्वा राज्यं चिरं कालं सोदरौ नु प्रबोधिनौ । प्रवृज्य सुतपः कृत्वा स्वर्गलोकमुपागतौ 157 तौ महातेजस तत्र सुखं प्राप्य सुरोचितं । च्युतौ सिद्धार्थनगरे क्षेमंकरमहीभृतः । / 158 / / उत्पन्नौ विमलाख्यायां महादेव्यां सुसुंदरौ । देशभूषण इत्याद्यो द्वितीयः कुलभूषणः । / 159 / / विद्यार्जनोचितौ तौ च क्रीडतौ तिष्ठतो गृहे । नाना सागरघोषश्च विद्वान् भ्राम्यन्नुपागतः 160 राज्ञा च संगृहीतस्य तस्य पार्श्वेऽखिलाः कलाः । शिक्षितौ तावुदारेण विनयेन समन्वितौ 161 स्वजनेनैव तौ कंचिज्जानीतस्तद्गतात्मकौ । कर्तव्यं हि तयोः सर्व विद्याशालगतं तदा ॥162 ॥ Page #208 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 199 एकोनचत्वारिंशत्तमं पर्व । उपाध्यायेन चानीतौ सुचिरात्पितुरंतिकं । दृष्टा योग्य नरेंद्रेण यथाकामं स पूजितः ॥ 163 ॥ आवयोः किल दारार्थं पित्रा सामंतकन्यकाः । आनायिता इति श्रोत्र-पथं वार्ता तयोगता 164 ततस्तां परया त्या वाह्यालीं गंतुमुद्यतौ । वातायनस्थितां कन्यां पुरशोभामपश्यतां । / 165 / / तत्संगमार्थमन्योन्यं मानसे कुरुतां वधं । ततश्च वंदिनो वक्त्रादिति शब्दः समुत्थितः ॥ 166 ॥ साकं विमलया देव्या श्रीमान् क्षेमंकरो नृपः । चिरं जयति यस्यैतौ तनयौ त्रिदशोपमौ ॥ 167 ॥ वातायनस्थितैषापि कन्यका कमलोत्सवा । जयति भ्रातरावेतौ यस्याश्चारुगुणोत्कटौ ॥ 168 ॥ ततस्तौ तद्विरो ज्ञात्वा सोदरैषावयोरिति । वैराग्यं परमं प्राप्ताविति चिंतामुपागतौ ॥ 169 ॥ धिग्धिग्धिगित्यंतं पापमस्माभिरीहितं । अहो मोहस्य दारुण्यं सोदरा येनकांक्षिता । / 170 / / चितयित्वा प्रमादेन दुःखमस्माकमीदृशं । कुर्वेति ये सदा कार्य तेषान्त्वत्यन्त साहसम् ॥ 171 ॥ असारोयमहोत्यन्तं संसारो दुःखपूरितः । यत्र नामेदृशा भावाः जायंते पापकर्मणाम् ॥ 172 ॥ कुतोयपुण्यतः क्षिप्रं चेतनो नरकं व्रजेत् । सम्प्राप्य बोधमस्माभिः सद्वृत्तश्चित्तमुत्तमं ॥ 173 ॥ इति संचित्य संत्वष्व मातरं दुःखमूच्छितां । स्नेहाकुलं च पितरं दीक्षां दैवाससीं श्रितौ ॥ 174 ॥ नभोविहरणीं लब्धि प्राप्य तौ सुतपोधनौ । आहिषांतां जगन्मान्यां जिनतीर्थाभिपूजितां 175 Page #209 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । क्षेमंकरनरेशस्तु तच्छोकानलदीपितः । युगपत्सकलं त्यक्त्वाऽऽहारे पंचत्वमागतः । / 176 / / सर्वदारभ्य पूर्वोक्तात्स एव हि पितावयोः । तेन नौ प्रति वात्सल्यं तस्य नित्यमनुत्तमं ॥ 177 ॥ गरुडाधिपतिश्चासौ जातः ख्यातो मरुन्वतः । सुंदरोद्भुतविक्रांतो महालोचनसंज्ञकः । / 178 ॥ क्षुब्धः स्वासनकंपेन प्रयुज्यावधिमूर्जितः । आगतोऽयं स्थितो भाति व्यंतरामरसंसदि । / 179 / / अनुंधरस्तु विहरंस्तापसाचारतत्परः । कौमुदी नगरीं यातः शिष्यसंवेन वेष्टितः ॥ 180 ॥ नरेशः सुमुखस्तत्र रतवत्यस्य भामिनी । कांता शतप्रधानत्वं प्राप्ता परमसुंदरी ॥ 189 ॥ अवरुद्धा च सचेष्टा मदनेति विलासिनी । पताका मदनेनेव जित्वा लोकमुपार्जिता ॥ 182 ॥ साधुदत्तमुनेः पार्श्वे सम्यग्दर्शनमेदसौ । तत्प्राप्येतरतीर्थानि तृणतुल्यान्यमन्यत ॥ 183 ॥ तस्याः पुरोऽथ रहसि कदाचिदवदन्नृपः । अहोऽसौ तापसः स्थानं महतां तपसामिति ॥ 184 ॥ ततो मदनयावाचि की दशाथेशां तपः । मिथ्यादृशामविज्ञानलोकदंभनकारिणां । / 185 / / तच्छ्रुत्वा भूपतिस्तस्यै क्रुद्धः साचागदत्पुनः । मारुषः पश्यनाथेमं मेऽचिरुत्पादवर्तिनं । / 186 ॥ इत्युक्त्वा स्वगृहं गत्वा शिक्षियित्वा मनोहरां । आत्मजां नागदत्ताख्यां प्रेषयत्तापसाश्रमं 187 तस्मै सैकान्तयाताय योगस्थाय सुविभ्रमा । आस्थितामरकन्येव परमाकल्पधारिणी । / 188 / / 200 एकोनचत्वारिंशत्तमं पर्व 1 Page #210 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 201 एकोनचत्वारिंशत्तम पर्व । वातेहितांवरव्याजादरकांडमदर्शयत् । मारस्यांतः पुरस्थानं लावण्यरसंनिर्भरं ॥ 189 ॥ समाधानोपदेशेन कुंकुमद्रवपिंजरं । मारवारणकुंभामं तथा वक्षसिजद्वयं ॥ 190 ॥ कुसुमग्रहणव्याजासस्तनीविरतगृहं । नाभिमण्डलमुत्तेजः कक्षोद्देशं च सुन्दरी ॥ 191 ॥ अज्ञानयोगमेतस्य भित्त्या लोचनमानसे । अपप्ततां प्रदेशेषु तेषु तस्याः सुबन्धने । / 192 ॥ ताडितः स्मरवाणैश्च समुच्छायसमाकुलः । गत्वा शनैरपृच्छत्तां त्वं बाले कात्र वर्तसे ॥ 193 ॥ संध्याकालेऽत्र ये केचित्प्राणिनः क्षुद्रका अपि । आलयं स्वं निषेवन्ते ननु त्वं सुकुमारिका 194 सावोचन्मधुरैवर्णैः भिदंती हृदयस्थली । लीलया बाहुलतिकामुन्नयंती मुखं प्रति । / 195 / / चलनीलोत्पलच्छाये धारयंती विलोचने । किंचिदैन्यमिव प्राप्ता बहुआवस्फुताधरा ॥ 196 ॥ श्रृणु ! नाथ ! दयाधार ! शरणागतवत्सल ! अंबयाऽहं विना दोषादद्य निर्वासिता गृहात् 197 कषायप्रावृता चाहं भवदीयामिमां स्थितिं । आचरामि प्रसादं मे कुरुनाथानुमोदनात् ॥ 198 ॥ शुश्रूषां भवतः कृत्वा दिवा नक्तं च सक्तया । इह लोको मया लब्धः परलोकश्च जाय्ते॥199॥ किं तद्धर्मार्थकामेषु न यद्भवति लभ्यते । निधानमसि काम्यानां मया पुण्येन वीक्स्सित्ः॥20॥ इति संभाषिते तस्याः विज्ञाय प्रगुणं मनः । स्मरेण दह्यमानोऽसावब्रवीदिति वित्तु वः ॥ 201 ॥ Page #211 -------------------------------------------------------------------------- ________________ 202 पद्मपुराणम् । एकोनचत्वारिंशत्तम पर्व । भद्रे कोहं प्रसादस्य प्रसीद त्वं ममोत्तमे । भजस्व भक्तिमेषोहं यावज्जीवं करोमि ते ॥ 202 ॥ इत्युक्त्वालिंगितुं क्षिप्रं तं प्रसारितबादुकं । अगदीत्पाणिना कन्या वारयंती विशारदा ॥ 203 ॥ न वर्तते इदं कर्तुं कन्याहं विधिवर्जिता । पृच्छाव मातरं गत्वा गृहेऽस्मिन् दृश्यतोरणे ॥ 204 ॥ परा कारुण्ययुक्तेयं भवतः सेमुषी यथा । एतां प्रसादयावश्यं तुभ्यमेषा ददामि मां ॥ 205 ॥ एवमुक्तस्तया साकं त्वरया व्याकुलक्रमः । वेश्माविशद्विलासिन्याः सवितर्यस्तमागते । / 206 ॥ तत्कथाकृष्टनिःशेषहषीकविषयो ह्यसौ । किञ्चिद्वेत्तिस्म नोपायं विशत्वारीमिव द्विपः ॥ 207 ॥ न श्रृणोति स्मरग्रस्तो न जिघ्रति न पश्यति । न जानात्यपरस्पर्श न विभेति न लज्जते ॥ 208 / / आचार्य मोहतः कष्टमनुतापं प्रपद्यते । अंधो निपतितः कूपे यथा पन्नगसेविते ॥ 209 ॥ वेश्याचरणयोश्चासौ कृत्वा विलुठितं shirH। याचते कन्यका पूर्वसंज्ञितश्चाविशन्नृपः ॥ 210 ॥ स्थापितो बंधयित्वाऽसौ राज्ञा नक्तं समीक्षितः । खलीकारं प्रभाते च प्रकटं प्रापितः परं 211 ततोऽपमाननिर्दग्धः परं दुःखं समुद्वहन् । भ्राम्यन्महीं मृतः क्लेशयोनिषु भ्रमणं स्थितः 212 ततःकर्मानुभावेन मनुष्यभवमागतः । दारिद्रयपंकनिमग्नं जनादरविवर्जितं ॥ 213 ॥ गर्भस्थ एव चैतस्मिन् विदेश जनको गतः । उद्वेजितः कुटुंबिन्या कलहऋरवाक्यया ॥ 214 ॥ Page #212 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। एकोनचत्वारिंशत्तमं पर्व कुमारे च हृता माता म्लेच्छेन विषयाहतौ । दुःखं च परमं प्राप्तः सर्वबंधुविवर्जितः ॥ 215 ॥ ततस्तापसतां प्राप्य कृत्वा बालतपः परं । ज्योतिर्लोकं समारुह्य नाना वह्निप्रभोऽभवत् ॥ 216 / / अनंतवीर्यनामाथ केवली सेवितः सुरैः । इत्यंतेवासिना पृष्टो धर्मचिंतागतात्मना । / 217 / / मुनिसुव्रतनाथस्य तीर्थेऽस्मिन् भवता समः । कोन्योनुभविता भव्यो लोकस्योत्तरकारणं 218 सोवोचन्मयि निर्वाणं गतेऽत्र श्रमणक्षितौ । देशभूषण इत्येको द्वितीयः कुलभूषणः ॥ 219 ॥ भवितारौ जगत्सारौ केवलज्ञानदर्शिनौ । यो समाश्रित्य लोकोयं तरिष्यति भवार्णवं ॥ 220 ॥ सोऽपि वह्निप्रभस्तस्माच्छ्रुत्वा केवलिनो मुखात् । अवस्थानं निजं यातो दध्यो केवलिभाषितं । अन्यदावधिना ज्ञात्वा योगिनाविह नौ गिरौ । अनंतवीर्यसर्वज्ञमिथ्यावाक्यं करोम्यहं ॥ 222 / / एवमुक्त्वाभिमानेन परमेणातिमोहितः । आगनः पूर्ववैरेण कर्तु परमुपद्रवं । / 223 / / चरमांगधरं दृष्ट्वा स भवंतमतिद्रुतं । सुरेंद्रकोपभीत्या च तिरोधानमुपागतः ॥ 224 ॥ नारायणसमेतेन प्रातिहार्ये त्वया कृते । केवलज्ञानमस्माकं जातं घातिपरिक्षये ॥ 225 ॥ इति गत्यागतीः श्रुत्वा प्राणिनां वैरकारिणां । वैरानुबंधमुत्सृज्य स्वस्था भवत जंतवः ॥ 226 ॥ महापूतमिति श्रुत्वा वचनं केवलीरितं । मुहुः सुरासुरा नेमुस्तं भीता भवदुःखतः ॥ 227 ॥ Page #213 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 204 एकोनचत्वारिंशत्तम पर्व । तावञ्च गरुडाधीशः परमं संपदं श्रितः । नत्वा केवलिनः पादौ शयकंजापितालिकः ॥ 228 ॥ ऊचे रघुकुलोद्योतं विलसन्मणिकुंडलं । स्निग्धां प्रसारयन् दृष्टिं प्रेमतर्पितमानसः ॥ 229 ॥ प्रातिहार्य कृतं येन त्वया मत्सुतयोः परं । ततस्तुष्टोऽस्मि याचस्व वस्तु यत्तेऽभिरोचते ॥ 230 ॥ क्षणं चिंतागतः स्थित्वा जगाद रघुनंदनः । त्वया सुरप्रसन्नेन स्मर्तव्या वयमापदि ॥ 231 ॥ साधुसेवाप्रसादेन फलमेतदुपागतं । अंगीकर्तव्यमस्माभिर्भवद्वारविनिर्गतं । / 232 ॥ एवमस्त्विति तेनोक्त दध्मुः शंखान् दिवौकसः । भेर्यश्वमेघनिनदाः सानुवाद्यः समाहताः 233 साधुपूर्वभवं श्रुत्वा संवेगं परमं श्रिताः । प्रावतजुर्जनाः केचिदन्येऽणुव्रतमाश्रिताः ॥ 234 ॥ देशकुलभूषणमुनी नु जगदच्यौ~ / सर्वभवदुःखमलसंगमविमुक्तौ ॥ ग्रामपुरपर्वतमटंबपरिरम्यान् । बभ्रमतुरुत्तमगुणैरुपचितांगान् ॥ 235 ॥ देशकुलभूषणमहामुनिभवं ये । वृत्तमतिपूतमिदमुत्कटसुभावाः ॥ श्रोतवचसोविषयतामुपनयंते । ते रविनिभा दुरितमाशु विसृजंति ॥ 236 ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मचरिते देशकुलभूषणोपाख्यानं नामैकोनचत्वारिंशत्तमं पर्व । Page #214 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 205 अथ चत्वारिंशत्तमं पर्व । श्रुत्वा केवलिनः पद्मत्यविग्रहधारिणं । स्तुत्वा सजयनिस्वानं प्रणेमुः सर्वपार्थिवाः ॥ 1 ॥ वंशस्थलपुरेशश्च महाचित्तः सुरप्रभः । सलक्ष्मणं सपत्नीकं पद्मनाभमपूजयत् ॥ 2 ॥ प्रासादशिखरच्छाया धवली कृतपुष्करं । नावृणोन्नगरं गंतुं रामो राज्ञापि याचितः ॥ 3 ॥ वंशादिशिखिरे रम्ये हिमवच्छिशिरोपमे । समविस्तीर्ण सद्वर्णरमणीयशिलातले ॥ 4 ॥ नानावृक्षलताकीर्णे नानाशकुनिनादिते । सुगंधानिलसंपूर्णे नानापुष्पफलाकुले । / 5 / / पद्मोत्पलवनाढ्याभिर्वापीभिरतिशोभिते । सर्वर्तुसहितोद्युक्ते वसंतत सेवने ॥ 6 ॥ सर्जिता परमा भूमिः शुद्धादर्शतलोपमा । दशार्धवर्णरजसा कल्पितानेकभक्तिका ॥ 7 ॥ कुंदातिमुक्तिकलता वकुला कमलानि च । यूथिका मल्लिका नागा अशोकाचारुपल्लवाः ॥ 8 ॥ एते चान्ये च भूयांसश्चारुभासः सुगंधयः । भावारम्यविलासाभिः प्रमदाभिः प्रकल्पिता ॥ 9 ॥ ववा परिकरं पुंभिः सुविदग्धैः सुसंभ्रमैः । मंगलालापसंपन्नैः स्वाभिभक्तिपरायणैः ॥ 10 ॥ हरिस्त त्राणि नानाचित्रधराणि च । प्रसारितानि रुद्राणि वैजयंतीशतानि च ॥ 11 ॥ 1 चत्वारिंशत्तम पर्व । Page #215 -------------------------------------------------------------------------- ________________ 206 पद्मपुराणम् । चत्वारिंशत्तम प्र्व्। किंकणीजालयुक्तानि मुक्तादामशतानि च । चामराणि विचित्राणि लंबूपमणिपट्टिका ॥ 12 ॥ दर्पणा वुवुदावल्यो विस्कुरद्भास्करांशवः । न्यस्तान्येतानि तुंगेषु तोरणेषु ध्वजेषु च ॥ 13 ॥ अवनौ पूर्णकलशाः स्थापिता विधिसंयुताः । हंसा इव निविष्टास्ते विरेजुर्नलिनीवने ॥ 14 ॥ यत्र यत्र पदन्यासं करोति रघुनंदनः । तत्र तत्रोरुपमानि स्थापितानि महीतले ॥ 15 ॥ शयनान्यासनैः साकं रचितानि यतस्ततः । मणिकांचनचित्राणि सुखस्पर्शधराण्यलं ॥ 16 ॥ सलवंगादितांबूलं प्रवराण्यंशुकानि च । महासुंगधयो गंधा भास्वंत्याभरणानि च ॥ 17 ॥ सूदगेहसमेतानि कंदुशालाशतानि च । बहुभेदान्नपूर्णानि कृतयत्नानि सर्वतः ॥ 18 ॥ गुडेन सर्पिषा दना भूः कचिद्भाति पंकिला । इतिकर्तव्यताभाजा जनेनादरिणान्विता ॥ 19 ॥ स्वाहारेण कचित्तृप्ता पथिकाः स्वेच्छया स्थिता । प्रसादयंति विश्रब्धा संकथाबद्धगुल्मकाः 20 कचिन्ना शेखरी भाति मदिरामत्तलोचनः । कचित्सीमंतिनी मत्ता वकुलामोदवाहिनी ॥ 21 ॥ कचिन्नाव्यं कचिद्गीतं कचित्सुकृतसंकथा । कचित्कांतैः समं नार्यो रमंते चारुविभ्रमाः । / 22 ॥ दत्तखा कचित्स्मेरैः सलीलैर्विटपुंगवः । विलासिन्यो विराजते गीर्वान्न्ग्न्निकोप्माः॥ 23 ॥ रामलक्ष्मणयोर्यानि रचितानि ससीतयोः । क्रीर्3आधामानि कस्तानि नरो वर्णयितुं क्षमः ॥ 24 ॥ Page #216 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 207 चत्वारिंशत्तम प्र्व्। नानाभूषणयुक्तांगौ सुमाल्यांबरधारिणौ । यथेप्सितकृताहारौ श्रिया परमयान्वितौ ॥ 25 ॥ सीता चाक्लिष्टसौभाग्या दुरितासंगवर्जिता । रमते तत्र चेष्टाभिः शास्त्रदृष्टाभिरुज्वलं ॥ 26 ॥ तत्र वंशगिरौ राजं रामेण जगदिंदुना । निमापितानि चैत्यानि जिनेशानां सहस्रशः ॥ 27 ॥ महावष्टंभसुस्तंभा युक्तविस्तारतुंगताः । गवाक्षहम्मेवलभीप्रभृत्याकारशोभिताः ॥ 28 ॥ सतोरणमहाद्वारा सशालाः परिखान्विताः । सितचारुपताकाढ्या वृहद्वंटारवाचिताः ॥ 29 ॥ मृदंगवंशमुरजसंगीतोत्तमनिस्वनाः । झर्झरैरानकैः शंखभेरीभिश्च महारवाः ॥ 30 ॥ सततारध्वनिः शेषरम्यवस्तुमहोत्सवाः । विरेजुस्तत्र रामीया जिनप्रासादपंक्तयः ॥ 31 ॥ रजिरे प्रतिमास्तत्र सर्वलोकनमस्कृताः । पंचवर्णा जिनेंद्राणां सर्वलक्षणभूषिताः ॥ 32 ॥ अन्यदाथ महीपालरामो राजीवलोचनः । लक्ष्मीधरमुवाचेदं क्रियते किमतः परं ॥ 33 ॥ इह संप्रेरितः कालः सुखेन परमे गिरौ । जिन चैत्यसमुत्थानाः स्थापिता कीर्तिरुज्वला ॥ 34 ॥ अनेन भूभृता श्रेष्ठरुपचारशतैर्हता । अत्रैव हृदि तिष्ठामस्तदा कार्य विनश्यति ॥ 35 ॥ इह तावदलं भोगौरिति चिंतयतोपि मे । न मुंचति क्षणमपि प्रवरो भोगसंततिः ॥ 36 ॥ इह यत्क्रियते कर्म तत्परत्रोपभुज्यते । पुराकतानां पुण्यानां इह संपद्यते फलं ॥ 37 ॥ Page #217 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 298 चत्वारिंशत्तमं पर्व । अस्माकमत्र वसतां विभ्रतां सुखसंपदं । अमी ये दिवसा यांति न तेषां पुनरागमः ॥ 38 ॥ नदीनां चंडवेगानामायुषो दिवसस्य च । यौवनस्य च सौमित्रे यद्गतं गतमेव तत् ॥ 39 ॥ नद्या कर्णरवायास्तु परतो रोमहर्षणं । श्रूयते दंडकारण्यं दुर्गमं क्षितिचारिभिः ॥ 40 / / भारती न विशत्याज्ञा तस्मिन् जनपदोज्झिते । तत्रार्णवतटांच्छ्रत्वा विदध्मः कचिदालयं ॥ 41 ॥ यदाज्ञापयसीत्युक्ते कुमारेण ससंभ्रमं । सुरेंद्रसदृशं भोगं भुक्त्वा ते निर्गतात्रयः ॥ 42 ॥ अनुगत्य सुदूरं तौ बलोपेतः सुरप्रभः । कृच्छानिवर्तितस्ताभ्यां शोकी पुरमुपागतः ॥ 43 ॥ एषोऽपि तुंगः परमो महीध्रः । श्रीमनितंबो बहुधानुसानुः ॥ विलंपतीभिः ककुभां समूहं । भासा चकाज्जैनगृहावलीभिः ॥ 44 ॥ रामेण यस्मात्परमाणि तस्मिन् । जैनानि वेश्मानि विधापितानि ॥ निनेष्टवंशाद्रिवचाः स तस्मा-द्रविप्रभो रामगिरिः प्रसिद्धः ॥ 45 ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे रामगिर्युपाख्यानं नाम चत्वारिंशत्तमं पर्व । Page #218 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकचत्वारिंशत्तम प्र्व्। अथैकचत्वारिंशत्तमं प्र्व्। अथानरण्यनप्तारौ श्रीमंती सीतयान्वितौ । दिदृक्षौ दक्षिणांभोधिमायातां सुखभोगिनौ ॥ 1 ॥ पुरग्रामसमाकीर्णानतीत्य विषयान् बहून् । प्रविष्टौ तौ महारण्यं नानामृगसमाकुलं ॥ 2 ॥ यस्मिन्न विद्यते पंथा स्थानं नार्यनिषेवितं । पुलिंदानामपि प्रायो दुश्चरं यन्नगाकुलं ॥ 3 ॥ नानावृक्षलताकीर्ण महाविषमगहरं । गुहांधकारगंभीरं वहनिर्झरनिम्नगं ॥ 4 ॥ क्रोशं कोशं शनैस्तत्र गच्छंती जानकीवशात् । निर्भयौ क्रीडनोयुक्तो प्राप्तौ कर्णरवां नदीं ॥ 5 ॥ यस्यास्तटानि रम्याणि तृणैर्युक्तानि भूरिभिः । सामान्यायतदेशानि sparza vibhrati saukhydN||6|| अनत्युच्चैर्घनच्छायैः फलपुष्पविभूषितैः । रेजुस्तटद्रुमैस्तस्याः समीपधरणीधराः ॥ 7 ॥ वनमेतदलं चारु नदी चैतौ निरूपितौ । रम्ये तत्र तरुच्छायेनस्थितौ सीतयान्वितौ ॥ 8 ॥ क्षणं स्थित्वातिरम्याणि सैकतान्यवगाह्य च । जलावगाहनं चक्रुस्ते रम्यक्रीडयोचितं ॥ 9 ॥ ततो मृष्टानि पक्कानि फलानि कुसुमानि च । यथेच्छमुपभुक्तानि तैः सुखं कृतसंकथैः ॥ 10 ॥ तत्र भांडोपकरणं सकलं केकयीसुतः । मृदावसैः पलाशैश्च विविधैराशु निर्ममे ॥ 11 ॥ Page #219 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 210 एकचत्वारिंशत्तमं पर्व । अमीषु स्वादचारूणि फलानि सुरभीनि च । वनजानि च सस्यानि राजपुत्री समस्करोत् ॥ 12 ॥ अन्यदा तिथिवेलायां गगनांगणचारिणौ । प्रभापटलसंवीतविग्रहौ चारुदर्शनौ ॥ 13 ॥ ज्ञानत्रितयसंपन्नौ महाव्रतपरिग्रहौ । परेण तपसा युक्तौ दुस्पृहामुक्तमनसौ ॥ 14 ॥ मासोपवासिनौ वीरौ गुण्यौ शुभसमीहितौ । यच्छंतौ नयनानंदौ बुधचंद्रमसाविव ॥ 15 ॥ मुनी सुगुप्तगुप्ताख्यवायांतौ सम्मुखं भुवा । यथोक्ताचारसंपन्नौ सहसा सीतयेक्षितौ ॥ 16 ॥ ततः प्रमदसंभारविकसन्नेव शोभया । दयिताय तया ख्यातमिति रोमांचितांगया । / 17 / / पश्य पश्य नरश्रेष्ठ तपसा कृशविग्रहं । दैगंबरं परिश्रांतं भदंतयुगलं शुभं ॥ 18 ॥ क तक्क तत्प्रिये साध्वि पंडिते चारुदर्शने । निर्ग्रथयुगलं दृष्टं भवत्या गुणमंडने ॥ 19 ॥ निरीक्ष्य वरारोहे सुचिरं पापमर्जितं । क्षणात्प्रणाशमायाति जनानां भक्तचेतसां ॥ 20 ॥ इत्युक्ते रघुचंद्रेण सीतोवाच ससंभ्रमा । इमाविमाविति प्रीत्या स तदाभूत्समाकुलः ॥ 21 ॥ ततो युगमितक्षोणीदेश विन्यस्तलोचनौ । मुनी प्रशांतगमनौ सुसमाहितविग्रहौ । / 22 / / अभ्युत्थानाभियानाभिस्तुष्टः प्रणमनादिभिः । दंपतीभ्यां कृतावेतौ पुण्यनिर्झरपर्वतौ ॥ 23 ॥ शुच्यंगया च वैदेह्या महाश्रद्धापरीतया । परिविष्टं तयोः श्राद्धं रमणेन समेतया ॥ 24 ॥ Page #220 -------------------------------------------------------------------------- ________________ 211 एकचत्वारिंशत्तमं पर्व । गवामरण्यजातानां महिषीणां च चारुणा । हैयंगवीन मिश्रेण पयसा तत्समुद्भवैः ॥ 25 ॥ खर्जूरैरिंगदैराम्रैर्नालिकेरै रसान्वितैः । वदराम्लातकाद्यैश्च वैदेह्या मुप्रसाधितैः । / 26 / / आहार्यैर्विविधैः शास्त्रदृष्टिशुद्धिसमन्वितैः । पारणां चक्रतुर्गृद्धासंबंधोज्झितचेतसौ ॥ 27 ॥ एवं च पर्युपास्यैतौ मुनी रामः प्रियान्वितः । समस्तभाव संभारकृतनिर्ग्रथमाननः ॥ 28 ॥ तावदुंदुभयो नेदुर्गगने दृष्टिताडिताः । ववौ समीरणः स्वैरं घ्राणरंजनकारणं ॥ 29 ॥ साधुसाध्विति देवानां मधुरो निस्वनोऽभवत् । ववर्ष पंचवर्णानि कुसुमानि नभस्तले ॥ 30 ॥ पात्रदानानुभावेन दिव्या सकलवर्णिका । पूरयंती नभोऽपतद्वसुधारा महाद्युतिः ॥ 31 ॥ अथात्रैव वनोद्देशे गहनस्य महातरोः । निषण्णोग्रे महागृध्रः स्वेच्छयावस्थितोभवत् ॥ 32 ॥ स दृष्ट्रातिशयोपेत मुनी कर्मानुभावतः । बहूनात्मभवान् स्मृत्वा तत्तदैवमचिंतयत् ॥ 33 ॥ मनुष्यभावसुकरं प्रमत्तेन मया पुरा । विवेकिनापि न कृतं तपो धिग्मामचेतनं ॥ 34 ॥ भाव प्रतप्यसे किं त्वमधुना पापचेष्टितः । कमुपायं करोम्येतां कुत्सितां योनिमागतः ॥ 35 ॥ अनुकूलारिभिः पापैर्मित्रशब्देन धारिभिः । प्रेरितेन सता त्यक्तं धर्मरत्नं सदा मया ॥ 36 ॥ सुभूरिचरितं पापमपकर्ण्य गुरूदितं । मोहध्वांतपररीतेन दो यदधुना स्मरन् ॥ 37 ॥ पद्मपुराणम् । Page #221 -------------------------------------------------------------------------- ________________ 212 पद्मपुराणम् । एकचत्वारिंशत्तम पर्व । न किंचिदत्र बहुना चिंतितेन प्रयोजनं । गतिरन्या न मे लोके विद्यते दुःखसंक्षये ॥ 38 ॥ एतौ प्रयामि शरणं साधू सर्वसुखावहौ । इतो मे परमार्थस्य प्राप्तिः संजायते ध्रुवं ॥ 39 ॥ इति पूर्वमेव ध्यानात्परमं शोकमागतः । दर्शनाच्च महासाधोः प्रमोदं त्व्र्यान्वित्ः॥40॥ विधूय पक्षयुगलमश्रुसंपूर्णलोचनः । पपात शाखिनो मूर्ध्नः प्रश्रयान्वितविभ्रमः ॥ 41 ॥ नागा सिंहादयोऽप्यत्र नादेन महतामुना । विदुद्रपुरयं दुष्टः कथं तु न खगाधमः ॥ 42 ॥ हा मातः पश्यतामुष्य धाष्टयं गृध्रस्य पापिनः । चिंतयित्वेति वैदेह्या कोपाकुलितचित्तया 43 वार्यमाणोऽपि यत्नेन कृतनिष्ठुरशब्दया । मुनिपादोदकं पक्षी सोत्साहः पातुमुद्यतः ॥ 44 ॥ पादोदकप्रभावेण शरीरं तस्य तत्क्षणं । रत्नराशिसमं जातं परीतं चित्रतेजसा ॥ 45 ॥ जातौ हेमप्रभौ पक्षी पादौ वैडूर्यसनिभौ । नानारत्नच्छविदेहश्चंचुर्विद्रुमविभ्रमा ॥ 46 ॥ ततः स्वमन्यथा भूतमवलोक्य सुसंमदः । विमुचन्मधुरं नादं नर्तितुं sa smudytH॥47॥ देवदुंदुभिनादोसावेव तस्यातिसुंदरीं । आतोद्यत्वं परिप्राप्तं त्वां च वाणी सुतेज्स्ः॥48॥ मुंचनानंदनेत्रांमश्चक्रीकृत्य गुरुद्वयं । शुशुभे कृतनृत्योसौ शिखी मेघागमे यथा ॥ 49 ॥ विधिना पारणं कृत्वा मुनी कृतयथोचितौ । वैडूर्यसदृशे राजन्नुपविष्टौ शिलातले ॥ 50 ॥ Page #222 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 213 एकचत्वारिंशत्तमं प्र्व्। पद्मरागाभनेत्रश्च पक्षी संकुचितच्छदः । प्रणम्य पादयोः साधोः सुखं तस्थौ कृताण्ज्लिः॥51॥ क्षणादग्निमिवालोक्य ज्वलंतं तेजसा खगं । पद्मो विकचपद्माक्षो विस्मयं परमं गतः । / 52 ॥ प्रणम्य पादयोः साधु गुणशीलविभूषणं । अपृच्छदिति विन्यस्य मुहुनें। पतत्रिणि ॥ 53 / / भगवन्नयमत्यंतं विरूपावयवः पुरा । कथं क्षणेन संजातो हेमरत्नचयच्छविः ॥ 54 ॥ अशुचिः सर्वमांसादो गृद्धोयं दुष्टमानसः । निषध पादयोः शांतस्तव कस्मादवस्थितः ॥ 55 ॥ सुगुप्तिश्रमणोऽवोचद्राजन् पूर्वमिहाभवत् । देशो जनपदाकी विषयो सुंदरो महान् ॥ 56 ॥ पत्तनग्रामसंवाहमटंबपुटभेदनैः । घोषद्रोणमुखाद्यैश्च सन्निवेशेर्विराजितः । / 57 ॥ कर्णकुंडलनामात्र पुरमासीन्मनोहरं । तस्मिन्नयमभूद्राजा प्रतापपरमोदयः । / 58 ॥ चंडविक्रमसंपन्नो भग्नशात्रवकंटकः । दंडो मानमयः ख्यातो दंडको नाम साधनी ॥ 59 / / घृतार्थिना जलं तेन मथितं रघुनंदन । धर्मश्रद्धापरीतेन घृतः पापागमो धिया ॥ 60 ॥ देवी मस्करिणां तस्य वरिवस्या पराभवत् । तेषामसावधीशेन संभोग समुपागतः ॥ 61 ॥ सोऽपि तस्याः परं वश्यस्तामेव दिशमाश्रयत् । स्त्रीचित्तहरणोयुक्ताः किं न कुर्वति मानवाः 62 निष्क्रांतेनान्यदा तेन नगरात्साधुरीक्षितः । प्रलंबितभुजा श्रीमान् dhyaansNruddhmaansH|| 63 // Page #223 -------------------------------------------------------------------------- ________________ ra पद्मपुराणम् । एकचत्वारिंशत्तम प्र्व्। कृष्णसर्पो मृतस्तस्य दिग्धांगो विस्स्लाल्या। कंठे निधापितस्तेन ग्रावदारुणचेतसा ॥ 64 ॥ यावदेषोऽपनीतो न प्रदातुर्मम केनचित् । तावन्न संहरेद्योगमिति ध्यात्वा मुनिः स्थितः ॥ 65 ॥ अतीते गणरात्रे च पुनस्तेनैव वर्त्मना । निष्कामन्पार्थिवोऽपश्यत्तदवस्थं महामुनि ॥ 66 ॥ ऋजुनैव च रूपेण गत्वा निकटतां भृशं । अपच्छदपनेतारं किमेतदिति सोवदत् ॥ 67 ॥ नरेंद्र पश्य केनापि नगरावासमार्गिणा । योगस्थस्य मुनेरस्य कंठे सपः समर्पितः ॥ 68 ॥ यस्य सर्पस्य संपर्कोद्विग्रहस्य समुद्गतं । प्रतिक्विं शितिक्लिन्नं दुर्दर्शमतिभीषणं ॥ 69 ॥ मुनि निःप्रतिकर्माणं दृष्ट्वा राजा तथाविधं । प्रणम्याक्षमयद्यातास्ते च स्थानं यथोचितं ॥ 7 ॥ ततः प्रभृति शक्तोसौ कर्तुं भक्तिमनुत्तमां । निरंबरमुनींद्राणां वारितोपद्रवक्रियः ॥ 71 ॥ देवी विटपरिव्राजी ज्ञात्वान्यविषयं नृपं । इदं क्रोधपरीतेन विधातुमभिवांछितं ॥ 72 ॥ जीवितस्नेहमुत्सृज्य परदुःखहितात्मकः । निग्रंथरूपभृद्देव्या संपर्कमभजत्पुनः ॥ 73 ॥ ज्ञात्वा तदीदृशं कर्म राज्ञातिक्रोधमीयुषा । अमात्याधुपदेशं च स्मृत्वा निग्रंथनिंदनं ॥ 74 ॥ क्रूरकर्मभिरन्यैश्च प्रेरितः श्रमणाहितैः । आज्ञापयन्महर्षीणां यंत्रनिष्पीडने नरान् । / 75 ॥ गणाधिपसमेतोसौ समूहो वरवाससां । यंत्रनिष्पीडनैर्नीतः पंचतां पापकर्मणां । / 76 ॥ Page #224 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। एकचत्वारिंशत्तमं पर्व । वाह्यभूमिगतस्तत्र मुनिरेकः समावजन् । इत्यवार्यत लोकेन केनचित्करुणावता ॥ 77 ॥ भो भो निग्रंथ मागास्त्वं पूर्व ग्रंथ्यमाश्रय । यंत्रणापीड्यसे तत्र द्रुतं कुरु पलायनं ॥ 78 ॥ यंत्रेषु श्रमणाः सर्वे राज्ञा कुद्धेन पीडिताः । मागास्त्वमप्यवस्थां तां रक्ष धर्माश्रयं वपुः ॥ 79 ॥ ततः क्षणमसौ संघमृत्युदुःखेन शल्यितः । वज्रस्तंभ इवाकंपस्तस्थावव्यक्तचेतनः ॥ 8 ॥ अथास्य शतदुःखेन प्रेरितः शमगव्हरात् । निरंबरमहीध्रस्य निरगात्कोधकेसरी ॥ 81 ॥ रक्ताशोकप्रकाशेन निखिलं तस्य चक्षुषः । तेजसा विहितं व्योम संध्यामयमिवाभवत् ॥ 82 ॥ कोपेन तप्यमानस्य मुनः सर्वत्र विग्रहे । प्रस्वेदविंदवो जाताः प्रतिबिंबितविष्टपाः ॥ 83 / / ततः कालानलाकारो बहुलः कुटिलः पृथुः । हाकारेण मुखात्तस्य निरगात्पावकध्वजः ॥ 84 ॥ अनुलग्नश्च तस्याग्निरुज्जगान निरंतरं । कृतं नभस्तलं येन निरिंधनविदीपितं ॥ 85 ॥ उल्काभिर्नु जगद्व्याप्तं ज्योतिर्देवाः पतंति नु । महाप्रलयकालो नु वह्निदेवा नु रोस्सिताः॥86॥ हा हा मातः किमतेन्न तापोयमतिदुस्सहः । चक्षुरुत्पाद्यते दीर्घसंदंशैरिव वेगिभिः ॥ 87 ॥ मूर्तिनिर्मुक्तमेवैतद्गगनं कुरुते ध्वनि । वंशारण्यमिवोद्दीप्तं जीविताकर्षणोचितं । / 88 ॥ यावदेव ध्वनिलोके वर्ततेत्यंतमाकुलः । वह्रिस्तावदयं देशमनयद्भस्मशेषतां ॥ 89 ॥ Page #225 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 216 एकचत्वारिंशत्तम प्र्व्। नांतःपुरं न देशो न पुराणि न च प्र्व्ताः। न नद्यो नाप्यरण्यानि तदा न प्राणधारिणः ॥ 9 ॥ महासंवेगयुक्तेन मुनिना चिरमर्जितं । क्रोधाग्निनाखिलं दग्धं तपोन्यत्किमु शिष्यतां ॥ 91 / / यतोयं दंडको देशः आसीइंडकपार्थिवः । तेनैव ध्वनिनाद्यापि दंडकः परिकीयते ॥ 92 ॥ काले महत्यतिक्रांत प्राप्तायां चारुतां भुवि । एतेन्त्र पादपा जाताः पवेताश्च सनिम्नगाः ॥ 93 / / मुनेस्तस्य प्रभावेण सुराणामपि भीतिदं । वनमेतदभूत्कैव वार्ता विद्याबलाश्रिता ॥ 94 ॥ पश्चादिदं समाकीर्ण सिंहेन शरभादिभिः । नाना शकुनिदैश्च सस्यभेदैश्च भूरिभिः ॥ 95 ॥ अद्याप्यस्योरुदावस्य श्रुत्वा शब्दं परं भयं । व्रजति मानवाः कंपं वृत्तांते नु निवोधिनः ॥ 16 ॥ संसारेऽतिचिरं भ्रांत्वा दंडको दुःखपूरितः । अयं गृध्रत्वमायातो वनेत्र रतिमागतः ॥ 97 ॥ दृष्ट्वा सातिशयावेष नौ वनेत्र समागतौ । पापस्य कर्मणो हान्या प्राप्तः पूर्वभवस्मृति ॥ 98 ॥ योसौ परमया शक्त्या युक्तोभूदंडको नृपः ! सोयं पश्यत संजातः कीदृशः पापकर्मभिः ॥ 99 ॥ इंति विज्ञाय विरसं फलं कटुककर्मणः । कथं न सृज्यते धर्मे दुरिताच विरज्यते ॥ 10 ॥ दृष्टांतः परकीयोऽपि शांभवति कारणं । असमंजसमात्मीयं किं पुनः स्मृतिमागतं ॥ 101 ॥ पक्षिणं संयतोऽगादीन्माभैषीरधुना द्विज्ः। मारोदीयद्यथा भाव्यं कः करोति तदन्यथा ॥ 102 ॥ Page #226 -------------------------------------------------------------------------- ________________ 217 पद्मपुराणम् । एकचत्वारिंशत्तम प्र्व्। आश्वास गच्छ विश्रब्धः कंपं मुंच सुखी भव । पश्य केयमरण्यानी क रामः सीतयान्वितः 103 अवग्रहोस्मदीयः ka ka tvmaatmaarthsNgtH| prabuddho दुःखसंबोधः कर्मणामिदमीहितं ॥ 104 ॥ इदं कर्म विचित्रत्वाद्विचित्रं परमं जगत् । अनुभूतं श्रुतं दृष्टं यथैव प्रवदाम्यहं ॥ 105 ॥ पक्षिणः प्रतिवोधार्थ ज्ञात्वाकूतं च सीरिणः । सुगुप्तिरवदत्स्वस्य सुगुप्तेः शमकारणं ॥ 106 ॥ अचलो नाम विख्यातो वाणारस्यां म्हीप्तिः। गिरिदेवीति जायास्य गुणरत्नविभूषिता 107 त्रिगुप्त इति विख्यातो गुणनाम्नान्यदा मुनिः। पारणार्थ गृहं तस्याः प्रविष्टः शुद्धचेष्टितः 108 स तया परमां श्रद्धां दधत्या विधिपूर्विकां । तर्पितः परमान्नेन स्वयं व्यापारमुक्तया ॥ 109 ॥ समाप्ताशनकृत्यश्च पाद्न्य्स्तोत्त्माण्ग्या। पप्रच्छान्यापदेशेन स्वस्य पुत्रसमुद्भवं ॥ 11 ॥ नाथ सातिशयोयं मे गृहवासो भविष्यति । किं वा नेति प्रसादोयं क्रियतां nishcyaarpnno॥111|| वचोगुप्तिं ततो भित्वा राज्ञीभक्तानुरोधतः । तस्याश्चारुसमादिष्टं मुनिना तनयद्वयं ॥ 112 ॥ त्रिगुप्तस्य मुनस्तस्य समादेशे नयत्स तौ । जातौ सुगुप्तिगुप्ताख्यौ पितृभ्यां तौ ततः कृतौ 113 तौ च सर्वकलाभिज्ञौ कुमारश्रीसमन्वितौ । तिष्ठतौ विविधैर्भावै रममाणौ जनप्रियौ ॥ 114 ॥ वृत्तांतोऽयं च संजातो गंधावत्यां महीपतेः । पुरोहितस्य सोमस्य प्रियायास्तनयद्वयं ॥ 115 ॥ Page #227 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकचत्वारिंशत्तमं पर्व । सुकेतुरत्रिकेतुश्च तयोः प्रीतिरनुत्तमा । सुकेतुरन्यदा चाभूत्कृतदारपरिग्रहः । / 116 / / आवयोरधुना भ्रात्रोः पृथक्शयनमेतया । क्रियते जायया वश्यमिति दुःखमुपागतः ॥ 117 ॥ सुकेतुः प्रतिबुद्धः सन् शुभकर्मानुभावतः । अनंतवीर्यपादांते श्रमणत्वं समाश्रितं । / 118 ॥ अग्निकेतुर्वियोगेन भ्रातुरत्यंतदुःखितः । वाराणस्यामभूदुग्रस्तापसो धर्मचिंतया । / 119 / / श्रुत्वा चैवंविधं तं च भ्रातरं स्नेहबंधनः । प्रतिबोधयितुं वांछन सुकेतुर्गंतुमुद्यतः । / 120 / / स व्रजन् गुरुणावाचि सुकेतो कथयिष्यसि । वृत्तांतं सोदरायेमं येनासावुपशाम्यति । / 121 / / ह्तर् नाथेति तेन गुरुरेवमुदाहरत् । करिष्यति त्वया साकं स जल्पं दुष्टभावनः ॥ 122 ॥ युवयोः कुर्वतोर्जल्पं जाह्रवीमागमिष्यति । चारुकन्या समं स्त्रीभिस्तिसृभिगौरविग्रहा । / 123 ॥ दिवसस्य गते यामे विचित्रांशुकधारिणी । एमिचि हैर्विदित्वा तां भाषितव्यमिदं त्वया ॥ 124 ॥ दृष्ट्वा तां वक्ष्यसीदं त्वं ज्ञानं चेदस्ति ते मते । वदैतस्याः कुमार्याः किं भवितेति शुभाशुभं 125 अज्ञानासौ विलक्षः संस्तापसस्त्वां भणिश्यति । भवान् जानात्विति त्वं च वक्ष्यस्येवं सुनिश्चितः ॥ अस्त्यत्र प्रवरो नाम वणिजः संपदान्वितः । तस्येयं दुहिता नाम्ना रुचिरेति प्रकीर्तिता । / 127 / / रसेर् पंचत्वं वराकीयं प्रपत्स्यते । ततो जाकंवरग्रामे विलासस्य भविष्यति ॥ 128 ॥ I 218 Page #228 -------------------------------------------------------------------------- ________________ 219 पद्मपुराणम् । एकचत्वारिंशत्तम पर्व । वृकेण मारिता मेषी महिषी च ततः पितुः । मातुलस्य विलासस्य भविष्यति शरीरजा ॥ 129 ॥ एवमस्त्विति संभाष्य प्रणम्य प्रमादी गुरुं । सुकेतुः क्रमतः प्राप्तस्तापसानां निकेतनं ॥ 130 / / गुरुणा च यथादिष्टं तां दृष्ट्वा तमुदाहरत् । तथा वृत्तं च तत्सर्व यातमनेः समक्षतां ॥ 13 ॥ ततोऽसौ विधुरा नाम्ना विलासस्य शरीरजा । याचिता श्रेष्ठिना लब्धा प्रवरेण मनोहरा ॥ 132 ॥ विवाहसमये प्राप्ते प्रवराय न्यवेदयत । अग्निकेतुर्यथेयं तं दुहितासीद्भवांतरे ॥ 133 ॥ विलासायापि ते सर्वे भवास्तेन निवेदिताः । श्रुत्वा तत्कन्यका जाता जातिस्मरणकोविदा 134 ततः प्रत्रजितुं वांछां सा संवेगपराकरोत् । प्रवरश्च विलासेन व्यवहारं दुराशयः ॥ 135 ॥ सभायां पितुरस्माकं प्रवरे भंगतां गते । आर्यिकात्वमिता कन्या श्रमणत्वं च तापसः ॥ 136 / / वृत्तांतमीदृशं श्रुत्वा वयं वैराग्यपूरिताः । सकाशेऽनंतवीर्यस्य जैनेंद्रव्रतमाश्रिताः ॥ 137 ॥ एवं मोहपरीतानां प्राणिनामतिभूरिशः । जायंते कुत्सिताचारा भवसंततिदायिनः ॥ 138 ॥ मातापितृसुहृन्मित्रभार्यापत्यादिकं जनः । सुखदुःखादिकं चायं विवर्त लभते भवे ॥ 139 ॥ तच्छ्रुत्वा सुतरां पक्षी भीतोऽभूद्भवदुःखतः । चकार च मुहुःशब्दं धर्मग्रहणवांछया ॥ 140 / / उक्तं च गुरुणा भद्र माभैषीरधुना व्रतं । गृहाण येन नो भूयः प्राप्यते दुःखसंततिः ॥ 141 / / Page #229 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 220 एकचत्वारिंशत्तम प्र्व्। प्रशांतो भव मा pIr3A कार्षीः सर्वासुधारिणां । अनृतं स्तेयतां भार्या परकीयां विवर्जय ॥ 142 / / एकांतब्रह्मचर्य वा गृहीत्वा सत्क्षमान्वितः । रात्रिभुक्ति परित्यज्य भव शोभनचेष्टितः ॥ 143 ॥ प्रयतोऽघिक्षिपायां च जिनेंद्रान्बहुचेतसा । उपवासादिकं शक्त्या सुधीनियममाचर ॥ 144 / / इंद्रियाण्यप्रमत्तः सन्नुत्सुकान्यात्मगोचरे । कुरु युक्तव्यवस्थानि साधूनां भक्तितत्परः ॥ 145 ॥ इत्युक्त्वा सांजलिः पक्षी शिरो विनमयन्मुहुः । कुर्वाणो मधुरं शब्दं जग्राह मुनिभाषितं ॥ 146 ॥ श्रावकोयं विनीतात्मा जातोस्माकं विनोदकृत् । इत्युक्ता सस्मिता सीतातं कराभ्यां समस्पृशत् । / साधुभ्यामुक्तमित्येतं रक्षितुं वाधुनोचितं । तपस्वी शांतचित्तोयं क वा गच्छतु पक्षभृत् ॥ 148 ॥ अस्मिन्सुगहनेऽरण्ये क्रूरपाणिनिषेविते । सम्यग्दृष्टेः खगस्यास्य रक्षा कार्या त्वया सदा ॥ 149 / / ततो गुरुवचः प्राप्य सुतरां स्नेहपूर्णया । सीतयानुगृहीतोऽसौ परिपालनचिंतया ॥ 150 ॥ पल्लवस्पर्शहस्ताभ्यां तं परामृशती सती । जनकस्यांगजा रेजे विनीता गरुडं यथा ॥ 151 / / निग्रंथपुंगवावेभिः स्तुतिपूर्व नमस्कृतौ । बहूपकारिसंचारौ यातावात्मोचितं पदं ॥ 152 ॥ नभः समुत्पतंतौ तौ शुशुभाते महामुनी । दानधर्मसमुद्रस्य कल्लोलाविव पुष्कलौ । / 153 ॥ प्रभिन्नं वारुणं तावद्वशीकृत्य वनोत्थितं । आरुह्य लक्ष्मणः श्रुत्वा ध्वनिमागात्समाकुलः ॥ 154 ॥ Page #230 -------------------------------------------------------------------------- ________________ 22 पद्मपुराणम् । एकचत्वारिंशत्तम प्र्व्। रत्नकांचनराशि च दृष्ट्वा पर्वतसन्निधिं । नानावर्णप्रभाजालसमुद्गतसुरायुधं ॥ 155 ॥ विकसन्नयनांभोजमहाकौतुकपूरिताः । कृतो विदितवृत्तांतः पोन मुदितात्मना ॥ 156 ॥ प्राप्तबोधिरसौ पक्षी नायासीत्तौ विना कचित् । निग्रंथवचनं सर्व कुर्वन्नुद्यतमानसः ॥ 157 ॥ स्मर्यमाणोपदेशोसौ सीतयाणुव्रताश्रमे । पद्मलक्ष्मणमार्गेण रममाणो भ्रमन्महीं ॥ 158 ॥ धर्मस्य पश्यतौदार्य यदस्मिन्नेव जन्मनि । शाकपत्रोपमो गृध्रो जातस्तामरसोपमः ॥ 159 ॥ पुरा योनेकमांसादो दुर्गधोभूज्जुगुप्सितः । सोयं कांचनकुंभाभः सुरभिः सुंदरोभवत् ॥ 160 / / क्वचिद्वह्निशिखाकारः क्वचिद्वैडूर्यसन्निभः । क्वचिच्चामीकरच्छायो हरिन्मणिरुचिः क्वचित् 161 रामलक्ष्मणयोरग्रे स्थितोसौ बहुचाटकः । बुभुजे साधु संपन्नमन्नं सीतोपसाधितं ॥ 162 ॥ चंदनेन स दिग्धांगो हेमकिंकिण्यलंकृतः । विभ्राणः शकुनो रेजे रत्नांशुजटिलं शिरः ॥ 163 ॥ यस्मादंशुजटास्तस्य विरेजू रत्नहेमजाः । जटायुरिति तेनासावाहृतस्तैरतिप्रियः ॥ 164 ॥ जितहंसगतिं कांतं चारुविभ्रमभूषितं । तमन्यपक्षिणो दृष्ट्वा भयवंतो विसिस्मियुः ॥ 165 ॥ त्रिसंध्यं सीतया साकं व्ण्द्नाम्क्रोद्सौ। भक्तिप्रहो जिनेंद्राणां सिद्धानां योगिनां तथा ॥ 166 ॥ तत्र प्रीतिं महाप्राप्ता जानकी करुणा परा । अप्रमत्ता सदा रक्षां कुर्वती धर्मवत्सला ॥ 167 ॥ Page #231 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 222 द्विचत्वारिंशत्तम पर्व । आस्वादमानो निजयेच्छयासौ । फलानि शुद्धान्यमृतोपमानि ॥ जलं प्रशस्तं च पिबनरण्ये । बभूव नित्यं सुविधिः पतत्री ॥ 168 ॥ सतालशब्दं जनकात्मजायां । धर्माश्रयोच्चारितगीतिकायां ॥ कृतानुगीत्यां पतिदेवराभ्यां । ननत हृष्टो रविरुग्जटायुः ॥ 169 ॥ इत्यार्षे रविषेणाचार्यप्रोक्त पद्मचरिते जटायुरुपाख्यानं नामैकचत्वारिंशत्तमं पर्व । अथ द्विचत्वारिंशत्तमं पर्व । पात्रदानप्रभावेण ससीतौ रामलक्ष्मणौ । इहैव रत्नहेमानि संपद्युक्तौ बभूवतुः ॥ 1 ॥ ततश्चामीकरानेकभक्तिविन्यासमुंदरं । सुस्तंभवेदिकागर्भगृहसंगतमुन्नतं ॥ 2 ॥ स्थूलमुक्ताफलस्रग्भिर्विराजत्पवनायनं । बुद्बुदादर्शलंबूषखंडचंद्रादिमंडितं ॥ 3 ॥ शयनासनवादित्रवस्त्रगंधादिपूरितं । चतुर्भिआरणैर्युक्तं विमानप्रति रथं ॥ 4 ॥ आरूर्3ही विचरंत्येते प्रतिघातविवर्जिताः । जटायुसहिता रम्ये वने सत्ववतां नृणां ॥ 5 ॥ Page #232 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । द्विचत्वारिंशत्तमं पर्व । क्वचिद्दिनं क्वचित्पक्षं क्वचिन्मासं मनोहरे । यथेप्सितकृतक्रीडाः प्रदेशे तेऽवतस्थिरे ॥ 6 ॥ निवासमत्र कुर्मोत्र कुर्म इत्यभिलाषिणः । महोक्षनवशष्येच्छा विचेरुस्ते वनं सुखं ॥ 7 ॥ महानिर्झरगंभीरां कांश्चिदुच्चावचान्बहून् । उत्तुंगपादपान्देशान् जग्मुरुध्य ते शनैः ॥ 8 ॥ स्वेच्छया पर्यटतस्ते सिंहा इव भयोज्झितां । मध्यं दंडक कक्षस्य प्रविष्टा भीरुदुःखदं ॥ 9 ॥ विचित्रशिखरा यत्र हिमाद्रिगिरिसन्निभाः । रम्या निर्झरनद्यश्च मुक्ताहारोपमाः स्थिताः ॥10॥ अश्वत्थैस्तितिर्3ईकाभिर्वदरीभिर्विभीतकैः । शिरीषैः कदलैर्लक्षैर कोठैः सरलैर्धनैः ॥ 11 ॥ कदंबैस्तिलकैर्लोभ्रैरशोकैर्नीललोहितैः । जंबूभिः पाटलाभिश्च चूतैरामृतकैः शुभैः ॥ 12 ॥ चंपकैः कर्णिकारैश्च सालैस्तालैः प्रियंगुभिः । सप्तपर्णैस्तमालैश्च नागैर्नदिभिरर्जुनैः ॥ 13 ॥ केसरैश्चंदनैनापैर्भूनहिं गुलकैर्वटैः । सितासितैरगुरुभिः कुंदै रंमाभिरिंदुगैः ॥ 14 ॥ पद्मकैर्मुचिलिंदैश्च कुटिलैः पारिजातिकैः । बंधुकः केतकीभिश्च मधुकैः खदिरैस्तथा । / 15 / / मदनैखदिरैर्निवैः खजूरै छत्र कैस्तथा । नारिंगैर्मातुलिंगीभिर्ब्राडिमी भिस्तथासनैः ॥ 16 ॥ नालिकेरैः कपित्थैश्व रसैरामलकैर्वनैः । समीहरीतकीभिश्व कोविदारैरगस्तिभिः ॥ 17 ॥ करंज कुष्ट कालीयैरुत्कचैरजमोदकैः । कंकोलत्वग्लवंगीभिर्मरिचाजातिभिस्तथा ॥ 18 ॥ 223 Page #233 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 224 द्विचत्वारिंशत्तम प्र्व्। चविभिर्धातकीभिश्च कुषकैरतिमुक्तकैः । पूगैस्तांबूलवल्लीभिरेलाभी रक्तचंदनैः ॥ 19 ॥ वेत्रैः श्यामलताभिश्च मेष,गैर्हरिद्रुभिः । पलाशैः स्पंदनैर्बिल्वैश्विरबिल्वैः समेथिकैः ॥ 20 ॥ चंदनैररकैश्च शाल्मलीवीजकैस्तथा । एभिरन्यैश्व भूरुद्भिस्तदरण्यं विराजितं ॥ 21 ॥ सत्यैबहुप्रकारैश्च स्वयंभूतै रसोत्तमैः । पुंड्रेक्षुभिश्च विस्तीर्णाः प्रदेशास्तस्य संकुलाः ॥ 22 ॥ चित्रपादपसंघात नावल्लीसमाकुलैः । अशोभत वनं वाढं द्वितीयमिव नंदनं ॥ 23 ॥ मंदमारुतनिक्षिप्तः पल्लवैरतिकोमलैः । ननर्ते vAr3अवी तोषा पद्माद्यागमजन्मनः ॥ 24 ॥ वायुतो हीयमाणेन रजसाभ्युत्थितेव च । आलिलिंगे च सद्गंधवाहिना नित्ययायिना ॥ 25 ॥ अगायदिव भंगाणां झंकारेण मनोहरं । जहासेव सितं रम्यं शैलनिसरशीकरैः ॥ 26 ॥ जीवं जीवकभेरुंडहंससारसकोकिलाः । मयूरश्येनकुरराः शुककौशिकशारिकाः ॥ 27 ॥ कपोतभृगराजश्च भारद्वाजादयस्तथा । अरमंत द्विजास्तस्मिन् प्रयुक्तकलनिस्वनाः ॥ 28 ॥ कोलाहलेन रम्येण तद्वनं तेन संभ्रमि । जगाद स्वागतमिव प्राप्तकर्तव्यदक्षिणं ॥ 29 ॥ कुतः किं राजपुत्रीति कस्मिन्नागच्छ साध्विति । इति कोमलभारत्या संजजल्पुरिव द्विजाः॥30॥ सितासितरुणांभोजसंछत्रैरतिनिर्मलैः । सरोभिर्वीक्षितुमिव प्रवुतं सुकुतूहलात् ॥ 31 ॥ Page #234 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 225 द्विचत्वारिंशत्तम प्र्व्। फलभारनतैरग्रैननामेव महीधरं । मुमोचानंदनिश्वासमिव सद्धवायुना ॥ 32 ॥ ततः सौमनसाकारं वनं तद्वीक्ष्य राघवः । जगाद विकचांभोजलोचनां जनकात्मजां ॥ 33 ॥ वल्लीभिर्गुल्मकैः स्तंबैः समासन्नरमी नगाः । सकुटुंबा इवाभांति प्रिये यच्छात्र लोचने ॥ 34 ॥ प्रियंगुलतिकां पश्य संगतां वकुलोरसि । कांतस्येव वरारोहा शंके निर्भरसौहृदं ॥ 35 ॥ चलता पल्लवेनेयं संप्रत्यग्रेण माधवी । परामृशति सौहार्दादिव चूतमनुत्तरात् । / 36 / / अयं मदालसे क्षीणः करी करेणुचोदितः । मधुकरविघटितदलनिचयः प्रविशति सीते कमलवनं । / वहन्नसौ दर्पमुदारमुच्चैवल्मीकशृंगं गवलीसुनीलः ॥ लीलान्वितो वज्रसमेन धीरं । भिन्ने विषाणे न लसत्खुराग्रः ॥ 38 ॥ अमुमिंद्रनीलवर्ण । विवरान्निर्यातदूरतनुभागं । / पश्य मयूरं दृष्ट्वा । प्रविशंतमहिं भयाकुलितं ॥ 39 ॥ पश्यामुष्यमहानुभावचरितं सिंहस्य सिंहेक्षणे । रम्येऽस्मिन्नचले गुहामुखगतस्याराद्विकाशिद्युते ॥ यच्छ्रुत्वा रथनादमुन्नतमना निद्रां विहायक्षणं । 2-15 Page #235 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 226 द्विचत्वारिंशत्तमं पर्व । वीक्ष्यापांगदृशा विजृंभ्यशनकैर्भूयस्तथैव स्थितः ॥ 40 ॥ नानामृगक्षतजपानसुरक्तवक्त्रो । दर्पोद्धुरः कपिलनेत्रमरीचिदक्षः ॥ मूर्धोपनीतलसदुज्ज्वलवालपुच्छो । व्याघ्रो नखैः खनति पादपमेष मूले 41 अंतः कृत्वा शिशुगणमिमे कामिनीभिः समेतं । दुरन्यस्तप्रचलनयना भूरिशः सावधानाः ॥ किंचिद्दूर्वाग्रहणचतुराः प्रांतयाताः कुरंगाः । पश्यंति त्वां विपुलनयनालंबिनः कौतुकेन ॥ 42 ॥ सुंदरि पश्य वराहं दंष्ट्रान्तरलग्नमुस्तमुन्नतसत्वं । अभिनव गृहीतकं गच्छतं मंथरं सघोणं ॥ 43 ॥ अयं प्रयत्नादिव चित्रगांगको । विनातिवर्णैर्बहुभिः सुलोचने ॥ भजत्यरिक्रीडनमर्भकैः समं । वनैकदेशे तृणभाजि चित्रकः ॥ 44 ॥ श्येनयुवैष लघुभ्रमपक्षो । दूरत एव निरूप्य समंतात् ॥ स्वापमितस्य परं शरभस्य । ते नयति द्रुतमामिषमत्स्यात् ॥ 45 ॥ Page #236 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 227 द्विचत्वारिंशत्तमं पर्व । कमलजालकराजितमस्तकः । ककुदमुन्नतमाचलितं वहन् ॥ अयमुदानरवोत्र विराजते । सुरभिपुत्रपतिर्वरविभ्रमः ॥ 46 ॥ कचिदिदमतिघनवरनगकलितं । कचिदणुबहुविधतृणपरिनिचितं ॥ कचिदपगतभयमृगपुरुपटलं । कचिदतिभययुतरुरुहितगहनं ॥ 47 ॥ कचिदुरुमदगजपातितवृक्षं । कचिदभिनवतरुजालकयुक्तं ॥ कचिदलिकुलकलझंकृतरम्यं । कचिदतिखररवसंभृतकक्षं ॥ 48 ॥ कचिद्विभ्रांतसत्वकं कचिद्विश्रब्धसत्वकं । क्वचिनिरबुगहरं क्वचिद्विस्रस्तगहरं ॥ 49 / / अरुणं धवलं कपिलं । हरितं बलितं निभृतं सरवं विरवं ॥ विरलं गहनं मुभगं । विरसं तरुणं पृथुकं विषमं सुसमं ॥ 50 ॥ इदं तदंडकारण्यं प्रसिद्धं दयिते वनं । पश्यानेकविधं कर्म प्रपंचमिव जानकि ॥ 51 ॥ नगोयं दंडको नाम शृंगालीढांबरांगणः । सुवक्त्रे यस्य नाम्नेदं दंडकारण्यमुच्यते । / 52 / / तुंगया शिखिरेध्वस्य प्रभया धातुजन्मना । रक्तया पुष्यपद्येव प्रावृतं भाति पुष्करं ॥ 53 ॥ अस्य गहरदेशेषु पश्यौषधिमहाशिखाः । निवातस्थप्रदीपाभा दूरंध्वस्ततमश्चयाः ॥ 54 ॥ Page #237 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 228 द्विचत्वारिंशत्तम प्र्व्। अस्मिन्नुच्चैर्निझराः संपतंत-स्तारारावा ग्रावसंघातसक्ताः ॥ मुक्ताकारान्सीकरानुत्सृजंतो-राजंत्येते स्पष्टभासानुकाराः ॥ 55 ॥ अस्योद्देशाः शुभ्रा केचि-केचिन्नीला रक्ताः केचित् ॥ ___ दृश्यतेऽमी वृक्षाप्ता । प्रांते कांतेऽत्यंतं कांताः ॥ 56 ॥ अमी समीरणेरिते वरोष्ठि वृक्षमस्तके । विभांति गहरे लवा रवेः कराः कचित्कचित् ॥ 57 ॥ अयं कचित्फलभरनम्रपादपः । कचित्स्थितैः कुसुमपटैरलंकृतः ॥ कचित्खगैः कलरवकारिभिश्चितो । विभात्यलं वरमुखि दंडको गिरिः॥58॥ इह चमरीगणोयमतिदुष्टमृगोपगतः । प्रियतरवालिधिः प्रिय्त्मैर्नुयात्प्थ्ः॥ अनतिविसृष्टमंदगतिरिंदुरुचिः । पुरुषं प्राविशति गह्वरं न पृथुकाहितचंचलदृक् ॥ 59 ॥ एषा नीला शिला स्यात्तिमिरमुपचितं कंदराणां मुखेषु । __ स्यादेतत्कि विहायः स्फटिकमणिशिला किंनु वृक्षांतरस्था । एष स्याद्डशैलः किमुत गजपतिः सेवते gAr3हनिद्रां । __ कांते क्षोणीधरेऽस्मिन्नतिसदृशतया दुर्गमा भूविभागाः ॥ 60 ॥ Page #238 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । द्विचत्वारिंशत्तमं पर्व । एषा क्रौंचरवा नाम नदी जगति विश्रुता । जलं यस्याः प्रिये वीडं त्वदीयमिव चेष्टितं ॥ 61 ॥ मृदुमरुदीरभंगुरमलं तटस्थतरुपुष्पसहितधरं । भवशयनीयरूपसुभगं सुकेशि जलमत्र राजतितरां ॥ हंसकुलाभ फेनपटलप्रभिन्नं बहुपुष्प पुंजकलितांतरे । निनाद पूरितवना कचिद्विकट संकटोपलचलैः 63 ग्राहसहस्रचारविषमा कचिच्च पुरुवेग संगतजला । घोरतपस्विचेष्टितसमा कचिच्च वहति प्रशांगुरियं ॥ 64 ॥ परमशितिशिलौघरश्मिभिन्नं कचिदनुलग्नसितोपलांशुयुक्तं । जल मिह सितदति भाति वाढं हरिहरयोरिव संगतं शरीरं ॥ 65 ॥ रक्तशिलौघरश्मिनिचिता क्वचिदियममला । भाति समुद्यदर्कसमये दिगिव सुरपतेः ॥ भिन्नजला क्वचित्क हरितैरुपलकरचयैः । शैवलशंकयागमकृतो विरसयति खगान् ॥ 66 ॥ कमल निकरेष्वत्र स्वेच्छं कृतातिकलस्वनं । निभृतपवनासंगात्कंपेष्वभीक्ष्णकृतभ्रमं ॥ परमसुरभैर्गंधाद्वक्त्रात्तवेव समुङ्गता - न्मधुकपटलं कांते क्षीवं विभाति रजोरुणं । / 67 ॥ विषिक्तं पाताले क्वचिदिह जलं मुक्तवहनं । परं गंभीरत्वं वहति दयिते ते मन इव ॥ क्वचिन्नीलांभोजैरनतिचलितै षट्पदचितै- विभक्षिच्छायां प्रवरवनितालोचनभुवम् 68 229 Page #239 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 230 द्विचत्वारिंशत्तम प्र्व्। अत्र विभाति व्योमगदं, बहुविधजलभववनकृतचरणं । प्रेमनिवद्धं तारचिरावं, क्वचिदतिमदवशपरिचितकलहं ॥ 69 / / सैकतमस्या राजति चेदं । सवनितखगकुलकृतपदपदवि ॥ त्वज्जघनस्य प्राप्तसुसमत्वं गतधनसुरपथशशधरवदने ॥ 70 ॥ एषा यातानेकविलासाकुलितांबु-स्तोयाधीशं वीचिवरभ्ररतिकांता ॥ __तद्वच्चारुस्फीतगुणौघं शुभचेष्टं । विष्टपसुंदरमुत्तमशीला भरतेशं ॥ 71 ॥ इमे प्रिये फलकुसुमैरलंकृता-staTIruho vividhvihNgsNkulaaH| निरंतराः सजलघनौघसंनिभाः । इमामिता रतिमिव कर्तुमावयोः ॥ 72 ॥ इति निगदति राघवोत्तमे । परमविचित्रपदार्थसंगतं ॥ . प्रमदभरवशंगता सती । जनकसुता निजगाद सादरं ॥ 73 ॥ नयेषा विमलजला तरंगरम्या । हंसायैः खगनिवहैः कृताभिलापाः ॥ एतस्यां प्रियतम ते मनोगतं चे-तोयेऽस्याः किमिति रतिक्षणं न कुर्मः ॥ 4 ॥ अथ राजसुतासमीरितं । तद्वाक्यं राघवगोत्रचंद्रमाः ॥ Page #240 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । द्विचत्वारिंशत्तम पर्व । अनुजानुगतोभिनंदनात् । भेजे रम्यभुवं रथालयात् ॥ 75 ॥ पूर्व चके लक्ष्मीनाथस्नपनमभिनवधृतं । गजपतिवनपथपरिचितश्रमप्रतिनोदनं ॥ ___ तस्मादूचं नानास्वादप्रवरकिसलय-कुसुमसमुच्चयमुचितां च परिक्रियां ॥ 76 ॥ पश्चात्स्रोतः संसक्ताग्रदुमनिवहपरिचलन-करणवरसहितमतुलं विचेष्टितमीप्सितं । रामणामा स्नातुंसक्तो विविधजलविहतिविषय-परमविधि समुपचितं गुन्नाक्र्मान्स्ः॥ सफेनवलया लसत्प्रकटवीचिमालाकुला । विमर्दितसितासितारुणपयोजपत्राचिता ॥ समुद्गतकलस्वनातिरहसंगमासेविता । समं रघुकुलेंदुना रतिमिवाकरोदापगा ॥ 78 ॥ विनिमय्य सूद्र्यायिना। विशिनीखंडतिरोहितात्मना । पुनराशुसमागमाश्रिता । रघुपुत्रेण रता नृपात्मजा ॥ 79 ॥ मुक्ता नानाकृत्यासंगं । कुसुमवनचरणजरजोविराजिगरुद्भुतं ॥ गत्वा क्षिप्रं तीरोद्देशं । त्वरितकृतविविधरसिताः पुरोगतयोषितः ॥ 8 ॥ तेषां द्रष्टुं शक्ता श्रेष्ठा-मपरविषयगमनरहितं विधाय मनो भृशं । तियंचोऽपि ह्येते रम्यं । परुषकृतिरहितमनसां विदंति समीहितं ॥ 81 ॥ Page #241 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 232 द्विचत्वारिंशत्तमं प्र्व्। अतिमधुररवं कराभिघात-मरुजारवादपि सुंदरं विचित्रं ॥ अनुगतदयितो रघुप्रधानः-सलिलमवादयदन्वितं सुगीत्या । / 82 ॥ परितोऽकरोद्धमणमस्य जलरमणसक्तचेतसो __ दारचतुरकरणेऽनुगतक्रियस्य ह्ल्हेतिर्ल्क्स्स्म्न्न्ः। अतिवेगवान्पुनरपेतजवनिपुणचारतत्परो भातगुणनिरतधीः परमं स्मुद्र्र्व्चाप्ल्क्स्सित्ः॥ 83 ॥ इति सुविमललीलः स्वेच्छयांभोविहारं । प्रमदमुपनयंतं तीरभाजां मृगाणां ॥ __रघुपतिरनुभूय भ्रातृदारानुयातो । गजपतिरिव तीरं सेवितुं संप्रवृत्तः ॥ 84 / / शरीरयातं च विधाय वर्तनं । महाप्रशस्तैर्वनजन्मवस्तुभिः । / स्थितालतामंडपरुद्धभास्करे । सुरा इवामी कृतचित्रसंकथाः ॥ 85 ॥ सीतापतिस्ततोवोचदिति विश्रब्धमानसः । जटायुमूर्धकरया सीतयालंकृतांतिकः ॥ 86 ॥ संत्यस्मिन्विविधा भ्रातर्द्धमाः स्वादुफलान्विताः । सरितः स्वच्छतोयाश्च मंडपाच ल्तात्म्काः॥ अनेकरत्नसंपूर्णो दंडकोयं महागिरिः । प्रदेशैर्विविधैर्युक्तः परक्रीर्3अनकोचितैः ॥ 88 ॥ Page #242 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। 233 द्विचत्वारिंशत्तमं पर्व । उपकंठेस्य नगरं विदध्मः सुमनोहरं । नैजिकी वनसंभूता गृह्णीमो महिषीस्तथा ॥ 89 ॥ अस्मिन्नगोचरेऽन्येषामरण्येत्यंतसुंदरे । विषयावासनं कुर्मः परमा धृतिरत्र मे ॥ 90 ॥ अस्मिन्निहितचेतस्के नूनं शोकवशीकृते । सहितैः स्वजनैः सर्वैः परिवर्गसमन्वितैः ॥ 91 ॥ बजानय जनन्यौ नौ त्वरितं न न नाथवा । तिष्ठ सुंदर नैवं मे मानसं शुद्धिमश्नुते ॥ 92 ॥ स्वयमेव गमिष्यामि शरत्समयसंगमे । प्रतिजाअद्भवां सीतामिह स्थास्यति यत्नवान् ॥ 93 ॥ ततो लक्ष्मीधरे नने प्रस्थितेऽवस्थिते तथा । प्रेमाईकृतचेतस्कः पुनः पद्मो जगाविति ॥ 94 / / समयेस्मिन्नतिक्रांते दीप्तभास्करदारुणे । प्राप्तोऽत्यंतमयं भीमः कालः संपति जालदः ॥ 95 ॥ क्षुब्धाकूपारनिर्घोषाश्चला जननगोपमाः । दिशोऽधकारयंत्येते विद्युद्धंतो वलाहकाः । / 96 / / निरंतरं तिरोधाय गगनं घनविग्रहाः । मुंचंति के यथा देवा रत्नराशिं जिनोद्भवे ॥ 97 ॥ विधाय तुंगानचलान्महांतो-धाराभिरुच्चैर्ध्वनयः पयोदाः । नभोंगणेऽमी निभृतं चरंतः । क्षणप्रभासंगमिनो विभांति ॥ 98 ॥ पयोमुचः कोचेदमी विपांडुराः । समीरिता वेगवता नभस्वता । / भ्रमंति निष्णातमसंयतात्मनां । मनोविशेषा इव यौवनश्रिताः ॥ 99 ॥ Page #243 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 234 त्रिचत्वारिंशत्तमं पर्व । 1 अयं सस्यवं मुक्त्वा मेघो भूभृति वर्षति । अनिश्चितविशेषः सन् कुपात्रे द्रविणी यथा ॥ 100 ॥ अतिज हि काले सिंघवः संप्रवृत्ताः । विषमतमविहारोदारपंका धरित्री ॥ जलपरिमलशीतो वाति चंडच वायुः । न तव गमनयुक्तं ते न मन्ये सुभावाः 101 इति निगदति केकीसूनुरूचे । प्रवदसि यदधीशस्त्वं तथाहं करोमि ॥ विविधरसकथाभिः सुंदरे स्वाश्रये ते । रविपरिचयमुक्तं कालमस्थुः सुखेन ॥ 102 ॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे दंडकारण्यनिवासाभिधानं नाम द्विचत्वारिंशत्तमं पर्व । अथ त्रिचत्वारिंशत्तमं पर्व । ततः शरदृतुर्जित्वा शशांककर पत्रिभिः । घनौघं विशदं चक्रे राज्यमाक्रांतविष्टपः ॥ 1 ॥ विकसत्पुष्प संघातात्पादपान् स्निग्धचेतसः । अलंकारोत्तमांस्तस्य जगृहुः ककुबंगनाः ॥ 2 ॥ जीमूतमलनिर्मुक्तं भिन्नांजनसमद्युति । अंबुनेव चिरं धौतं रराज गगनांगणं ॥ 3 ॥ प्रावृट्रकालगजो मेघकलशैर्धरिणीश्रियं । अभिषिच्य गतः क्वापि विद्युत्कक्षाविराजितः ॥ 4 ॥ Page #244 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। 235 त्रिचत्वारिंशत्तम प्र्व्। चिरात्कमलिनीगेहं प्राप्य पक्षभृतां गणाः । उद्भूतमधुरालापाः कामप्यापुः सुखासिकां ॥ 5 ॥ सिंधवः स्वच्छकीलाला उन्मज्जत्पुलिनाः परां । कांतिमीयुः समासाद्य शरत्समयकामुक ॥ 6 ॥ वर्षावातविमुक्तानि चिरात्प्राप्य सुखासिकां । काननानि व्यराजंत संगतानीव निद्रया ॥ 7 ॥ सरांसि पंकजाढ्यानि समं रोधसमुत्थितैः । पादपैः पक्षिनादेन समालापमिवाभजन ॥ 8 ॥ नानापुष्पकृतामोदा रजनीविमलांवरा । मृगांकतिलकं भेजे सुकाले शमिवोषती ॥ 9 ॥ केतकीसूतिरजसा पांडुरीकृतविग्रहः । ववौ समीरणो मंदं मदयन्कामिनीजनं ॥ 10 ॥ इति प्रसन्नतां प्राप्ते काले सोत्साहविष्टपे । मृगेंद्रगतिराश्लिष्टविक्रमैकमहारसः ॥ 11 ॥ लब्धानुगमनं ज्येष्ठादाशानिहितवीक्षणः । कदाचिल्लक्ष्मणो भ्राम्यन्नेककस्तद्वनांतिकं ॥ 12 ॥ अजिघ्रदामरं गंधं विनीतपवनाहृतं । अचिंतयच्च कस्यैष भवेद्धो मनोहरः ॥ 13 ॥ पादपानां किमतेषां स्फुटकुसुमधारिणां । आहोस्विन्मम देहस्य कुसुमोत्करशायिनः ॥ 14 ॥ वैदेह्या संगतो रामः किमुतोपरि तिष्ठति । किंवा कश्चित्समायातो भवेदत्र त्रिविष्टपी ॥ 15 ॥ ततो मगधराजेंद्रः पप्रच्छ श्रमणोत्तमं । भगवन् कस्य गंधोसौ चके विस्मयनं हरेः ॥ 16 ॥ ततो गणधरोऽवोचज्ज्ञातलोकविचेष्टितः । संदेहतिमिरादित्यः पापधूलीसमीरणः ॥ 17 ॥ Page #245 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 236 236 त्रिचत्वारिंशत्तमं पर्व । द्वितीयस्य जिनेंद्रस्य द्युतिवाससमागमे । विद्याधराय विनाय पाताय शरणं विभुं ॥ 18 ॥ राक्षसानामधीशेन महाभीमेन धीमता । अंभोदवाहनायासीत्कृपयेत्युदितो वरः ॥ 19 ॥ विपुले राक्षसद्वीपे त्रिकूटं नाम पर्वतं । मेघवाहनविश्रब्धो गच्छ दक्षिणसागरे ॥ 20 ॥ जंबूद्वीपस्य जगतीमिमामाश्रित्य दक्षिणं । लंकेति नगरी तत्र रक्षोभिर्विनिवेशिता ॥ 21 ॥ रहस्यमिदमेकं च विद्याधर परं श्रृणु । जंबूभरतवर्षस्य दक्षिणाशां समाश्रयत् ॥ 22 ॥ आश्रयित्वोत्तरं तीरं लवणस्य महोदधेः । वसुंधरोदरस्थानस्वभावार्पितमायतं ॥ 23 ॥ योजनस्याष्टमं भागं दंडकाग्री गुहाश्रयं । अधोगत्वा महाद्वारं प्रविश्य मणितोरणं ॥ 24 ॥ अलंकरोदयं नाम स्थितं पुरमनुत्तमं । स्थानीयशतधर्मस्थं दिव्यदेशं निरीक्ष्यते ॥ 25 ॥ नानाप्रकाररत्नांशुसंतानपरिराजितं । विस्मयोत्पादने शक्तमपि त्रिदिवस मनां ॥ 26 ॥ अप्रतक्यं गगनगैर्दुर्ग विद्याविवर्जितैः । सर्वकामगुणोपेतं विचित्रालयसंकुलं ॥ 27 ॥ परचक्रसमाक्रांतो यद्यापत्सु कदाचन । भवे दुर्ग समासृत्य तिष्ठस्त्वं निर्भयस्ततः ॥ 28 ॥ इत्युक्तस्तेन यातोसौ यो विद्याधरवालकः । लंकापुरीमभूत्तस्मात्संतानोऽनेकपुंगवः ॥ 29 ॥ यथावस्थितभावानां श्रद्धानं परमं सुखं । मिथ्याविकल्पितार्थानां ग्रहणं दुःखमुत्तमं ॥ 30 ॥ Page #246 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 237 त्रिचत्वारिंशत्तम पर्व । विद्याभृतां सुराणां च ज्ञेयो भेदो विचक्षणैः । तिलपर्वतयोस्तुल्यः शक्तिकांत्यादिभिर्गुणैः ॥ 31 ॥ पंकचंदनयोर्यद्वदथवोपलरत्नयोः । तद्वत खेचरलोकस्य देवलोकस्य चांतरं ॥ 32 ॥ गर्भवासपरिक्लेशमनुभूय विधेर्वशात् । ततः समुपजायते विद्यामात्रोपजीविनः ॥ 33 ॥ क्षेत्रवंशसमुद्भूताः खे चरंतीति खेचराः । अमराणां स्वभावस्तु मनोज्ञेयं विबुध्यतां ॥ 34 ॥ सुरूपशुचिसर्वांगा गर्भवासविवर्जिता । मांसास्थिक्लेदरहिता देवा अनिमिषेक्षणाः ॥ 35 ॥ जरारोगविहीनाश्च सततं यौवनान्विताः । उदारतेजसा युक्ताः सुखसौभाग्यसागराः ॥ 36 ॥ स्वभावविद्यासंपन्ना अवधिज्ञानलोचनाः । कामरूपधरा धीराः स्वछंदगतिधारिणः ॥ 37 ॥ अमी लंकाश्रिता राजन् न देवा न च राक्षसाः । रक्षति रक्षसां क्षेत्रमाहूतास्तेन राक्षसाः ॥ 38 ॥ तद्वंशानुक्रमो ज्ञेयो युगानामंतरैः सह । पारंपर्याव्यतिक्रांतः कालो नैकार्णवोपमः ॥ 39 ॥ रक्षःप्रभृतिषु श्लाघ्येष्वतीतेषु बहुष्वपि । खंडत्रयाधिपस्तस्य रावणोभवदन्वये ॥ 40 ॥ भगिनी दुर्नखा तस्य रूपेण प्रतिमा भुवि । प्राप्तस्तया महावीर्यो रमणः खरदूषणः ॥ 41 ॥ चतुर्दशसहस्राणि नृणां तस्य महात्मनां । प्रतीतो दूषणाख्यश्च सेनाधिपतिरूर्जितः ॥ 42 ॥ दिक्कुमार इवोदारो धरणीजठरे स्थितं । अलंकारपुरं तस्य स्थान्मासीन्म्हौज्स्ः॥43॥ . Page #247 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रिचत्वारिंशत्तमं पर्व । शंबूको नाम सुंदश्व सुतौ तस्य बभूवतुः । बंधुतश्च दशग्रीवाद्भुवि गौरवमाप सः ॥ 44 ॥ गुरुभिर्वार्यमाणोऽपि मृत्युपाशावलोकितः । शंबूकः सूर्यहासार्थं प्राविशद्भीषणं वनं ॥ 45 ॥ यथोक्तमाचरन् राजन्नाराधयितुमुद्यतः । एकान्नभुग्विशुद्धात्मा ब्रह्मचारी जितेंद्रियः ॥ 46 ॥ असमाप्तोपयोगस्य यो मे दृष्टिपथे स्थितः । वध्योऽसाविति भाषित्वा वंशस्थलमुपाविशत् ॥ 47 ॥ दंडकारण्यभागांत तां च क्रौंचरवां नदीं । सागरस्योत्तरं तीरं संसृत्यासाववस्थितः ॥ 48 ॥ नीत्वा द्वादशवर्षाणि ततोसावसिरुगतः । ग्राह्यः सप्तदिनं स्थित्वा हन्यात्साधकमन्यथा ॥ 49 ॥ कैकसेयी सुतस्नेहाद्द्द्ष्टुमा गात्क्षणे क्षणे । अपश्यच्चासिमुद्भूतं काले देवैरधिष्ठितं ॥ 50 ॥ प्रसन्नवदना भर्तुर्निजगाद यथाविधि । शंबूकस्य महाराज सिद्धं तद्योगकारणं ॥ 51 ॥ आगमिष्यति मे पुत्रो मेरुं कृत्वा प्रदक्षिणं । अहोभिस्त्रिभिरद्यापि नियमो न समाप्यते ॥ 52 ॥ एवं मनोरथं सिद्धं दध्यौ चंद्रनखा सदा । लक्ष्मणश्च तमुद्देशं संप्राप्तः पर्यटन्वने ॥ 53 ॥ सहस्रामरपूज्यस्य सद्धस्य स्वभावतः । अनंतस्यादिहीनस्य खर्3अरत्नस्य तस्य सः ॥ 54 ॥ दिव्यगंधानुलिप्तस्य दिव्यसग्भूषितस्य च । गंधो भास्करहासस्य लक्ष्मीधरमुपेयिवान् ॥ 55 ॥ लक्ष्मणो विस्मयं प्राप्तः परित्यज्य क्रियांतरं । अयासीगंधमार्गेण केसरीव भयोज्झितः ॥ 56 ॥ 238 Page #248 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। 239 त्रिचत्वारिंशत्तम पर्व । अपश्यच तरुच्छन्नं प्रदेशमतिदुर्गमं । लताजालावलीरुद्धं तुंगपाषाणवेष्टितं ॥ 57 ॥ मध्ये च गहनस्यास्य सुसमं धरणीतलं । विचित्ररत्ननिर्माणमर्चितं कनकांबुजैः ॥ 58 ॥ मध्ये तस्यापि विपुलं वंशस्तं वंशमुत्थितं । सौधर्ममिव संद्रष्टुमविज्ञानकुतूहलं ॥ 59 ॥ अथांते तस्य निस्त्रंशं विस्फुरत्करमंडलं । सकीचकवनं येन प्रदीप्तमिव लक्ष्यते ॥ 6 ॥ नष्टशंकस्तमादाय लक्ष्मीवाञ्जातविस्मयः । जिज्ञासंस्तीक्ष्णतामस्य तं वेणुस्तंबमच्छिनत् ॥ 61 ॥ गृहीतसायकं दृष्टा तं सर्वास्तत्र देवताः । अस्माकं स्वाम्यसीत्युक्ता सनमस्यमपूजयम् ॥ 62 ॥ अथावोचत सीतेशः किंचिदस्राकुलेक्षणः । सौमित्रिश्चिरयत्यद्य क्वनु यातो भविष्यति ॥ 63 ॥ भद्रोत्तिष्ठ जटायुः खं दूरमुत्पत्य सद्रुतं । लक्ष्मीधरकुमारस्य निपुणान्वेषणं कुरु ॥ 64 ॥ इत्युक्तः करणं यावत्करोत्युत्पतितुं खगः । अंगुली तावदायुस्य (1) जनकस्यांगजावदत् ॥ 65 ॥ अयं कुंकुमपंकन लिप्तांगो नाथ लक्ष्मणः । चित्रमाल्यांबरधरः समायाति स्वलं कृतः ॥ 66 ॥ गृहीतश्चायमेतेन मंडलायो महाप्रभः । राजतत्यंतमेतेन शैलः केसरिणा यथा ॥ 67 ॥ दृष्ट्वा तमीदृशं रामो विस्मयव्याप्तमानसः । असहः प्रमदं रोद्धमुत्थाय परिषस्वजे ॥ 68 ॥ पृष्टश्च लक्ष्मणः कृत्स्नं स्ववृत्तांतमवेदयत् । स्थिताश्च ते विचित्राभिः संकथाभिर्यथासुखं ॥ 69 ॥ Page #249 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रिचत्वारत्तन । दृष्टा प्रतिदिनं खर्3e सुतं च नियमस्थितं । यायासीत्सा दिने तस्मिन् कैकसेय्यागतकका ॥ 7 ॥ अपश्यञ्च विसाराणां वनं कृत्तमशेषतः । अचिंतयच्च यातः क्व पुत्र स्थित्वाटवीमिमां ॥ 71 ॥ स्थितश्च यत्र संसिद्धमसिरत्नमिदं वनं । छिंदानेन परीक्षार्थ न युक्तं सुनुना कृतं ॥ 72 ॥ तापच्चास्तस्थितादित्यमंडलप्रतिमं shirH। सत्कुंडलं च बंधं च ददर्श स्थाणुमध्यगं ॥ 73 ॥ उपकारः कृतस्तस्याः परमो मूर्छया क्षणं । पुत्रमृत्युसमुत्थेन दुःखेन परिपीडिता । / 74 ॥ ततः संज्ञां समासाद्य हाकारमुखरं मुखं । उत्क्षिप्य कृच्छ्रतो दृष्टिं तत्र मूर्धन्यपातयत् ॥ 75 ॥ विललाप च शोकार्ता गलदस्राकुलेक्षणा । कुररीवैकिकारण्ये हृदयाघातिकारिणी ॥ 76 ॥ स्थितो द्वादशवर्षाणि दिनानां च चतुष्टयं । पुत्रो मे हा परं क्षांतं न विधे दिवसत्रयं ॥ 77 ॥ कृतांतापकृतं किं ते मया परमनिष्ठुर । येन दृष्टिनिधिः पुत्रः सहसा विनिपातितः ॥ 78 ॥ अपुण्यया मया नूनमन्यजन्मनि बालकः । कस्या अपहृतो मृत्युं तत्प्रत्यागतमद्य ते ॥ 79 ॥ मयापि पुत्र जातोऽसि कथमेतांस्थितिं गतः । ईदृशोऽपि प्रयच्छइकां vaacmaativinaashinii||80|| एहि वत्स निजं रूपं प्रतिपद्य मनोहरं । अमंगलमिदं मायाक्रीर्3अनं न विराजते ॥ 81 ॥ स्फुटं यातोसि हा वत्स परलोकं विधेर्वशात् । अन्यथा चिंतितं कार्यमिदमुद्भूतमन्यथा ॥ 82 ॥ Page #250 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 241 त्रिचत्वारिंशत्तम पर्व । अनुष्ठितं त्वया मातुः प्रतिकूलं न जातुचित् । अधुना कारणोन्मुक्तं किमिदं विनयोज्झितं ॥ 83 ॥ संसिद्ध सूर्यहासवेदजीविष्यस्त्वमत्र ते । अस्थास्यत्कः पुरो लोके चंद्रहास मृतो यथा ॥ 84 ॥ भजता चंद्रहासेन पदं मम सहोदरे । सूर्यहासस्य न क्षांतं नूनमात्मविरोधिनः ॥ 85 ॥ raits निर्दोषं नियमस्थितं । कुशत्रोः कस्त्र हंतुं त्वां मुहस्य प्रसृतः करः ॥ 86 ॥ अपेक्षिता तेन भवंतं निघ्नतोदिता । क गमिष्यति पापोसौ सांप्रतं हतचेतनः ॥ 87 ॥ विलापमिति कुर्वाणा कृत्वांके सुतमुत्तमं । चुचुंचे विद्रुमच्छायलोचना करसंगतं ॥ 88 ॥ ततः क्षणात्परित्यज्य शोकं नष्टास्त्रसंततिः । गृहीत्वा परमं क्रोधमच्छायस्फुरितानना ॥ 89 ॥ संचरंगी तमुद्देशं स्वैरं मार्गानुलाक्षितं । निरैक्षत युवानौ तौ चित्तबंधकारिणौ । / 90 / / विनाशमगमत्तस्याः क्रोधोसौ तादृशोऽपि सन् । आदेश इव तस्याभूत्स्थाने रागरसः परः 91 ततोऽचितयदेताभ्यां नराभ्यामभिलाषिणं । वृणोमि नरमित्युच्चैरूर्मिकं दधती मनः । / 92 / / इति संचित्य संसाधुकन्याकल्पं समाश्रिता । हृदयेनातुरात्यंतं भावगद्दरवर्तिना ॥ 93 ॥ हंसी पद्मिनीखंडे महिषीव महाद्रहे । सस्ये सारंगबालेव तत्राभूत्साभिलाषिणी ॥ 94 ॥ भजनं करशाखानां कुर्वती स्फुटनिस्वनं । उपविश्य किलोद्विग्ना पुन्नागस्य तलेऽरुदत् ॥ 95 ॥ 2-16 Page #251 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 242 त्रिचत्वारिंशत्तम प्र्व्। अतिदीनकृतारावा धूसरी वनरेणुना । दृष्ट्वा तां रामरमणी कृपावष्टन्धमानसा ॥ 96 ॥ उत्थायांतिकमागत्य करामशेनतत्परा । माभैषीरिति भाषित्वा गृहीत्वा पाणिपल्लवे ॥ 97 ॥ किंचित्किल त्रपामाज मलिनांशुकधारिणीं । सांत्वयंती शुभइआक्य रमणांतिकमानयत् ॥ 98 ॥ ततः पद्यो जगादैतां का त्वं श्वापदसेविते । एकाकिनी वने कन्ये चरसीहातिदुःखिता ॥ 99 ॥ ततः संभाषणं प्राप्य स्फुटं तामरसेक्षणा । जगाद म्रमरौघस्य वाचानुकृतिमेतया ॥ 10 ॥ पुरुषोत्तम मे माता निःसंज्ञायां मृतिं गता । तद्भवेन च शोकेन तातोऽपि विनिपातितः ॥ 10 ॥ साहं पूर्वकृतात्पापाद्वंधुभिः परिवर्जिता । प्रविष्टा दंडकारण्यं वैराग्यं दधती परं ॥ 102 ॥ पश्य पापस्य माहात्म्यं यद्वांछंत्यपि पंचतां । अरण्येऽस्मिन् महाभीमे व्यालैरपि विवर्जिता 103 चिरान्मानुषनिर्मुक्ते भ्रमंत्यास्मिन्वने मया । भवंतः साधवो दृष्टाः क्षयात्पापस्य कर्मणः 1.4 जनो विदितपूर्वो यो जने बध्नाति सौहृदं । अनाहूतश्च सामीप्यं व्रजति त्रपयोज्झितः ॥ 105 ॥ अनाहतः प्रभूतं च भाषते शून्यमानसः । उत्पादयति विद्वेषं कस्य नासौ क्रमोज्झितः ॥ 106 ॥ एवं भूतापितो यावत्प्राणान्मुंचति सुंदर । तावदद्यैव मामिच्छ दुःखितायां दयां कुरु ॥ 107 ॥ न्यायेन संगतां साध्वी सर्वोपप्लववर्जितां । कोवा नेच्छति लोकेस्मिन् कल्याणप्रकृतिस्थिति108 Page #252 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । रकरू त्रिचत्वारिंशत्तम पर्व । श्रुत्वा तद्वचनं तस्यास्त्रपया परिवर्जितं । परस्परं समालोक्य स्थितौ तूष्णीं नरोत्तमौ ॥ 109 / / सर्वशास्त्रार्थबोधांबुक्षालितं हि तयोर्मनः । कृत्याकृत्यविवेकेषु मलमुक्तं प्रकाशते ॥ 11 ॥ निर्मुक्तदुःखनिश्वासं गच्छामीति तयोदिते । पद्मनाभादिभिः सोक्ता यथेष्टं क्रियतामिति 111 तस्यां प्रयातमात्रायां तदाशालीनताहृतौ । ससीती विस्मितौ वीरौ स्मेरवक्त्रौ बभूवतुः । / 112 ॥ अंतर्हित्य च संक्रुद्धा समुत्पत्य त्वरावती । याता चंद्रनखा धाम निजं शोकसमाकुला ॥ 113 ॥ शोभयापहृतस्तस्या लक्ष्मणस्तरलेक्षणः । पुनरालोकनाकांक्षो विरहादाकुलोऽभवत् ॥ 114 / / उत्थायाज्ञाय देशेन रामदेवसकाशतः । अटवीं पादपद्माभ्यां बभ्रामान्वेषणातुरः ॥ 115 ॥ अचिंतयच्च खिनात्मा वाष्पव्याकुललोचनः । आत्मन्यनादृतप्रीतिरिति तत्प्रेमनिर्भरः ॥ 116 ॥ रूपयौवनलावण्यगुणपूर्णा घनस्तनी । मदनाविष्टनागेंद्रवनितासमगामिनी ॥ 117 ॥ आयांत्येव सती कस्मादृष्टमात्रा न सा मया । स्तनोपपीडनाश्लेषं परिरब्धा हतात्मना । / 118 ॥ आयोग मे हुतं चेतश्युतं कर्तव्यवस्तुनः । सांप्रतं शोकशिखिना दह्यते मे निरंकुशं ॥ 119 ॥ जाता सा विषये कस्मिन् कस्य वा दुहिता भवेत् । यूथभ्रष्टा मृगीवेयं कुतः प्राप्ता सुलोचना ॥ संचित्पति कृतभ्रांतिस्तामपश्यत्समाकुलः । मेने वदनमाकाशपुष्पतुल्यं समंवतः । / 121 ॥ Page #253 -------------------------------------------------------------------------- ________________ 244 पद्मपुराणम् । चतुश्चत्वारिंशत्तम प्र्व्। अविदितपरमाथैरेवेमर्थेन हीनं । न खलु विमलचित्तैः कार्यमारंभणीयं । अविषयकृतचित्ता सत्समाशक्तिमुक्ता । दधति परमशोकं बाल्व्बुद्धिहीनाः॥122॥ किमिदमिह मनो मे किं नियोज्यं तदिष्टं । कथमनुगतकृत्यैः प्राप्यते शं मनुष्यैः ॥ इति कृतमतिरुच्चैर्यो विवेकस्य कर्ता । रविरिव विमलोसौ राजते लोकमार्गे ॥ 123 ॥ इत्याचे रविषेणाचार्यप्रोक्त पद्मचरिते शंबूकवधाख्यानं नाम त्रिचत्वारिंशत्तमं पर्व । - अथ चतुश्चत्वारिंशत्तमं पर्व । अनिच्छयाथ विध्वस्ते खरवध्वा मनोभवे । दुःखपूरः पुनः प्राप्तो भग्नरोधो यथा नदः ॥ 1 ॥ चकार व्याकुलीभूता विविधं परिदेवनं । शोकपावकतप्तांगा विवत्सा बहुला यथा ॥ 2 ॥ वहंती चापमानं तं क्रोधदैन्यस्थमानसा । विगलद्भरिनेत्रांबुषणेन निरैक्षत ॥ 3 ॥ तां विनष्टधृतिं दृष्ट्वा धरणीधूलिधूसरां । प्रकीर्णकेशसंभारां शिथिलीभूतमेखलां ॥ 4 ॥ नखविक्षतकक्षोरुकुचक्षोणी सशोणितां । कर्णाभरणनिर्मुक्तां हारलावण्यवर्जितां ॥ 5 ॥ Page #254 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । . . 245 चतुश्चत्वारिंशत्तमं प्र्व्। विच्छिन्नकंचुको भ्रष्टस्वभावतनुतेजसां । आलोडितां गजेनेव नलिनी मदवाहिनी ॥ 6 ॥ पप्रच्छ परिसांत्व्यैष कांते शीघ्रं निवेदय । अवस्थामिकां केन प्रापितासि दुरात्मनः ॥ 7 ॥ अबेंदुरष्टमः कस्य मृत्युना कोवलोकितः । गिरेः स्वपिति कः शृंगे मूहः क्रीडति कोहिना ॥ 8 ॥ कोंधः कृपं समापन्ना दैवं कस्याशुभावहं । मत्क्रोधानावयं दीप्ते शलभः कः पतिष्यति ॥ 9 ॥ धिक् तं पशुसमं पापं विवेकत्यक्तमानसं । अपवित्रसमाचारं लोकद्वितयदूषितं ॥ 10 ॥ अलं रुदित्वा नान्येव काचित्त्वं प्राकृताबला । स्मृष्टा येनासितं संस वाडवाग्निशिखासमा ॥ 11 ॥ अद्यैव तं दुराचारं कृत्वा हस्ततलाहतं । नेष्ये प्रेतगति सिंहो यथा नागं निरंकुशं ॥ 12 ॥ एवमुक्ता विसृज्यासौ रुदितं कृच्छ्रतः परात् । अस्रक्लिन्नाल काच्छित्रगंडागादीत्सगद्गदं ॥ 13 ॥ वनांतरस्थितं पुत्रं द्रष्टुं यातास्मि सांप्रतं । अपश्यत्तं च केनापि प्रत्याच्छि नमूर्ध । / 14 ॥ ततः शोणितधाराभिनिःसृताभिनिरंतरं । प्रदीप्तमिव तन्मूले लक्ष्यते कीचकस्थलं ॥ 15 ॥ प्रशांतोऽवस्थितं हत्वा मे केनापि सुपुत्रकं । खडरत्नं समुत्पनं प्राप्तं पूजासमन्वितं ॥ 16 ॥ साहं दुःखसहस्राणां भाजनं भाग्यवर्जिता । तन्मूर्धानं निधायांके विप्रलापं प्रसेविता ॥ 17 ॥ तावच तेन दुष्टेन शंबूकबधकारिणा । उपगूढास्मि वाहुभ्यां कर्तुं किमपि वांछिता ॥ 18 ॥ Page #255 -------------------------------------------------------------------------- ________________ पापुराणम् । चमत्वारिंशत्तम प्र्व्। उक्तोऽपि मुंच मुंचेति घनं स्पर्शवशं गतः । न मुंचति हतात्मा मां कोपि नीचकुलोद्गतः ॥ 19 ॥ नखैविलुप्य दंतैश्च तेनाहं विजने वने । एतिका प्रापितावस्थां क्वाबला का पुमान् बली ॥ 20 ॥ तथापि पुण्यशेषेण केनापि परिरक्षिता । अविखंडितचारित्रा कृच्छ्राद्य निःसृता ततः ॥ 21 ॥ सर्वविद्याधराधीशस्त्रिलोकः क्षोभकारणः । भ्राता मे रावणः ख्यातः शक्रेणाप्यपराजितः ॥ 22 ॥ खरदूषणनामा त्वं मतो कोपि विवर्यसे । संप्राप्तास्मि तथाप्येतामवस्थां देवयोगतः ॥ 23 ॥ ततस्तद्वचनं श्रुत्वा शोकक्रोधसमाहितः । स्वयं महाजवो गत्वा दृष्ट्वा व्यापादितं सुतं ॥ 24 ॥ संपूर्णदुसमानोऽपि पूर्वसारंगलोचनः । बभूव भीषणाकारो मध्यग्रीष्मासनिमः ॥ 25 ॥ आगतश्च द्रुतं भूपः प्रविश्य भवनं निजं । सुहृद्भिः सहितश्चके स्वल्पकालप्रधारणं ॥ 26 ॥ सत्र केचिद्भुतं प्रोचुः सचिवाः krkshaashyaaH। राजकीयमभिप्रायं बुद्धा सेवापरायणाः ॥ 27 ॥ शंकः साधितो येन खड्गरत्नं च हस्तितं । असावुपक्षितो राजन्वद किं न करिष्यति ॥ 28 ॥ छचुरन्ये विवेकस्था नाथ नेदं लघुक्रियः । सामंतान ढौकयाशेषान रावणाय च कथ्यतां ॥ 29 ॥ यस्यासिरत्नमुत्पत्रं सुसाध्यः स कथं भवेत् । तस्मात्संघातकार्येऽस्मिस्त्वया कर्तुं न युज्यते 30 गुरुवाक्यानुरोधेन राक्षसाधिप संविदे । दूतःसंप्रेषितस्तेन युवा लंका महाजवः ॥ 31 ॥ Page #256 -------------------------------------------------------------------------- ________________ पद्मपुराणम । 247 चतुश्चत्वारिंशत्तम पर्व । राजधैर्यात्कृतोप्येष चिरं यावदवस्थितः । रावणस्यांतिके दतः कार्यसाधनतत्परः ॥ 32 ॥ तीव्रक्रोधपरीतात्मा तावच्च खरदूषणः । अभाषत पुनः पुत्रगुणप्रेषितमानसः ॥ 33 ॥ मायाविनिहतैः क्षुद्रैजेतुभिभूमिगोचरैः । दिव्यसेनाणेवः क्षुब्धस्तरितुं नैव शक्यते ॥ 34 ॥ विगिदं शौर्यमस्माकं सहायान्यदि वांछति । द्वितीयोपि कथं बाहुरिष्यते मम बाहुना ॥ 35 ॥ इत्युक्त्वा परमं विभ्रदभिमानं त्वरान्वितः । उत्पपात सुहन्मध्यादाकाशं स्फुरिताननः ॥ 36 ॥ तमेकांतपरं दृष्ट्वा सन्नद्धानि क्षणांतरे । चतुर्दशसहस्राणि सुहृदां निर्ययुः पुरात् ॥ 37 ॥ तस्य राक्षससैन्यस्य श्रुत्वा वादिननिस्वनं । क्षुब्धसागरनिर्घोष मैथिली त्रासमागता ॥ 38 ॥ किं किमेतदहो नाथ प्राप्तमित्युद्गतस्वनः । आलिंगतिस्म जीवेशं वल्ली कल्पतरं यथा ॥ 39 ॥ न भेत्तव्यं न भेत्तव्यं इति तां परिसांत्व्य सः ! अचिंतयदयं कस्य भवेच्छब्दः सुदुर्द्धरः ॥ 40 ॥ खः किमेष सिंहस्य भवेज्जलधरस्य वा । आहोश्चिदंबुनाथस्य पूरय त्यखिलं नमः ॥ 41 ॥ उवाच च प्रिये नूनममी चतुरगामिनः । नादिनः प्रचलत्पक्षा राजहंसा नभोगणे ॥ 42 ॥ किंवा दुष्टद्विजाः केचिदन्ये त्वद्भयकारिणः । समर्पय प्रिये चापं प्रलयं प्राप्याम्य्म्न्॥43॥ अचासत्रत्वमागच्छद्विविधायुधसंकुलं । वातेरिताभ्रछंदामं निरीक्ष्य सुमहद्बलं ॥ 44 ॥ Page #257 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 248 चतुश्चत्वारिंशत्तम पर्व । जगाद राघवः किंतु नंदीश्वरममी सुराः । जिनेंद्रान्वंदितुं भक्तथा प्रस्थिताः स्युर्महौजसः 45 आहो वंशस्थलं छित्वा हत्वा कमपि मानवं । असिरत्ने गृहितेऽस्मिन् प्राप्ता मायाविवैरिणः 46 दुश्शीलया तया नूनं स्त्रिया मायापवाणया । निजाः संक्षोभिता एते स्युरस्मद्दुःख कृति प्रति 47 नात्र युक्तमवज्ञातुं सैन्यमभ्यर्णतामितं । इत्युक्त्वा कवचे दृष्टिं कार्मुके च न्यपातयत् ॥ 48 ॥ ततस्तमंजलिं कृत्वा सुमित्रातनयोऽगदत् । मयि स्थिते न संरंभस्तव देवो विराजते ॥ 49 ॥ संरक्ष राजपुत्रीं त्वं प्रत्यरातिं व्रजाम्यहं । ज्ञेया च सिंहनादेन मम यद्यापदुद्भवेत् ॥ 50 ॥ इत्युक्त्वा कंकटच्छन्नसमुपात्तमहायुधः । योद्धुमभ्युद्यतः श्रीमल्लिक्ष्मणः प्रत्यरिं स्थितः ॥ 51 ॥ दृष्टा तमुत्तमाकारं वीरं पुरुषपुगवं । पर्यस्तृणन्धिहायस्था जलदा इव पर्वतं ॥ 52 / / शक्तिमुद्गरचक्राणि कुन्तवाणांश्च खेच्रैः। परिकीर्णान्यसौ सम्यक् शस्त्रैरेव न्यवारयत् ॥ 53 / / निरुध्य सर्वशास्राणि खेचरैः प्रहितानि सः । वज्रदण्डान् शरान्मोक्तुं प्रवृत्तो व्योमगाहिनः 54 एककेनैव सा तेन विद्याधरमहाचमूः । रुद्धा वाणैः कदिच्छेव विज्ञानैः संयतात्मना ॥ 55 ॥ माणिक्यशकलाकानि राजमानानि कुंडलैः । पेतुः शिरांसि खाद्भुमिः खसरः कमलानि वा 56 शैलाभा द्विरदाः पेतुरश्वैः सह महाभटाः । कुर्वते निनदं भीमं संदृष्टरववाससः ॥ 55 ॥ Page #258 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । चतुश्चत्वारिंशत्तम प्र्व्। अयमस्य महान्लाभो निघ्नतस्तस्य तानभूत् । यदर्धगैः शरैर्योद्धान् विव्याध सह वाहनान् 58 अत्रांतरे परिप्राप्तः पुष्पकस्थो दशाननः । क्रुद्धः कृताशयो हंतुं शंबूकवधकारिणं ॥ 59 / / अपश्यच्च महामोहसंप्रावेशनकारिणीं । रत्यरत्योः समुद्धात्रीं साक्षालक्ष्मीमिव स्थितां ॥ 60 / / चंद्रमाकांतवदनां बंधूकाभधराधरां । तनूदरी च लक्ष्मी च जलदच्छदलोचनां ॥ 61 / / महेमकुंभशिखरः prottuNgvipulstniiN| यौवनोदयसंपन्नां सर्वस्वीगुणसद्गतां ॥ 62 ॥ सहितामिव कामन कांतिज्यां दृष्टिसायकां । निजां चापलतां हंतुं सुखेनैव यथेप्सितं । / 63 / / सर्वस्मृतिमहाचारी रूपातिशयवर्तिनीं । सीता मनोभवोदारज्वरग्रहणकारिणी ॥ 64 ॥ तस्यामीक्षितमात्रायां क्रोधोस्य प्रलयं गतः । अनायतापरो भावश्चित्रा हि मनसो गतिः ॥ 65 ॥ अचिंतयच्च किं नाम जीवितं मेऽनया विना । अयुक्तस्यानया का वा श्रीर्मदीयस्य वेश्मनः 66 इमामप्रतिमाकारां ललितां नवयौवनां । हराम्यद्यैव यावन्नो कश्चिन्जानात्युपागतं ॥ 67 ॥ आरब्धं प्रसभं कार्य न मे शक्तिर्न विद्यते । किंत्विदमीदृशं वस्तु यत्कौपीनत्वमर्हति ॥ 68 ॥ निवेयन गुणांस्तावल्लोकेऽलं याति लाघवं । ईदृशन् किं पुनर्दोषान् ख्यापयन्ना प्रियो भवेत् 69 वितत्य सकलं लोकं शशांककरनिर्मला । कीर्तिव्यवस्थिता माभूत्सैवं सति मलीमसा ॥ 7 ॥ Page #259 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । चचत्वारिंशत्तमं पर्व तस्मादकीर्तिसंभूतिमकुर्वन् स्वार्थतत्परः । रहः प्रयत्नमारेभे लोको हि परमो गुरुः ॥ 71 ॥ इति ध्यात्वावलोकन्या विद्ययोपायमंजसा । विवेद हरणे तस्यास्तेषां नामकुलादि यत् ॥ 72 ॥ अयं स लक्ष्मणः ख्यातो बहुभिः कृतरोधनः । अयं स रामः सीतेयं सा गुणैः परिकीर्तिता 73 अमुष्य व्यसनं कृत्वा सिंहनादं स धन्विनः । गरुत्मानिव गृधस्य सीतां पेशीमिवाददे ॥ 74 ॥ जायावैरप्रदीप्तोयमजय्यः खरदूषणः । शक्त्यादिभिः क्षणादेतौ भ्रातरौ मारयिष्यति ॥ 75 ॥ महाप्रकृष्टपूरस्य नदस्योद्दाररंहसः । तटयोः पातने शक्तिः केन न प्रतिपद्यते ॥ 76 ॥ इति संचित्य कामार्तः शिशुवत्स्वल्पमानसः । विषवन्मरणोपायं हरणं प्रति निश्चितः ॥ 77 ॥ शस्त्रांधकारिते जाते तयोरथ महाहवे । कृत्वा सिंहरवं रामरामेति च मुहुर्जगौ ॥ 78 ॥ तं च सिंहरवं श्रुत्वा स्फुटं लक्ष्मणभाषितं । प्रीत्यारतिमयात्पद्यो व्याकुलीभूतमानसः ॥ 79 ॥ निर्माल्यैजनकीं सम्यक् प्रच्छाद्यात्यंतभूरिभिः । क्षणमेकं प्रिये तिष्ठ माभैषीरिति संगदन् ॥ 80 ॥ वयस्य वनितां तावज्जटायू रक्ष यत्नतः । किंचिदस्मत्कृतं भद्र स्मरस्युपकृतं यदि ॥ 81 ॥ इत्युक्तो वार्यमाणोऽपि शकुनैः क्रंदनाकुलैः । सतीं मुक्त्वा जनेऽरण्ये वेगवान् प्राविशद्रणं ॥ 82 ॥ अत्रांतरे समागत्य विद्यालोकेन कोविदः । सीतामुत्क्षिप्य बाहुभ्यां नलिनीमिव वारणः ॥ 83 ॥ 250 Page #260 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । चतुश्चत्वारिंशत्तमै प्र्व्। कामदाहगृहीतात्मा विस्मृताशेषधर्मधीः । आरोपयितुमारेमे पुष्पकं गगनस्थितं ॥ 84 ॥ ट्रियमाणामथ प्रेक्ष्य स्वामिनो वनितां प्रियां । संरंभवह्निदीप्तात्मा समुत्पत्य महाजवः ॥ 85 ॥ तीक्ष्णकोटिभिरत्यंतं जटायु खलांगुलैः । दशाननपुर क्षेत्रं चकर्षासृक्समाद्रितं ॥ 86 ॥ परुषैश्छदनांतश्च वातसंपाटितांशुकैः । जघान जवनैभूर्यः सर्वकायमलं बलः ॥ 87 ॥ इष्टवस्तुविधातेन रावणः कोपवानथ । हत्वा हस्ततलेनैव महीतलमजीगमत् ॥ 8 ॥ ततोऽसौ परुषाघाताद्विकलीभूतमानसः । कुर्वन् केकायितं दुःखी खगो मूर्छामुपाग्त्ः॥ 89 ॥ ततो निर्विनमारोप्य पुष्पकं जनकात्मजां । जानानः संगतं कामं रावणः स्वेच्छया ययौ ॥ 10 ॥ ज्ञात्वापहृतमात्मानं रामरागातिशायिनात् । सीता शोकवशीभूता विललापातनिस्वनात् । / 91 ॥ ततः स्वपुरुषासक्तहृदयां कृतरोदनां । दृष्ट्वा सीतामभूर्तिकाचंद्विरागीव दशाननः ॥ 92 ॥ . अचिंतयच्च मे कास्था कृतेन्यस्यैव कस्यचित् । यदियं रौति सक्तासुः करुणं विरहाकुला 93 कीर्तयंति गुणान् भूयः साधूनामभिसम्मतां । पुरुषांतरसंबंधानतिशोकपरायणा ॥ 94 ॥ तत्किमेतेन खर्3एन मृदा व्यादयाम्यमुं । अथवा न स्त्रियं हंतुं मम चेतः प्रवर्तते ॥ 95 ॥ न प्रसादयितुं शक्यः क्रुद्धः शीघ्रं नरेश्वरः । अभीष्टाल्लब्धुमथवा द्युतिर्वा कीर्तिरेव वा ॥ 96 ॥ Page #261 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 252 चतुश्चत्वारिंशत्तम पर्व । विद्या वाभिमता लब्धं परलोकक्रियापि वा । प्रिया वा मनसो भार्या यद्वा किंचित्समीहितं 97 साधूनामग्रतः पूर्वे व्रतमेतन्मयार्जितं । अप्रसन्ना न भोक्तव्या परस्य स्त्रीमयेति च । / 98 / / रक्षनिदं व्रतं तस्मात्प्रसादं प्रापयाम्यमुं । भविष्यत्यनुकूलेयं कालेन मम संपदा ॥ 99 ॥ . इति संचित्य तामंकात्तले स्वस्मिन्नतिष्ठिपत् । प्रतिक्ष्यते हि तत्कालं मृत्युः कर्मप्रचोदितः 100 अथेषुवारिधाराभिराकुलं रणमंडलं । प्रविष्टं राममालोक्य सुमित्रातनयोऽगदत् । / 101 ॥ हा कष्टं देव कस्मात्त्वं भूमिमेतामुपागतः । एकाकी मैथिली मुक्त्वा vipine vighnsNkule||102|| तेनोक्तस्त्वद्रवं श्रुत्वा प्राप्तोऽस्मि त्व्र्यान्वित्ः। सोऽवोचद्गम्यतां शीघ्रं न साधु भवता कृतं103 सर्वथा परमोत्साहो जय त्वं बलिनं रिपुं । इत्युक्त्वा शंकया युक्तो जानकी प्रति चंचलः 104 क्षणान्निवर्तते यावत्तावत्तत्र न दृश्यते । सीतेति हतवच्चेतो रामच्युतममन्यत ॥ 105 ॥ हा सीते इति भाषित्वा मूर्छितो धरणीमगात् । भर्ता तेन परिष्वक्ता सा बभूव विभूषिता 106 संज्ञां प्राप्य ततो दृष्टिं निक्षिपन् वृक्षसंकुले । इति प्रेम परीतात्मा जगादात्यंतमाकुलः ॥ 107 ॥ अयि देवि क्व यातासि प्रयच्छ वचनं द्रुतं । चिरं किं प्रतिहासेन दृष्टासि तहमध्यगा ॥ 108 ॥ पह्यागच्छ (प्र) यातोऽस्मि कार्य कोपेन किं प्रिये । जानास्येव चिरं कोपस्तव देवि न मे सुखं ॥ Page #262 -------------------------------------------------------------------------- ________________ 253 पद्मपुराणम् । चतुश्चत्वारिंशत्तमं पर्व । एवं कृतध्वनिर्भ्राम्यन् प्रदेशं तं सुगहरं । गृधं मुमूर्षुमैक्षिष्ट कृतके कास्वनं शनैः ॥ 110 ॥ ततोत्यंतविषण्णात्मा म्रियमाणस्य पक्षिणः । कर्गजापं ददौ प्राप्तस्स तेनामरकायां ॥ 111 ॥ तस्मिन्काले गते पद्मः शोकार्तः केवले वने । वियोगदहनव्याप्तः पुनर्मूर्छामशिश्रियत् ॥ 112 ॥ समाश्वास्य च सर्वत्र न्यस्य दृष्टि समाकुलः । दीनं ललाप नैष स्याद्भूतेनैवार्तमानसः । / 113 ॥ रं प्राप्य वने भीमे हा केनास्मि दुरात्मना । हरता जानकीं कष्टं हतो दुष्करकारिणा ॥ 114 ॥ दर्शयंस्तामथोत्सृष्टां हरं शोकमशेषतः । को नाम बांधवत्वं मे वनेस्मिन् परमेष्यति । / 115 ॥ भो वृक्षाचंपकच्छाया सरोजदललोचना । सुकुमारांगिकी भीरुस्वभावा वरगामिनी ॥ 116 ॥ चित्तोत्सवकरी पद्मरजोगंधिमुखानिला । अपूर्वा योषिती सृष्टिर्दृष्टा स्यात्काचि रंगना ॥ कथं निरुत्तरा यूयमित्युक्त्वा तद्गुणैर्हृतः । पुनर्मूर्छापरीतात्मा धरणीतलमागमत् ॥ 118 ॥ समाश्वास्य च संक्रुद्धो वज्रावर्त महाधनुः । आरोप्यास्फालयन्मुक्तं टंकारपुरुनि स्वनं । / 119 / / सिंहानां भीतिजननं नृसिंहः सिंहनिस्वनं । मुमोच मुहुरत्युग्रमुत्कर्णद्विरदां ॥ 120 ॥ भूयो विषादमागत्य त्यक्तचापोत्तरीयकं । उपविश्य प्रमादं स्वं शुशोच फलितं क्षणात् ॥ 121 ॥ दु:श्रुत्य दुर्विमर्शेण भजता त्वरितां गतिं । धर्मधीरिव मूढेन हारिता हा नया प्रिया । / 122 / / 117 // Page #263 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । रपद चतुश्चत्वारिंशत्तम प्र्व्। मानुषत्वं परिभ्रष्टं गहने भवसंकटे । प्राप्तुमत्यद्भुतं भूयः पाणिना शुभकर्मणा ॥ 123 / / त्रैलोक्यगुणवद्रत्नं पतितं निम्नगापतौ । लभेत का पुनर्धन्यः कालेन महताप्यलं ॥ 124 / / वनितामृतमेतन्मे करांकस्थं महागुणं । प्रनष्टसंगतिं भूयः केनोपायन यास्यति ॥ 125 ॥ वनेऽस्मिञ्जननिर्मुक्त कस्य दोषः प्रदीयते । नूनं मत्यागकोपेन कापि याता तपस्विनी ॥ 126 ॥ अरण्य निर्मनुष्येऽस्मिन्कमुपेत्य प्रसाद्य च । पृच्छामि दुष्कृताचारो यो मे वानी निवेदयेत् 127 इयं ते प्राणितुल्येति चेतःश्रवणयोः परं । कुर्यात्प्रह्लादनं को मे वचसामृतदायिना । / 128 ॥ दयावानीदृशः कोऽस्मिन् लोके पुरुषपुंगवः । यो मे स्मिताननः कांतां दर्शयेदघवर्जितां ॥ 129 / / हृदयागारमुद्दीप्तं कांताविरहवाहिना । उदंतजलदानेन को मे निर्वापयिष्यति ॥ 130 ॥ इत्युक्त्वा परमोद्विग्नो महीनिहितलोचनः । असकृत्किमपि ध्यायंस्तस्थौ निश्चलविग्रहः ॥ 13 ॥ अथ नात्यंतदूरस्थचक्रवाकी स्वनं कलं । समाकर्ण्य दृशं तस्यां श्रवणं च न्यधापयत् ॥ 132 ॥ अचिंतयदमुष्याद्रेस्तत्संगे गंधसूचितं । किमिदं पंकजवनं भवेद्याता कुतूहलात् । / 133 / / दृष्टिपूर्व मनोहारि नानाकुसुमसंकुलं । स्थानं हरति चेतोस्याः कदाचित्क्षणमात्रकं ॥ 134 ॥ जगाम च तमुद्देशं यावच्चक्राहसुंदरी । मया विना क यातीति पुनरुद्वेगमागमत् ॥ 135 ॥ Page #264 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । चतुश्चत्वारिंशत्तमं पर्व । भो भो महीधराधीश ! धातुभिर्विविधैश्चित ! सूनुर्दशरथस्य त्वां पद्माख्यः परिपृच्छते ॥ 136 ॥ विपुलस्तनननांगा बिम्बोष्ठी हंसगामिनी । सन्नितम्बं भवेद्दृष्टा सीता मे मनसः प्रिया ॥ 137 ॥ एग्रेए किं वक्षि ब्रूहि ब्रूहि क सा क सा । केवलं निमदस्येनं प्रतिशब्दोयमीदृशः ॥ 138 ॥ इत्युक्त्वा पुनरध्यासीत्किमदृष्टेन चोदिता । कृतांतशत्रुणा बाला समासन्ना सती सती । / 139 ॥ चंडोममालयाऽत्यन्तं वेगवत्या विवेकया । कांता हृता भवेन्नद्या विद्येव दुरितेच्छया ॥ 140 ॥ किंवाऽत्यन्त क्षुधार्तेन, नितान्त क्रूर चेतसा । इभारिणा भवेद्भुक्ता साधुवर्गस्य वत्सला ॥ 141 ॥ पशोमैककार्यस्य सिंहस्योत्केसरस्य सा । म्रियते दृष्टिमानखाहि नाहिता ॥ भ्राता मम मृधे भीमे लक्ष्मणः संशयं श्रितः । सीतया विरहार्य तेन जानाति जीवलोकमिमं वेद्भि सकलं प्राप्तसंशयं । जानामि च पुनः शून्यमहो दुः वस्य चित्रता ॥ 144 ॥ दुःखस्य यावदेकस्य नावसानं व्रजाम्यहम् । द्वितीयं तावदायातमहो दुःखार्णवो म्हान्। ॥ 145 ॥ खंजपादस्य खंडोयं हिमदग्धस्य पावकः । स्खलितस्थावटे पातः प्रायानथी बहुत्वगाः ॥ 146 ॥ ततः पर्यट्य विपिने पश्यन्मृगगरुत्मतः । विवेश स्वाश्रयं भूयः श्रियाशुन्यमरण्यकं ॥ 147 ॥ अत्यन्तदीनवदनः कृत्वा निष्वां धनुर्लतां । सितश्लक्ष्णपटच्छिन्नस्तस्थौ पर्यस्य भूतले ॥ 148 ॥ 142 ॥ 255 143 Page #265 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 656 पंचचत्वारिंशतभ प्र्व्। भूयो भूयो बहु ध्यायन् क्षणनिश्चलविग्रहः । निराशतां परिप्राप्तः सूत्कारमुखराननः ॥ 149 ॥ महानरानिति पुरुदुःखलंधितान् । पुरा कृतादसुकृतकमजमगार ॥ ___ अहो जना भृशमवलोक्य दीयतां । मतिः सदा जिनवरधर्मकर्मणि ॥ 150 ॥ नये भवप्रभवविकारसंगतेः । परांमुखा जिनवचनान्युपासते ॥ वशीकृतान् शरणविवर्जितानमू-तपत्यलं स्वकृतरविः सुदुस्सहः ॥ 151 ॥ इत्याचे रविषेणाचार्यप्रोक्त पद्मचरिते सीताहरणरामविलापाभिधानं नामचतुश्चत्वारिंशत्तमं पर्व । अथ पंचचत्वारिंशत्तमं प्र्व्। एतस्मिन्नगरे प्राप्तः पूर्वशिष्टो विराधितः । समेतः सचिवैश्वरैः सन्नद्धः शस्त्रसंकुलः ॥ 1 ॥ एकाकिनमसौ ज्ञात्वा युद्धयमानं महानरं । सार्थसम्पद्विसंभूति दीप्यमानं महौजता ॥ 2 ॥ जातुं क्षितितले न्यस्य मूर्द्धन्यस्तकरद्वयः । अब्रवीदिति नम्रांगः परमं विनयं वहन् ॥ 3 ॥ नाथ ! भक्तास्मि ते किश्चिद्विज्ञाप्यंश्रूयतां मम । त्वद्विधानां हि संसर्गो निकारक्षयकारणं ॥ 4 ॥ Page #266 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 257 पंचचत्वारिंशत्तम प्र्व्। कृतार्द्धभीषणस्यास्य करं विन्यस्य मस्तके । पृष्ठतस्तिष्ठ माभैषीरित्यवोचत लक्ष्मणः ॥ 5 ॥ ततः प्रणम्य भूयोऽसौ महाविस्मयसंगतः । जगाद क्षणसंजातमहातेजाः प्रियं vcH॥6॥ महाशक्तिमिमं शत्रु त्वमेकं विनवारय । रणाजिरे भटान् शेषान् निधनं प्रापयाम्यहम् ॥ 7 ॥ इत्युक्त्वा दोषणं सैन्यं तेन शीघ्रं विराधितम् । अधावद्वतसंपन्नप्रहलद्धेतिसंहतिः ॥ 8 ॥ उवाच वचः सोत्साहं चन्द्रोदरनृपात्मजः । प्राप्तो विराधितः ख्यातो रणातिथ्यसमुत्सुकः ॥ 9 ॥ केदानी गम्यते साधु स्थीयतां युद्धोंडिकैः । अद्य तद्वः प्रदास्यामि यत्कृतान्तोऽतिदारुणः 10 इत्युक्ते वैरसंपन्नो भटानामतिसंकुलः । बभूव शस्त्रसंपातः सुमहान् जनसंक्षयः ॥ 11 ॥ पत्तयः पत्तिभिर्लग्नाः सादिनः सादिभिः समम् । गजिनो गजिभिः सत्रा रथिनो रथिभिः सह 12 परस्परकृताहानैरितिसंहर्षिभिर्भटैः । संकुलैर्जनिते युद्धे कृतान्योन्यमहायुधैः ॥ 13 ॥ रणाजिरे परं तेजो भजमानो नवं नवं । दिव्यकार्मुकमुद्यम्य शरच्छन्नदिगम्बरः ॥ 14 ॥ खरेण सह संग्राम चक्रे परमभैरवम् । लक्ष्मीधरः शुनासीरः स्वामिनेव सुरद्विषाम् ॥ 15 ॥ ततः क्रोधपरीतेन खरेण खरनिस्वनम् । अवाचि लक्ष्मणः संख्ये स्फुरल्लोहितचक्षुषा ॥ 16 ॥ ममात्मजमुदासीनं हत्वा परमचापल । कांताकुचौ च संमृश्य पापाद्यापि क गम्यते ॥ 17 ॥ Page #267 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । पंचचत्वारिंशत्तमं पर्व । अद्य ते निशितैर्वाणैर्जीवितं नाशयाम्यहम् । कृत्वा तथाविधं कर्म्म फलं तस्यानुभूयताम् ॥ 18 ॥ अत्यन्तक्षुद्र निर्लज्ज परस्त्रीसंगलोलुप । ममाभिमुखतां गत्वा परलोकं व्रजाधुना ॥ 19 ॥ ततस्तैः परुषैर्वाक्यैः समुद्दीपितमानसः । उवाच लक्ष्मणो वाचं पूरयन् सकलं नभः ॥ 20 ॥ किं वृथा गर्जसि क्षुद्र दुःखे वर शुना समः । अहं नयामि तत्र त्वां यत्र ते तनयो गतः ॥ 21 ॥ इत्युक्त्वावस्थितं व्योम्नि विरथं खरदूषणम् । चकार लक्ष्मणः छिन्नचापकेतुं च निःप्रभम् 22 ततोऽसौ पतितः क्षोण्यां नभस्तः क्रोधलोहितः । प्रक्षीणेष्विव पुण्येषु ग्रहस्तरलविग्रहः ॥ 23 ॥ खड्गांशुलीन देहश्च सौमित्रिं प्रत्यधावत । असिरत्नं समाकृष्य सोप्यस्याभिमुखं ययौ ॥ 24 ॥ इत्यासन्नं तयोरासीच्चित्रयुद्धं भयानकम् । मुमुचुः स्वस्थिता देवाः सपुष्पान् साधुनिश्वनान् ॥25॥ तावच्छिसि संक्रुद्धो दूषणस्य न्यपातयत् । सूर्यहासं यथार्थाख्यं लक्ष्मणोऽक्षतविग्रहः ॥ 26 ॥ निर्जीवः पतितः क्षोण्यां बभूव खरदूषणः । आलेख्यरविसंकाशो यद्वत्स्वर्गच्युतो महः ॥ 27 ॥ अथवा दयितो रत्या निश्रेष्टीभूतविग्रहः । रत्नपर्वतखंडो वा दिग्गजेन निपातितः । / 28 / / अथ सेनापतिर्नाम्ना दूषणः खरदूषणः । विरथं कर्तुमारेभे चन्द्रोदरनृपात्मजम् ॥ 29 ॥ लक्ष्मणेनेषुणा तावद्गाढं कर्म्मणि tAr3इतः । घूर्णमानो गतो भूमिं समाश्वासनमाध्नुतः ॥ 30 ॥ 1 258 Page #268 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। 259 पंचचत्वारिंशत्तम पर्व । दत्वा विराधितायाथ तलं खरदूषणम् । प्रययौ लक्ष्मणः प्रीतः प्रदेशं पद्मसंश्रितम् ॥ 31 ॥ यावत्पश्यति तं सुप्तं भूमौ सीताविवर्जितम् । जगौ चोत्तिष्ठ किं नाथ याता क वद जानकी 32 उत्थाय सहसा दृष्ट्वा लक्ष्मणं नित्रणांगकम् । किंचित्प्रमोदमायातः परिष्वजनतत्परः ॥ 33 ॥ जगाद भद्र नो वेद्मि देवी केनापि किं हृता । उत सिंहेन निर्भुक्ता न दृष्टात्र गवेषिता ॥ 34 ॥ पातालं किं भवेनीता नभः शिखरमेव वा । उद्वेगेन विलीना वा सुकुमारशरीरिका ॥ 35 ॥ ततः क्रोधपरीतांगो विषादी लक्ष्मणोऽगदत् । देवोद्वेगानुवन्धेन न किंचिदपि कारणम् ॥ 36 ॥ नूनं दैत्येन केनापि हृता केनापि जानकी । ध्रियमाणामिमां लप्स्ये कर्तव्योऽत्र न sNshyH॥37॥ परिसांत्वोत्तमैर्वाक्यैर्विविधैः श्रुतिपेशलैः । विमलेनांभसा तस्य मुखं प्रक्षालयन् सुधीः ॥ 38 ॥ श्रुत्वा तावदलं तारं शब्दमुत्तानिताननः । अपृच्छत् श्रीधरं रामः संभ्रमं किंचिदापयन् ॥ 39 ॥ किमेषा नर्दति क्षोणी गगनाकिमयं ध्वनिः । किं कृतं भवता पूर्व शत्रुशेष मयोज्झितम् ॥ 40 ॥ सुमित्राजस्ततोऽवोचनाथोऽत्र हि महाहवे । उपकारो महान्काले खेचरेण कृतो मम ॥ 41 ॥ चन्द्रोदरसुतः सोऽयं विराधित इति श्रुतः । प्रस्रवे दैवतेनैष हितेन परिढौकितः ॥ 42 ॥ चतुर्विधेन महता बलेनास्य सुचेतसः । आगच्छतो महानेषः शब्दः shrutimupaagtH॥43|| Page #269 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । पंचचत्वारिंशत्तम पर्व । विश्रब्धचेससोर्यावत् कथेयं वर्त्तते तयोः । तावन्महाबलोपेतः परिप्राप्तो विराधितः ॥ 44 ॥ ततो जयजयस्वानं कृत्वा विरचिताञ्जलिः । जगाद खेचरस्वामी प्रणतः सचिवैः समम् ॥ 45 ॥ स्वामी त्वं परमोऽस्माभिश्चिरात्प्राप्तो न्रोत्त्म्ः। अतः प्रदीयतामाज्ञा नाथ कर्तव्यवस्तुनि ॥ 46 ॥ इत्युक्तो लक्ष्मणोऽभाणीत् साधो शृणु सुवर्तनम् । गुरोः केनापि मे पत्नी हृता दुर्न्य्व्र्तिना॥47॥ तया विरहितः सोऽयं पद्मः शोकवशीकृतः । यदि नाम त्यजेत्प्राणांस्तावद्वहिं विशाम्यहम् ॥ 48 ॥ एतत्प्राणदृर्3हासक्ता भद्र प्राणानवैहि मे । ततोऽत्र प्रकृते किंचित्कर्तव्यं कारणं परम् ॥ 49 ॥ ततो नताननः किंचित्खगप्रभुरचिंतयत् । कृत्वापि श्रममेतं मे कष्टमाशा न पूरिता ॥ 50 ॥ सुखं संवसता स्वेष्टं नानावनविहारिणा । पश्यात्मा योजितः कष्टे कथं संशयगहरे ॥ 51 ॥ दुःखार्णवतटं प्राप्तो यां यां गृह्णाम्यहं लताम् । देवेनोन्मूल्यते सा सा कृत्स्नं विधिवशं जगत् 52 तथाप्युत्साहमावृत्य कर्तव्यं समुपागतम् । करोमि कुवेतो भद्रमभद्रं वा स्वकर्मजम् ॥ 53 ॥ इति ध्यात्वा वहीरूपं भजमु(न्नु)त्साहसंस्तुतम् । जगाद सविवान् धीरो वचसा स्फुटतेजसा 54 पत्नी महानरस्यास्य नीता यदि महीतलम् । अथाकाशं गिरि वारि स्थलं वा विपिनं पुरं ॥ 55 ॥ गवेषयतो यत्नेन सर्वाशा सुसमं ततः । यदिच्छितकृतार्थानां तद्दास्यामि महाभटाः ॥ 56 ॥ Page #270 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 261 पंचचत्वारिंशत्तम प्र्व्। इत्युक्ताः सम्मदोपेताः सन्नद्धाः परमौजसः । नानाकल्पाः खगा जग्मुर्दिशो दश यशोर्थिनः 57 अथार्कजटिनः सुनुर्नाम्ना रत्नजटी खगः । खर्3I द्रागिति सुश्राव उरतो रुदितध्वनिम् ॥ 58 ॥ आशां च भजमानस्तामाकर्णयति निस्वनम् । हा राम हा कुमारेति जलधेरूर्ध्वमम्बरे ॥ 59 ॥ यदि देवेन निस्वानं श्रुत्वा तं सपरिस्फुटम् । समुत्पपात तं देशं विमानं यावदीक्षते ॥ 60 ॥ अस्योपरि परिक्रन्दं कुर्वन्ती मतिविहलाम् । वैदेही स समालोक्य बमाण क्रोधपूरितः ॥ 61 ॥ तिष्ठ तिष्ठ महापाप दुष्ट विद्याधराधम । कृत्वापराधमीदृशं क्व त्वया गम्यतेऽधुना ॥ 62 ॥ दयितां रामदेवस्य प्रभामण्डलसोदराम् । मुञ्च शीघ्रमभीष्टं ते जीवितं यदि दुर्मते ॥ 63 ॥ ततो दशाननोऽप्येनमाक्रोश्य परुषस्वनम् । युद्धे समुद्यतः क्रुद्धो विहलीभूतमानसः ॥ 64 ॥ पुनश्वाचिन्तयाद्धे प्रवते मतिविह्वला । मया निरूपिता सीता कदाचित्पंचतां भजेत् ॥ 65 ॥ आकुलां रक्षितां चैतां परमव्याकुलात्मनाम् । न व्यापादयितुं शक्यः क्षुद्रोऽप्येष नभश्वरः ॥ 66 ॥ इति सचित्य संभ्रान्तश्लथमौल्युत्तराम्बरः । स्वस्थस्य रत्नजटिनो बली विद्यामपाहरत् ॥ 67 ॥ अथ रत्नजटी त्रस्तः किंचिन्मंत्रप्रभावतः । पपात शनकैरुल्कास्फुलिंग इव मेदनीम् ॥ 68 ॥ समुद्रजलमध्यस्थं कंबुद्वीपं समाश्रितः । आयुर्वर्तनसामर्थ्याद्भग्नपोतो यथा वणिक् । / 69 ॥ Page #271 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । पंचचत्वारिंशत्तम प्र्व्। निश्चलश्च क्षणं स्थित्वा समुच्छ्स्यायतं भृशम् । कंबुपर्वतमारुह्य दिशाचक्रं व्यलोकयत् ॥ 70 ॥ ततः समुद्रवातेन शिशिरत्वमुपेयुषा । अपरीतश्रमस्वेदसमासश्वासदुःखितः ॥ 71 ॥ यथा स्वन्वेषणं कर्तुं गतास्तेऽन्विष्य शक्तितः । राघवस्यान्तिकं प्राप्ताः प्रणष्टवदनौजसः ॥ 72 ॥ तेषां ज्ञात्वा मनः शून्यं महीविन्यस्तचक्षुषाम् । पद्मो जगाद दीर्घोष्णं निश्वस्य म्लानलोचनः 73 निजां शक्तिममुंचद्भिर्भवद्भिः साधुखेचराः । अस्मत्कार्ये कृतो यत्नो दैवं तु प्रतिकूलकम् ॥ 74 ॥ तिष्ठतः स्वेच्छयेदानी यात वा स्वं समाश्रयम् । वाडवास्यां गतं रत्नं करात्कि पुनरीक्ष्यते 75 नूनं सर्व कृतं कर्म प्रापणीयं फलं मया । तत्कर्तुमन्यथा शक्यं न भवद्भिर्मयापि वा ॥ 76 ॥ विमुक्तं बन्धुभिः कष्टं विकष्टं वनमाश्रितम् । अनुकंपा न तनापि जनिता दैवशत्रुणा ॥ 77 ॥ मन्ये यथानुबन्धेन लग्नोऽयं विधिरुद्धतः । तथैतस्मात्परं दुःखं किं नामान्यत्करिष्यति । / 78 ॥ परिदेवनमारब्धे कर्तुमेवं नराधिपे । धीरं विराधितोऽवोचत्परिसान्त्वनपण्डितः ॥ 79 ॥ विषादमतुलं देव किमेवमनुसेवसे । स्वल्पैरेव दिनैः पश्य प्रियामनघविग्रहाम् ॥ 8 ॥ शोको हि नाम कोऽप्येष विषभेदो महत्तमः । नाशयत्याश्रितं देहं का कथान्येषु वस्तुषु ॥ 81 ॥ तस्मादवलम्ब्यतां धैर्य महापुरुषसेवितम् । भवद्विधा विवेकानां भवनं क्षेत्रमुत्तमम् ॥ 82 ॥ Page #272 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 263 पंचचत्वारिंशत्तमं पर्व । जीवं पश्यति भद्राणि धीरश्विरतरादपि । ग्रही हस्वमतिर्भद्रं कृच्छ्रादपि न पश्यति ॥ 83 ॥ कालो नैष विषादस्य दीयतां कारणे मनः । उदासीनमिहानर्थं कुरुते परमं पुरा ॥ 84 ॥ विद्याधरमहाराजे निहते खरदूषणे । अर्थान्तरमनुप्राप्तं दुरंतमवधार्यताम् ॥ 85 ॥ किष्किधेन्द्रेन्द्रजिद्वीरौ भानुकर्णस्तथैव च । त्रिशिराः क्षोभणो भीमः क्रूरकर्मा महोदरः ॥86 ॥ एवमाद्या महायोधा नानाविद्यामहौजसः । यास्यन्ति सांप्रतं क्षोभं मित्रस्वजनदुःखतः । / 87 / / नानायुद्धसहस्रेषु सर्वे संप्राप्तकीर्त्तयः । विजयार्धनगावा सखगेन्द्रेणाप्यसाधिताः ॥ 88 ॥ पवनस्यात्मजः ख्यातो यस्थ वानरलक्षितम् । केतुं दूरात्समालोक्य विद्रवति द्विषां गणः ॥ 89 ॥ तस्याभिमुखतां प्राप्य दैवयोगात्सुरा अपि । त्यजसि विषये बुद्धिं स हि कोपि महायशः ॥ 90 ॥ तस्मादुत्तिष्ठ तत्स्थानमलंकाराख्यमाश्रिताः । भामंडलस्वसुवार्ता स्वस्थीभूता लभामहे ॥ 91 ॥ तद्धि नः पुरमायातमन्वयेन रसातले । तत्र दुर्गे स्थिताः कार्य चिन्तयामो यथोचितम् ॥ 92 ॥ इत्युक्ते चतुरैरश्वैश्वतुर्भिर्युक्तमुत्तमम् । भास्वरं रथमारुह्य प्रथितौ रघुनन्दनौ ॥ 93 ॥ शुशुभाते तदात्यन्तं न तौ पुरुषसत्तमौ । सीतया रहितौ सम्यग्दृष्टिर्बोधशमाविव ॥ 94 ॥ चतुर्विधमहासैन्यसागरेण समावृतः । त्वरावानग्रतस्तस्थौ चन्द्रोदरनृपात्मजः । / 95 / / Page #273 -------------------------------------------------------------------------- ________________ पंचचत्वारिंशत्तमं पर्व । तावच्चन्द्रनखासूनुं नगरद्वारनिःसृतम् । कृतयुद्धं पराजित्य प्रविष्टः परमं पुरम् । / 96 ॥ तत्र देवनिवासा पुरे रत्नसमाकुले । यथोचितं स्थितं चक्रुः खरदूषणवेश्मनि ॥ 97 ॥ तस्मिन्नमरसद्मा भवने रघुनन्दनः । सीतायाः गमनाल्लेभे धृतिं तु न मनागपि ॥ 98 ॥ अरण्यमपि रम्यत्वं याति कान्तासमागमे । कान्तावियोगदग्धस्य सर्वं विन्ध्यावनायते ॥ 99 ॥ अथैकान्ते गृहस्यास्य तरुखंडविराजिते । प्रासादमंजुलं वीक्ष्य ससीररघुनन्दनः ॥ 100 ॥ तत्रात्प्रतिमां 'दृष्ट्वा रत्न पुष्पार्चनाम् । क्षणविस्मृतसंतापः पद्मो धृतिमुपागतः ॥ 101 ॥ इतस्ततश्च तत्रार्चा वीक्ष्यमाणः कृतानतिः । किंचित्प्रशान्तदुःखोर्मिरवतस्थे रघूत्तमः । 102 / / आत्मीयत्रलगुप्तश्च सुंडो मात्रा समन्वितः । पितृभ्रातृविनाशेन शोकी लंकामुपाविशत् । / 103 / / एवं संगान् सावसानान्विदित्वा नानादुःखैः प्रापणीयानुपायैः । विभैर्युक्तान्भूरिभिर्दुर्निवारैरिच्छां तेषु प्राणिनो मा कुरुध्वम् ॥ 104 ॥ यद्यप्याशापूर्वकर्मानुभावात्संगं कर्तुं जायते प्राणभाजाम् । प्राप्य ज्ञानं साधुवर्गोपदेशात्री नाशं सा रवेः शर्वरीव ॥ 105 ॥ इत्यार्षे रविषेणाचार्येप्रोक्ते पद्मपुराणे सीतावियोगदाहाभिधानं नाम पंचचत्वारिंशत्तमं पर्व । पद्मपुराणम् । 264 Page #274 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 265 षट्चत्वारिंशत्तम पर्व । अथ षट्चत्वारिंशत्तमं प्र्व्। तत्रासावुत्तमे तुंगे विमानशिखरे स्थितः । स्वैरं स्वैरं व्रजन् रेजे रावणादिविभानुवत् ॥ 1 ॥ सीतायाः शोकतप्ताया म्लानं वीक्ष्यास्य पंकजम् । रतिरागविमूढात्मा दध्यौ किमपि रावणः ॥ 2 ॥ अस्तु दुर्दिनवक्रायाः सीतायाः कृपणं परम् । नानाप्रियशतान्यूचे पृष्ठतः पार्श्वतोऽग्रतः ॥ 3 ॥ मारस्यात्यन्तमृदुभिर्हतोऽहं कुसुमेषुभिः । निये यदि ततः साध्वी नरहत्या भवेत्तव ॥ 4 ॥ वक्त्रारविन्दमेतत्ते सकोपमपि सुन्दरि । राजते चारुभावानां सर्वथैव हि चारुता ॥ 5 ॥ प्रसीद देवि भृत्यास्ये सकृच्चक्षुर्विधीयताम् । त्वच्चक्षुःकान्तितोयेन स्नातस्यापैतु मे श्रमः ॥ 6 ॥ यदि दृष्टिप्रसादं मे न करोषि वरानने । एतेन पादपझेन सकृत्ताडय मस्तके ॥ 7 ॥ भवत्या रमणोद्याने किं न जातोस्म्यशोककः । सुलभा यस्य ते श्लाघ्या पादपद्मतलाहतिः ॥ 8 ॥ कृशोदरि गवाक्षेण विमानशिखरस्थिता । दिशः पश्य प्रयातोऽस्मि वियदुवं रवेरपि ॥ 9 ॥ कुलपर्वतसंयुक्तं समेरुं सह सागरम् । पश्य क्षोणीमिमां देवि शिल्पिनेव विनिर्मितम् ॥ 10 ॥ एवमुक्त्वा सती सीता पराचीनव्यवस्थिता । अन्तरे व्रणमाधाय जगादारुचिताक्षरम् ॥ 11 ॥ Page #275 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 266 चत्वारिंशत्तमं पर्व । अपसार्य ममांगानि मा स्पृशः पुरुषाधम । निंद्याक्षरामिमां वाणीमीदृशीं भाषसे कथम् । / 12 / / पापात्मकमनायुष्यमस्वर्ग्यमयशस्करम् । असदीहितमेतत्ते विरुद्धं भयकारि च ॥ 13 ॥ परदारान् समाकांक्षन् महादुःखमवाप्स्यसि । पश्चात्तापपरीतांगो भस्मच्छन्नानलोपमाम् ॥ 14 ॥ महता मोहपंकेन तवोपचितचेतसः । मुधा धर्मोपदेशोऽयमन्धे नृत्यविलासवत् ॥ 15 ॥ इच्छामात्रादपि क्षुद्र बद्धा पापमनुत्तमम् । नरके वासमासाद्य कष्टं वर्त्तनमाप्स्यसि ॥ 16 ॥ रूक्षाक्षराभिधानीभिः परं वाणीभिरित्यपि । मदनाहतचित्तस्य प्रेमास्य न निवर्त्तते ॥ 17 ॥ तत्र दूषणसंग्रामे निवृत्ते परमप्रियाः । शुकहस्ताद्या सोद्वेगाः बभ्राम स्वाम्यदर्शनात् ॥ 18 ॥ चलत्केतुमहाखंडं कुमारार्कसमप्रभम् । विमानं वीक्ष्य दाशास्यं मुदितास्तं डुढौकिरे ॥ 19 ॥ प्रदानैर्दिव्यवस्तूनां सम्मानैः श्वादुभिः परैः । ताभिश्च भृत्यसंपद्भिरग्राह्या जनकात्मजा ॥ 20 ॥ शक्तोतिसुखधीः पातुं कः शिखामाशुशुक्षणेः । को वा नागवधूमूर्ध्नि स्पृशेद्रत्नशला किकम् 21 कृत्वा करपुटं मूर्ध्नि दशांगुलिसमाहितम् । ननाम रावणः सीतां निन्दितो पितृणाग्रवत् ॥ 22 ॥ महेंद्रसदृशैस्तावद्विभवैः सचिवैर्भृशम् । नानादिग्भ्यः समायातैरावृतो रक्षसां पतिः ॥ 23 ॥ जय वर्धस्व नन्देति शब्दैः श्रवणहारिभिः । उपगीतः परिप्राप्तो लंकामाखण्डलोपमः ॥ 24 ॥ Page #276 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । षट्चत्वारिंशत्तम प्र्व्। अचिन्तयच्च रामस्त्री सोऽयं विद्याधराधिपः । यत्राचरत्यमर्यादां तत्र किं शरणं भवेत् ॥ 25 ॥ यावत्प्राप्नोमि नो वार्ता भर्तुः कुशलवर्तिनः । तावदाहारकार्यस्य प्रत्याख्यानमिदं मम ॥ 26 ॥ उदीचीनं प्रतीचीनं तत्रास्ति परमोज्ज्वलम् । गीर्वाणरमणं ख्यातमुद्यानं स्वर्गसन्निभम् ॥ 27 ॥ तत्र तरुतलच्छाये महापादपसंकुले । स्थापयित्वा रहः सीतां विवेश स्वनिकेतनम् ॥ 28 ॥ तावद्रूषणपंचत्वादग्रतोऽस्य महाशुचम् । अष्टोदश सहस्राणि विप्रलेपुर्महास्वरम् ॥ 29 ॥ भ्रातुश्चन्द्रनखा पादौ संसृत्योन्मुक्तकंबुकम् । अभाग्या हा हतास्मीति विललापास्तदुर्दिनम् 30 रमणात्मजपंचत्ववह्निनिर्दग्धमानसाम् । विलपंतीमिमां भूरि जगादैवं सहोदरः ॥ 31 ॥ अलं वत्से रुदित्वा ते प्रसिद्धं किं न विद्यते । जगत्प्राग्विहितं सर्व प्राप्नोत्यत्र न संशयः ॥ 32 ॥ अन्यथा क महीचारा जनाः क्षुद्रकशक्तयः । कायमेवंविधो भतो भवत्याः व्योमगोचरः ॥ 33 ॥ मयेदमर्जितं सर्व व्यक्तं न्यायागतं फलम् । इति ज्ञात्वा शुचं कर्तुं कस्य मयस्य युज्यते ॥ 34 ॥ नाकाले म्रियते कश्चिद्वज्रेणापि समाहतः । मृत्युकालेऽमृतं जन्तोर्विषतां प्रतिपद्यते ॥ 35 ॥ येन व्यापादितो वत्से समरे खरदूषणः । अन्येषां वाहितेच्छानां मृत्युरेष भवाम्यहम् ॥ 36 ॥ स्वसारमेवमाश्वास्य दत्तादेशो जिनार्चने । दह्यमानमना वासभवनं रावणोऽविशत् ॥ 37 ॥ Page #277 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । षट्चत्वारिंशत्तम पर्व । तत्रादरनिराकाक्षं तल्पविक्षिप्तविग्रहम् । सोन्मादकेशरिच्छायं निस्वसंतमिवोरगम् ॥ 38 ॥ भतारं दुःखयुक्तेव भूषणादरवर्जिता । महादरमुवाचैवमुपसृत्य मयात्मजा ॥ 39 ॥ किं नाथाकुलतां धत्से खरदूषणमृत्युना । न विषादोऽस्ति शूराणामापत्सु महतीष्वपि ॥ 40 ॥ पुरानेकत्र संग्रामे सुहृदास्ते क्षयं गताः । न च ते शोचिता जातु दूषणं किंतु शोचसि ॥ 41 / / आसन्महेन्द्रसंग्रामे श्रीमालिप्रमुखाः नृपाः । बांधवास्ते क्षयं याताः शोचितास्ते न जातुचित् 42 अभूतसर्वशोकस्त्वमासीदपि महापदि । शोकं किं वहसीदानी जिज्ञासामिति भो वद ॥ 43 ॥ ततः सहोदरः स्वैरं निश्वस्योवाच रावणः । तल्पं किंचित्परित्यज्य धारितो दारितोक्स्स्र्म्॥44॥ श्रृणु सुन्दरि सद्भावमेकं ते कथयाम्यहम् । स्वामिन्यसि ममासूनां सर्वदा कृतवांछिता ॥ 45 ॥ यदि वांछसि जीवंतं मां ततो देवि नाहसि । कोपं कर्तुं ननु प्राणा मूलं सर्वस्य वस्तुनः ॥ 46 ॥ ततस्तयैवमित्युक्ते शपथैर्विनियम्यताम् । विलक्ष इव किंचित्स रावणः समभाषत ॥ 47 ॥ यदि सा वेधसः सृस्स्त्तिर्सादुःख्व्र्न्न्ना। सीता पतिं न मां वष्टि ततो मे नास्ति जीवितम् 48 लावण्यं यौवनं रूपं माधुर्य चारुचेष्टितम् । प्राप्यतां सुन्दरीमेकां कृतार्थत्वमुपागताम् ॥ 49 ॥ ततो मन्दोदरी कष्टां ज्ञात्वा तस्य दशामिमाम् । विहसन्ती जगादेवं विस्फुरदन्तचन्द्रिका ॥ 50 ॥ Page #278 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । षट्चत्वारिंशत्तमं पर्व । इदं नाथ महाश्चर्यं वरो यत्कुरुतेऽर्थनम् । अपुण्या सावला नूनं या त्वां नार्थयते स्वयम् ॥ 51 ॥ अथवा निखिले लोके सैवैका परमोदया । या त्वया मानकूटेन याच्यते परमापदा ॥ 52 ॥ केयूररत्नजटिलैरिमैः करिकरोपमैः । आलिंग्य बाहुभिः कस्माद्वलात्कामयसे न ताम् ॥ 53 ॥ सोऽवचद्देवि विज्ञाप्यमस्त्यत्र श्रृणु कारणम् । प्रसभं येन गृह्णामि न तां सर्वांगसुन्दरीम् ॥ 54 ॥ आसीदनन्तवीर्यस्य मूले भगवतो मया । आत्तमेकं व्रतं साक्षाद्देवि निग्रंथसंसदि । / 55 / / तेन देवेन्द्रवंद्येन व्याख्यातमिदमीदृशम् । यथा निवृत्तिरेकापि ददाति परमं फलम् ॥ 56 ॥ जंतूनां दुःखभूयिष्ठभव संततिसारिणाम् । पायान्निवृत्तिरल्पापि संसारोत्तारकारणम् ॥ 57 ॥ येषां विरतिरेकापि कुतश्चित्तूपजायते । नरास्ते जर्जरीभूतकलशा इव निर्गुणाः ॥ 58 ॥ मनुष्याणां पशूनां च तेषां यत्किचिदन्तरम् । येषां न विद्यते कश्चिद्विरामो मोक्षकारणम् ॥ 59 ॥ शक्त्यात पापानि गृहीतं सुकृतं धनम् । जात्यन्धा इव संसारे न भ्राम्यथ यतश्विरम् ॥60॥ एवं भगवतो वक्त्रकमलान्निर्गतं वचः । मधु पीत्वा नराः केचिद्गनाम्बरतां गताः ॥ 61 ॥ सागरधर्मपरे fear विकलशक्तयः । कर्मानुभावतः सर्वे न भवन्ति समक्रियाः ॥ 62 ॥ एकेन साधुना तत्र प्रोक्तोऽहं सौम्यचेतसा । दशानन गृहाणैकां निवृत्तिमिति शक्तितः ॥ 63 ॥ 1 269 Page #279 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । षट्चत्वारिंशत्तमं पर्व । धर्मरत्नोपमं द्वीपं प्राप्तः शून्यमनस्करः । कथं व्रजसि विज्ञानी गुणसंग्रहकोविदः ॥ 64 ॥ इत्युक्तेन मया देवि प्रणम्य मुनिपुंगवम् । देवासुरमहर्षीणां प्रत्यक्षमिति भाषितम् ॥ 65 ॥ यावनेच्छति मां नारी परकीया मनस्वनी । प्रसभं सा मया तावन्नाभिगम्यापि दुःखिना ॥ 66 ॥ एतच्चाप्यभिमानेन गृहीतं दयिते व्रतम् । का मां किल समालोक्य साध्वी मानं करिष्यति ॥ 67 ॥ अतो न तां स्वयं देवि गृह्णामि सुमनोहराम् । सकृज्जल्पन्ति राजानः प्रत्यवायोऽन्यथा महान् 68 यावन्चामि नो प्राणान् तावत्सीता प्रसाद्यताम् । भस्मभावं गते गेहे कूपखानश्रमो वृथा ॥ 69 ॥ ततस्तं तादृशं ज्ञात्वा संजातकरुणोदया । वभाण रमणी नाथ स्वल्पमेतत्समीहितम् ॥ 70 ॥ ततः किंचिन्मधुस्वादविलासवशवर्तिनी । सा देवरमणोद्यानं जगाम कमलेक्षणा ॥ 71 ॥ तदाज्ञां प्राप्य संपद्भिरष्टदशमहौजसाम् । दशाननवरस्त्रीणां सहस्राण्यनुवव्रजुः ॥ 72 ॥ मन्दोदरी क्रमात्प्राप्य सीतामेवमभाषत । समस्तनयविज्ञानकृतमण्डनमानसा ॥ 73 ॥ अयि सुंदरि हर्षस्य स्थाने कस्माद्विषीदसि । त्रैलोक्येऽपि हि सा धन्या पतिर्यस्या दशाननः ॥ 74 ॥ सर्वविद्याधराधीशं पराजितसुराधिपम् । त्रैलोक्यसुन्दरं कस्मात्पतिं नेच्छसि रावणम् ॥ 75 ॥ निःस्वःक्ष्मागोचरः कोऽपि तस्यार्थे दुःखितासि किम् । 270 Page #280 -------------------------------------------------------------------------- ________________ 271 प्द्म्पुरान्न्म्। षट्चत्वारिंशत्तम पर्व । सर्वलोकवरिष्ठस्य स्वस्य सौख्यं विधीयताम् ॥ 76 ॥ आत्मार्थ कुर्वतः कर्म सुमहासुखसाधनम् । दोषो न विद्यते कश्चित्सर्व हि सुखकारणम् ॥ 77 ॥ मयेति गदितं वाक्यं यदि न प्रतिपद्यते । ततो यद्भविता तत्ते शत्रुभिः प्रतिपद्यताम् ॥ 78 ॥ बलीयान् रावणः स्वामी प्रतिपक्षविवर्जितः । कामेन pIr3इतः कोऽयं गच्छेत्प्रार्थनभंजनात् 79 यौ रामलक्ष्मणौ नाम तव कावपि सम्मतौ । तयोरपि हि संदेहः ऋद्धे सति दशानने ॥ 8 ॥ प्रतिपद्यस्व तत् क्षिप्रं विद्याधरमहेश्वरम् । ऐश्वर्य परमं प्राप्ता सौरीलीला समाश्रय ॥ 81 ॥ इत्युक्ता वाष्पसंभारगद्गदोद्गीर्णवर्णिका । जगाद जानकी जातजललोचनधारिणी ॥ 82 / / वनिते सर्वमेतत्ते विरुद्धं वचनं परम् । सती नामीदृशं वक्राकथं निर्गतुमर्हति ॥ 83 / / इदमेव शरीरं मे छिन्द भिन्दाथवा हत । भर्तुः पुरुषमन्यं तु न करोमि मनस्यापि ॥ 8 ॥ सनत्कुमाररूपोऽपि यदि वाखंडलोपमः । नरस्तथापि तं भतुरन्य नच्छामि सर्वयः ॥ 85 ॥ युष्मान्ब्रवीमि संक्षेपाहारान् सर्वानिहागतान् । यथा ब्रूत तथा नैतत्करोमि कुरुतेप्सितम् । / 86 ॥ एतस्मिन्नन्तरे प्राप्तः स्वयमेव दशाननः । सीतां मदनतापा" गंगावेगीमित्र द्विपः । / 87 ॥ समीपीभूय चोवाच परं करुणया गिरा । किंचिद्विहसितं कुर्वन्मुखचन्द्रं महादरः ॥ 88 ॥ Page #281 -------------------------------------------------------------------------- ________________ 275 पद्मपुराणम । षट्चत्वारिंशत्तम प्र्व्। मायासीदेवि संत्रासं भक्तोऽहं तव सुन्दरि । श्रृणु विज्ञाप्यमेकं मे प्रसीदावहिता ( भव ) ॥ 89 ॥ वस्तुना केन हीनोऽहं जगत्रितयवर्तिना । न मां वृणोषि यद्योग्यमात्मनः पतिमुत्तमम् ॥ 9 ॥ इत्युक्त्वा प्रष्टुकामं तं सीतावोचत्ससंभ्रमा । अपसार्या ममांगानि मा स्पृशः पापमानसः ॥ 91 ॥ उवाच रावणो देवि त्यज कोपाभिमानताम् । प्रसीद दिव्यभोगानां शचीव स्वामिनी भव ॥ 12 ॥ सीतोवाच कुशीलस्य विभवाः केवलं मलम् । जनस्य साधुशीलस्य दारिद्रयमपि भूषणम् ॥ 93 ॥ चारुवंशप्रसूतानां जनानां शीलहारितः । लोकद्वयविरोधेन शरणं मरणं वरम् ॥ 94 ॥ परयोषित्कृताशस्य तवेदं जीवितं मुधा । शीलस्य पालनं कुर्वन् यो जीवति स जीवति ॥ 95 ॥ एवं तिरस्कृतो मायां कर्तुं प्रववृते द्रुतम् । नेश्रुर्देव्यः परित्रस्ताः संजातं सर्वमाकुलम् ॥ 96 ॥ एतस्मिन्नन्तरे जाते भानुमायाभयादिव । समं किरणचक्रेण प्रविवेशास्तगहरम् ॥ 97 ॥ प्रचंडइ विंगलद्डैः करिभिर्घनवृंहितैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ 98 ॥ दंष्ट्राकरालदशनाघेर्दुःसहनिःस्वनैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ 99 ॥ चलत्केसरसंघातैः सिंहैरुपनखांकुशैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ 100 ॥ ज्वलत्स्फुलिंगभीमाक्षैर्लसज्जिद्वैर्महोरगैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ 11 ॥ Page #282 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 273 षट्चत्वारिंशत्तम प्र्व्। व्यात्ताननैः कृतोत्पातपतनैः करवानरैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ 102 ॥ तमःपिंडासितैस्तुंगैर्वेतालैः कृतहुंकृतैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ 103 / / एवं नानाविधैरुप्रैरुपसर्गः क्षणोध्रतैः । भीषिताप्यगमत्सीता शरणं न दशाननम् । / 104 ॥ तावञ्च समतीतायां विभावया~ भयादिव । जिनेन्द्रवेश्मसूत्तस्थौ शंखभेर्यादिनिःस्वनः ॥ 105 ॥ उद्घाटितकपाटानि द्वाराणि वरवेश्मनाम् । प्रभाते गतनिद्राणि लोचनानीव रेजिरे ॥ 106 ॥ संध्यया रंजिता प्राची दिगत्यन्तमराजत । कुंकुमस्येव पंकेन भानोरागच्छतः कृता ॥ 107 / / नैशं ध्वान्तं समुत्सार्य कृत्वेन्दु विगतप्रभम् । उदयाय सहस्रांशुः पंकजानि न्यवोधयत् ॥ 108 ॥ ततो विमलता प्राप्ते प्रभाते चलपक्षिणि । विभीषणादयः प्रापुर्दशास्यं प्रिय्बान्ध्वाः॥ 109 ॥ खरदूषणशोकेन ते निर्वाक्यनताननाः । सवाष्पलोचना भूमौ समासीना यथोचितम् ॥ 10 ॥ तावत्पटान्तरस्थाया रुदत्याः शोकनिर्भरम् । सुश्राव योषितः शब्दं मनोभेदं विभीस्स्न्न्ः॥111॥ जगाद व्याकुलः किंचिदपूर्वेयमिहांगना । का नाम करुणं रौति स्वामिनेव वियोजिता॥112॥ शब्दोयं शोकसंभूतमस्याः कंपं समुल्वणम् । निवेदयति देहस्य दुःख्स्ण्भार्वाहिन्ः॥ 113 ॥ एवमुक्तं समाकर्ण्य सीता तारतरस्वनम् । रुरोद सज्जनस्याग्रे नूनं शोकः प्रवर्द्धते ॥ 114 ॥ 2-18 Page #283 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 274 षट्चत्वारिंशत्तमं पर्व । जगौ च वाष्पपूर्णास्यात्सबलं निर्गताक्षरम् । इह को देव मे बन्धुस्त्वं यत्पृच्छसि वत्सलः 115 सुता जनकराजस्य स्वसा भामंडलस्य च । काकुस्थस्याहं पत्नी सीता दशरथस्नुषा ॥ 116 ॥ वार्तान्वेषी गतो यावद्भर्ता मे भ्रातुराहवे । रंधेऽहं तावदेतेन हृता कुत्सितचेतसा ॥ 117 ॥ यावन्न मुंचति प्राणान् रामो विरहितो मया । भ्रातरस्मै द्रुतं तावन्नीत्वा मामर्पयोदितः ॥ 118 ॥ एवमुक्तं समाकर्ण्य क्रुद्धचेता विभीषणः । जगाद विनयं विभ्रदातरं गुरुवत्सलः ॥ 119 ॥ आशीविषाग्निभूतेयं मोहाद्भुतः कुतस्त्वया । परनारी समानीता सर्वथाभयदायिनी ॥ 120 ॥ बालबुद्धिरपि स्वामिन् विज्ञाप्यं श्रूयतां मम । दत्तो हि मम देवेन प्रसादो वचनं प्रति ॥ 121 ॥ भवत्कीर्तिलताजालैर्जटिलं वलयं दिशाम् । मा धाक्षीदयशोदावं प्रसीद स्थितिकोविद ॥ 12 ॥ परदाराभिलाषोऽयमयुक्तोऽतिभयंकरः । लज्जनीयो जुगुप्सश्च लोकद्वयविनाशकः ॥ 123 ॥ धिक्शब्दाः प्राप्यते योऽयं सज्जनेभ्यः समं ततः । सोयं विदारणे शक्तो हदयस्य सुचेतसाम् ॥ जानन् सकलमर्यादा विद्याधरमहेश्वरः । ज्वलन्तमुल्मुकं कस्मात्करोषि ह्रदये निजम् ॥ 125 / / यो ना परकलत्राणि पापबुद्धिनिषेवते । नरकं सविशत्येष लोहपिंडो यथाजलम् ॥ 126 ॥ तच्छुत्वा रावणोऽवोचत् किं तद्र्व्यं महीतले । भ्रातर्यस्यास्मि न स्वामी परकीयं कुतो मम 127 Page #284 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 275 षट्चत्वारिंशत्तमं प्र्व्। इत्युक्तो विकथाः कर्तुं प्रारेभे भिन्नमानसः । लब्धान्तरश्च मारीचो महानीतिरवोचत । / 128 ॥ जानन्नपि कथं सर्व लोकवृत्तं दशानन । अकरोदीदृशं कर्म मोहस्येदं विचेष्टितम् ॥ 129 ॥ सर्वथा प्रातरुत्थाय पुरुषेण सुचेतसा । कुशलाकुशलं स्वस्य चिंतनीयं विवेकतः ॥ 130 ॥ निरपेक्षं प्रवृत्तेऽस्मिन्वक्तुमेवं महामतौ । सभायाः क्षोभनं कुर्वन्नुत्तस्थौ रक्षसां प्रभुः ॥ 131 ॥ त्रिजगन्मंडनाभिख्यमारुरोह च रावणः । महर्दिभिश्च सामंतैर्वाहारूद्वैः समावृतः ॥ 132 ॥ पुष्पकाग्रं समारोप्य सीतां शोकसमाकुलाम् । पुरः कृत्वा महाभूत्या प्रययौ नगरीदिशा ॥ 133 ॥ कुंतासितोमरच्छत्रध्वजादर्पितपाणयः । अग्रतः पुरुषाः सश्रुः कृतसंभ्रमनिस्वनाः ॥ 134 ॥ चलिताश्चंचलग्रीवाः स्थूरीपृष्ठाः सहस्रशः । चंचत्खुराननक्षुण्णक्षितयश्चारुसादिनः ॥ 135 ॥ प्रचंडनिस्वनद्वंटाः कृतजीमूतगर्जिताः । प्रचेलुर्वेनृभिर्नुना गंडशैलसमा गजाः ॥ 136 ॥ अट्टहासान्विमुंचंतः कृतनानाविचेष्टिताः । स्फोटयंत इवाकाशं प्रजग्मुमानवाः पुरः ॥ 137 ॥ सहस्रसंख्यतूयोणां ध्वनिना पूरयन दिशः । लंकां दशाननो विक्षन माणिकांचनतोरणाम् । / 138 ॥ संपद्भिरेवमाद्याभिवृतोऽप्यत्यन्तचारुभिः । सीता दशाननं मेने तृणादपि जघन्यकम् ॥ 139 / / अकल्मषं स्वभावेन वैदेहीमानसं नृपः । न शक्यं लोभमाने तु लेपमप्सु यथांबुजम् ॥ 140 ॥ Page #285 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 276 षट्चत्वारिंशत्तम प्र्व्। समंतकुसुमं तावन्नानातरुलताकुलम् । प्रमदाख्यं वनं सीता नीता नंदनसुन्दरम् ॥ 141 ॥ स्थितं फुल्लनगस्यो दृष्ट्वा यद् दृष्टिवन्धनम् । उन्मादो मनसस्तुंगो देवानामपि जायते 142 गिरिः सप्तभिरुद्यानैर्वेष्टितः स्वायतैः स च । रराज भद्रशालाद्यैः सूर्यावर्त इवोज्ज्वलः ॥ 143 ॥ एकदेशानहं तस्य विविधाद्भुतसंकुलान् । नामतः संप्रवक्ष्यामि तव राजन् निवोध्यताम् ॥ 144 ॥ प्रकीर्णकं जनानन्दं सुखसेव्यं समुच्चयं । चारणप्रियसंज्ञं च निवोध प्रमदं तथा ॥ 145 ॥ प्रकीर्णकं महीपृष्ठे जनानन्दं ततः परम् । यत्रानिषिद्धसंचारो जनः क्रीडति नाग्र्ः॥ 146 ॥ तृतीयेऽलं वने रम्ये मृदुपादपसंकुले । घनवृन्दप्रतीकाशे सरिद्वापीमनोहरे ॥ 147 ॥ दशव्यामायता वृक्षा रविमार्गोपरोधिनः । केतकीयूथिकोपेतास्तांबूलीकृतसंगमाः ॥ 148 ॥ निरुपद्रवसंचारे तत्रोद्यानसमुच्चये । विलसंति विलासिन्यः कचिद्देशे च सन्नराः ॥ 149 ॥ चारणप्रियमुद्यानं मनोज्ञ पापनाशनम् । स्वाध्यायनिरता यत्र श्रमणा व्योमचारिणः ॥ 150 ॥ तस्योपरि समारुह्य ययुः पृष्ठमनिंदितम् । सुखारोहणसोपानं दृश्यते प्रमदाभिधम् ॥ 151 ॥ स्नानकोडोचिता रम्या वाप्योऽस्मिन् पद्मशोभिता । प्रपाः सभाश्च विद्यन्ते र्चितानेक्भूम्य्ः॥ नारंगमातुलिंगायैः फलैर्यत्र निरंतराः । खर्जूरैर्नालिकेरैश्च तालैरन्यैश्च वेष्टिताः ॥ 153 ॥ Page #286 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 277 षदचत्वारिंशत्तमं पर्व । तत्र च प्रमदोद्याने सर्वा एवागजातयः । कुसुमस्तवकैश्छन्ना गीयन्ते मत्तषट्पदैः ॥ 154 / / कुर्वन्तीव लतालीलां कोमलैः पल्लवैः करैः । घूर्णिता मन्दवातेन फलपुष्पमनोहरा । / 155 ॥ सारंगदयिताभिश्च प्रलंबांबुदशोभिनः । समस्ततुकृतच्छायाः सेवन्ते घनपादपाः ॥ 156 ॥ विभूतिं तस्य तां वाप्यः सहस्रच्छदनाननाः । अलोकन्त इवातृप्ता असितोत्पललोचनैः ॥ 157 / / गहनान् कोकिलालापान् नृत्यन्तो मन्दवायुना । दीर्घिका विहसंतीव राजहंसकदम्बकैः ॥ 158 ॥ प्रमदाभिख्यमुद्यानं सर्वभोगोत्सवावहम् । अत्र किं बहुनोक्तेन स्याद्वरं नन्दनादपि ॥ 159 ॥ अशोकमालिनी नाम पत्रपद्मविराजिता । वापी कनकसोपाना विचित्राकारगोपुरा ॥ 160 ॥ मनोहरैहै ति गवाक्षायुपशोभितैः । सल्लतालिंगितप्रान्तनिझरैश्च ससीकरैः ॥ 161 ॥ तत्राशोकतरुच्छन्ने स्थापिता शोकधारिणी । देशे शकालयाद्भ्रष्टा स्वयं श्रीरिव जानकी 162 तस्मिन् दशाननोक्ताभिः स्त्रीभिरंतरवर्जितम् । सीता प्रसाद्यते वस्त्रगंधालंकारपाणिभिः ॥ 163 / / दिव्यैः सननीतैर्वाक्यैश्चामृतहारिभिः । अनुनेतुं न सा शक्या संपदा चासराभया ॥ 164 ॥ उपर्युपरि संरक्तो दूतीं विद्याधराधिपः । प्राहिणोद्विस्मरादारदावज्वालाकुलीकृतः ॥ 165 ॥ दूती सीतां व्रज ब्रूहि दशास्यमनुरक्तकम् । न सांप्रतमवज्ञातुं प्रसीदेत्यादिभाषते । / 166 / / Page #287 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 278 षट्चत्वारिंशत्तम प्र्व्। गताऽऽगता च सा तस्मै वदतीति वितेजसे । देव साहारमुत्सृज्य स्थिता त्वां वृणुते कथम् 167 न जल्पति निषिण्णांगा नालं कायेन चेष्टते । न ददाति महाशोका दृष्टिमस्मासु जानकी 168 अमृतादपि सुस्वादैः पयःप्रभृतिभिः श्रितम् । सुगंधि वृणुते नान्नम् विचित्रं बहुवर्णकम् ॥ 169 ॥ ततो मदनदीप्ताग्निज्वालालीढः समंततः । आतो विचिंतयत् भूरि मनोऽसौ व्य्स्नार्न्न्वे॥17॥ शोचत्युन्मुक्तदीर्घोष्णनिश्वासानिलसंततिः । शुष्यन्मुखः पुनः किंचिद्गायत्यविदिताक्षरम् ॥ 171 ॥ स्मरपालेयनिर्दग्धं धुनाति मुखपंकजम् । मुहुः किमपि संचित्य स्मयते क्षणनिश्चलः ॥ 172 ॥ अनुबंधमहादाहात्स्मरतावयवानलम् । क्षिपत्यविरतं भूमौ कुट्टिमायां विवर्त्तकः ॥ 173 ॥ उत्तिष्ठति पुनः शून्यः सेवते निजमासनम् । निःकामति पुनदृष्टा जन प्रतिनिवत्तते । / 174 ॥ नागेन्द्र इव हस्तेन सर्वदिङ्मुखगामिना । आस्फालयति निःशंकः कुट्टिमं कंपमानयन् ॥ 175 ॥ स्मरन् सीता मनोयातामात्मानं पौरुषं विधिम् । निरपेक्षमुपालब्धं सास्रनेत्रः प्रवर्त्तते ॥ 176 / / किंचिदाहयते दत्तहुंकारश्चातिकैर्जनैः । तूष्णीमास्ते पुनः किं किमति शून्यं प्रभाषते ॥ 177 ॥ सीता सीतेति कृत्वास्यमुत्तानं भाषते मुहुः । तिष्ठत्यवाङ्मुखं भूयो नखेन विलिखन्महीम् 178 करेण हृदयं मार्टि बाहुमूर्धानमीक्ष्यते । पुनर्मुचति हुंकारं तल्पं मुंचति सेवते ॥ 179 ॥ Page #288 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 276 षट्चत्वारिंशत्तमं प्र्व्। दधाति हृदये पद्म पुनरं निरस्यति । मुहुः यतति शृंगारं गगनांगणमीक्ष्यते ॥ 180 ॥ हस्तं हस्तेन संस्पृश्य हंति पादेन मेदनीम् । निश्वासदहनश्याममाकृष्णाधरमीक्ष्यते ॥ 181 ॥ धत्ते कहकहस्वानं केशाद्वर्त्तयति क्षणम् । कोपेन दुस्सहां दृष्टिं क्वचिदेव विमुंचति ॥ 182 ॥ मुंभोत्तानीकृतोरस्को वाष्पाच्छादितलोचनः । बाहुतोरणमुद्यम्य भिनत्ति स्फुटदंगुलिः ॥ 183 ॥ अंशकान्तेन हृदयं वीजयत्याहितेक्षणम् । कुसुमैः कुरुते रूपं पुनर्नाशयति द्रुतम् । / 184 ॥ चित्रयत्यादरी सीतां द्रवयत्यश्रुभिः पुनः । दीनः क्षिपति हाकारान् न न मामेति जल्पति 185 एवमाद्याः क्रियाः क्लिष्टा मदनग्रहपीडितः । करोति करुणालापं चित्रं हि स्मरचेष्टितम् ॥ 186 ॥ तस्य स्मराग्निना दीप्तं हृदयेन समं वपुः । अनुबंधमहाधूमं ज्वलत्याशाकृतेंधनम् ॥ 187 ॥ अचिन्तयच्च हा कष्टं कामवस्थामहं गतः । येनेदमपि शक्रोमि न वोढुं स्वशरीरकम् ॥ 188 ॥ दुर्गसागरमध्यस्था बृहविद्याधरा मया । जिताः सहस्रशो युद्धे किमिदं वर्ततेऽधुना ॥ 189 ॥ सर्वत्र जगति ख्यातलोकपालपरिच्छदः । वंदिग्रहमुपानीतो महेन्द्रोऽपि पुरा मया ॥ 190 ॥ अनेकयुद्धनिर्भननराधिपकदम्बकम् । सोऽहं संप्रति मोहेन भस्मीकर्तुं प्रवर्तितः ॥ 191 ॥ चिंतयनिदमन्यच कामाचार्यवशंगतः । आस्तां तावदसौ राजनिदमन्यद्विवुध्यताम् ॥ 192 ॥ Page #289 -------------------------------------------------------------------------- ________________ पद्मपुराणस । षट्चत्वारिंशत्तमं पर्व । आकुलो मंत्रिभिः साकं महामंत्रविशारदः । विभीषणः समारेभे निरूपयितुमीदृशम् ॥ 193 / / स हि रावणराष्ट्रस्य धुरं धत्ते गतश्रमः । समस्तशास्त्रबोधां बुधौतनिर्मलमानसः । / 194 ॥ रावणस्य हि तत्तुल्यो न हितो विद्यते परः । तस्य सर्वोपयोगेन चिन्तनीये स वर्तते । / 195 / / उवाचासावहो वृद्धा राजनीत्थं व्यस्थिते । उपाक्षपत कर्तव्यमस्माकमधुनोचितम् ॥ 196 ॥ विभीषणोदितं श्रुत्वा संभिन्नमतिरभ्यधात् । अतः परं वदामः किं गतं कार्यमकार्यताम् ॥ 197 ॥ स्वामिनो दशवक्त्रस्य सहसा दैवयोगतः । दक्षिणः पतितो बाहुः खरदूषणसंज्ञकः । / 198 / / विराधितोऽपरः कोऽपि कारणं यो न कस्यचित् । सोऽयं गोमायुतां भुक्त्वा केसरित्वं समाश्रितः । / भव्यतां पश्यतामुष्य साधुकर्मोदयादिमाम् । लक्ष्मणस्याहवे यातो बन्धुतां यत्सुचेष्टितः ॥ 200 ॥ एतेऽपि बलिनः सर्वे मानिनः कपिकेतवः । भवन्त्याक्रान्तितो वश्या निर्भृत्यास्तु न जातुचित् ॥ अमीषामन्य आकारो मानसं त्वन्यथा स्थितम् । भुजंगानामिवात्यन्तमन्तरे दारुणं विषम् 202 नेता वानरमौलीनामनंगकुसुमापतिः । न्यक्षेण भजते पक्षं सुग्रीवस्य मरुत्सुतः ॥ 203 ॥ ततः पंचमुखोऽवोचद्विधायानादरस्मितम् । खरदूषणवृत्तेन गणितेनेह को गुणः ॥ 204 ॥ वृत्तान्तेनामुना कस्य संत्रासोऽकीर्तिरेव च । भवत्येव हि शूराणामीदृशी समरे गतिः ॥ 205 ॥ 280 Page #290 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । षट्चत्वारिंशत्तमं पर्व । वातेनापह्नुते सिन्धोः कणिकान्यूनता भवेत् । रावणस्य बलं स्फीतं किं दूषणसमीया ॥ 206 ॥ असि जति मे चेतः कुर्वतः संप्रधारणम् । क्वायं दशाननः स्वामी क्वान्ये केऽपि वनौकसः 207 सूर्यहासधरेणापि क्रियते लक्ष्मणेन किम् । विराधितः क नामैव यस्येच्छामनुवर्तते ॥ 208 ॥ मृगेन्द्राधिष्ठितात्मानमपि काननसंगतम् । दंदह्यते न किं दावो गिरिं परमदुःसहम् ॥ 209 ॥ सहस्रमतिनामाथ सचिवोऽनंतर जगौ । सूचयन् विरसं वाक्यं पूर्वं मस्तककंपनात् । / 210 / / मानोद्धतैरिमैर्वाक्यैरर्थहीनैः किमीरतैः । मंत्रणीयं हि संबद्धं स्वामिने हितमिच्छता । / 211 ॥ स्वल्प इत्यनया बुद्धद्या कार्यावज्ञा न वैरिणि । कालं प्राप्य कणोवह्नेर्दहेत् सकलविष्टपम् ॥ 212 ॥ अश्वग्रीवो महासैन्यः ख्यातः सर्वत्र विष्टपे । स्वल्पेनापि तृपृष्टेन निहतो रणमूर्धनि । / 213 ॥ तस्मात्क्षेपविनिर्मुक्तमियं परमदुर्गमा । नगरी क्रियतां लंका मतिसंदोहशालिभिः ॥ 214 ॥ सुघोराणि प्रसार्यतां यंत्राण्येतानि सर्वतः । तुंगप्राकारकूटेषु दृश्यतां च कृताकृतम् । / 215 / / सन्मानैर्बहुभिः शश्वत्सेव्यो जनपदोऽखिलः । स्वजनाव्यतिरेकेण दृश्यतां प्रियवादिभिः ॥ 216 ॥ सर्वोपायविधानेन रक्षतां प्रियकारिभिः । राजा दशाननो येन सुखतां प्रतिपद्यते । / 217 / / प्रसाद्यतां सुविज्ञानैर्मैथिली परमैः प्रियैः । मधुरैर्वचनैर्दानैः क्षारैरहिवधूरिव ॥ 218 ॥ 1 289 Page #291 -------------------------------------------------------------------------- ________________ 282 पद्मपुराणम् । षट्चत्वारिंशत्तम प्र्व्। सुग्रीवं कैष्कुनगरमन्यांश्च भटपुंगवान् । वहिस्थापयतोद्युक्तानगर्या रक्षकारिणः ॥ 219 ॥ एवंकृते न ते भेदं जानन्ति वहिराहिताः । कार्ये नियोगदानाच्च जानन्ति स्वामिनं प्रियम् 220 एवं दुर्गतरे जाते कार्ये सर्वत्र सर्वतः । को जानाति हृतां सीतां स्थितामत्रापरत्र वा ॥ 221 ॥ रहितश्चानया रामो ध्रुवं प्राणान् विमोक्ष्यति । यस्येयमीदृशी कान्ता वर्तते विरहे प्रिया ॥ 222 ॥ रामे च पंचतां प्राप्ते शोकविक्लवमानसः । एकाकी क्षुद्रयुक्तो वा सौमित्रिः किं क्रिस्स्य्ति॥223॥ अथवा रामशोकेन मरणं तस्य निश्चितम् । दीपप्रकाशयोर्यद्वदनयोः संगतं परम् । / 224 ॥ अपराधाब्धिमनः सन् यास्यति क विराधितः । सुग्रीवस्यापि वाश्वंतं श्रयते लोकतः परम् । / 225 ॥ मायां सुग्रीवसंदेहकारिणीं यश्च नाशयेत् । दशवक्रेश्वरादस्य कोसौ लोके भविष्यति ॥ 226 / / तस्मात्तद्दुर्गसंसिद्धौ सनाथं भजतेतराम् । योगवायं विभोर्वाद परिणामे शुभावहः । / 227 ॥ प्रकारेणामुना शत्रूनेतानन्यांश्च जेष्यति । दशाननस्ततो यत्र क्रियतामत्र वस्तुनि ॥ 228 ॥ एवं विमृश्य विद्वांसः प्रमोदान्वितमानसाः । यथास्वं निलयं जग्मुः krtvykRtnishcyaaH||229|| विभीषणेन यंत्राद्यैः शालो दुर्गतरीकृतः । विद्याभिश्च विचित्राभिलंका गहरतारका ॥ 230 ॥ कृत्यं किंचिद्विशदमनसामाप्तवाक्यानपेक्षम् । नाप्नैरुक्तं फलति पुरुषस्योषितं पौरुषेण ॥ Page #292 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 283 सप्तचत्वारिंशत्तमं प्र्व्। देवोपेतं पुरुषकरणं कारणं नेष्टसंगे । तस्माद्भव्याः कुरुत यत्नं सर्वहेतुप्रसादे ॥ 231 ॥ / राजन्कर्मण्युदयसमयं सेव्यमाने जनानाम् । नानाकारे कुशलवचनं नो विशत्येव चेतः ॥ युक्तां तस्मात्स्थितिमनुनयन् कर्म कुर्यात्प्रशस्तम् । भूयो येन प्रतपति रविः शोकरूपो न कष्टः ॥ 232 ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे मायाप्रकाराभिधानं नाम षट्चत्वारिंशत्तमं पर्व । अथ सप्तचत्वारिंशत्तम प्र्व्। किष्किंधेशस्ततो भ्राम्यन् कान्ताविरहदुःखतः । तं प्रदेशमनुप्राप्तो निवृतं यत्र संयुगम् ॥ 1 ॥ तत्राद्राक्षीद्रथान् भग्नान गजांश्च गतजीवितान् । सामंतानश्वसंयुक्तानिर्मिन्नच्छिन्नविग्रहान् ॥ 2 ॥ दह्यमानानपान्कांश्चित्कांश्चिविश्वसितांस्तथा । क्रियमाणानुमरणाक्रान्ताभिपरान् भटान् ॥ 3 ॥ विच्छिन्नार्धभुजान्कांश्चित्कांश्चिद?रुवर्जितान् । निसृतांत्रचयान्कांश्चित्कांश्चिदलितमस्तकान् 4 गोमायुमावृतान्कांश्चित् खगैः कांश्चिनिषेवितान् । रुदिता परिवर्गेण kaaNshcicchaaditvigrhaan||5|| Page #293 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । सप्तचत्वारिंशत्तमं पर्व । किमेतदितिप्रष्टश्च तस्मै कश्चिदवेदयत् । सीताया हरणं ध्वस्तौ जटायुखरदूषणौ । / 6 ॥ ततोऽभवद्भृशं दुःखी खरदूषणमृत्युतः । किष्किंधाधिपतिश्चितामेतामगमदाकुलः ॥ 7 ॥ कष्टं चितितमेतन्मे किलास्मै बलशालिने । निवेद्य दायिताशोकं मोक्षामीति महाशया ॥ 8 ॥ विधानदंतिना सोऽपि कथमाशामहाद्रुमः । भग्नो मम विपुण्यस्य कथं शान्तिर्भविष्यति ॥ 9 ॥ किमंजनासुतं गत्वा सादरं संश्रयाम्यहम् । मद्रूपधारिणो येन मरणं स करिष्यति ॥ 10 ॥ उद्योगेन विमुक्तानां जनानां सुखिता कुतः । तस्मादुःखविनाशय श्रयाम्युद्योगमुत्तमम् ॥ 11 ॥ अथवानेकशो दृष्टोऽनादरो स करिष्यति । नवोऽनुरागवंद्यो हि चन्द्रो लोकस्य नान्यदा ॥12॥ तस्मान्महाबलं दीप्तं महाविद्याविशारदम् । रावणं शरणं यामि स मे शान्ति करिष्यति ॥ 13 ॥ अजानानो विशेषं वा क्रोधवोधितमानसः । दशाननः कदाचिन्नौ हंतुं वांच्छेदुभावपि ॥ 14 ॥ मंत्रदोषसत्कारं दानं पुण्यं स्वशूरताम् । दुःशीलत्वं मनोदाहं दुर्मित्रेभ्यो न वेदयेत् ॥ 15 ॥ तस्माद्येनैव संग्रामे निहितः खरदूषणः । तमेव शरणं यामि स मे शान्ति करिष्यति ॥ 16 ॥ तुल्यव्यसनताहेतोः कालो यमुपसर्पति । सद्भावं हि प्रपद्यन्ते तुल्यावांछा जना भुवि ॥ 17 ॥ एवं विमृश्य संजातचारुबुद्धिः समं ततः । प्रजिघायादराद्भूतं प्रियं कर्तुं विराधितम् । / 18 / / 1 284 Page #294 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। सप्तचत्वारिंशत्तम पर्व । सुग्रीवागमने तेन ज्ञापितेऽभूद्विराधितः । सविस्मयः सतोषश्च चकार च मनस्यदः ॥ 19 / / चित्रं सुग्रीवराजो मां संसेव्यः सन्निषेधते । अथवाश्रयसामर्थ्यात्पुंसां किं नोपजायते ॥ 20 ॥ सतो दुंदुभिनिर्घोष समाकर्ण्य धनोपमम् । पातालनगरं जातं भयाकुलमहाजनम् ॥ 21 ॥ ततो लक्ष्मीधरोऽपृच्छदनुराधांगसंभवम् । वद तूयेनिनादोऽयं श्रूयते कस्य संहृतः । / 22 ॥ सोऽनोचच्छूयतां देव महाबलसमन्वितः । नाथोऽयं कपिकेतूनां प्राप्तस्त्वां प्रेमतत्परः । / 23 ॥ भ्रातारौ वालिसुग्रीवौ किष्किंधानगराधिपौ । तिग्मांशुरजसः पुत्रौ प्रख्याताववनाविमौ ॥ 24 ॥ वालीति योऽत्र विख्यातः शीलशौर्यादिभिर्गुणैः । अभिमानमहाशैलो नानंसीद्दशवक्रकम् ॥ 15 ॥ परं प्राप्य प्रबोधं स कृत्वा सुग्रीवसाच्छ्रियम् । तपोवनमुपाविक्षत्सर्वग्रन्थविवर्जितम् ॥ 26 ॥ सुग्रीवोऽप्यभिसक्तात्मा सुतारायां श्रियान्वितः । राज्ये निःकंटके रेमे शचीयुक्तो यथा हरिः ॥ 27 ॥ सुतो यस्यांगदाभिख्यः गुणरत्नविभूषितः । किष्किंधाविषये यस्य संकथान्यविवर्जिता ॥ 28 ॥ तयोरियं कथा यावद्वर्त्ततेऽनन्यचेतसोः । तावत्संप्राप्तः सुग्रीवः श्रीमत्पार्थिवकेतनम् ॥ 29 ॥ ज्ञातवानुमतिं प्राप्य विवेशे कृतमंगलः । राजाधिकृतलोकेन परमं दर्शितादरः ॥ 30 ॥ लक्ष्मीधरकुमाराद्यास्तं राजन् प्राप्तविस्मयाः । परिषस्वजिरे कान्त्या विक्स्द्व्द्नाम्बुजाः॥31॥ Page #295 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 286 सप्तचत्वारिंशत्तमं पर्व । उपविष्टाश्च विधिना जांबूनद महीतले । योग्यं संभाषणं चक्रुर मृतोपमया गिरा । / 32 ॥ निवेदितं ततो वृद्धैरिति पद्ममहीक्षिते । देव किष्किधन गरे सुग्रीवाख्योऽयमीश्वरः ॥ 33 ॥ प्रभुर्महाबलो भोगी गुणवानतिसत्प्रियः । केनापि दुष्टमायेन खगेनानर्थमाहतः ॥ 34 ॥ एतस्याकृतिमाश्रित्य राज्यभोगं पुरं बलम् । सुतारां च गृहीतुं तां कोऽपि वांछति दुर्मतिः ॥ 35 ॥ एतस्य वचनस्यान्ते रामस्तत्संमुखोऽभवत् । अचितयच्च मत्तोऽपि दुःखितो नाम विद्यते ॥ 36 ॥ मायं सदृशो मन्ये यदि वाधरतां भजेत् । येनास्य दृश्यमानैकप्रतिपक्षेण बांधवम् ॥ 37 ॥ रसि दुस्तरोऽत्यन्तं कथमेतद्भविष्यति । हानिरेवंविधस्यैषा मद्विधः किं करिष्यति ॥ 38 ॥ सुमित्रातनयोऽपृच्छत्कृत्स्नं दुःखस्य कारणम् । सुग्रीवस्य मनस्तुल्यं धीरं जांबूनदश्रुतिम् ॥39॥ आर्सत् मंत्रिणां मुख्यो जगाद विनयान्वितः । असत्सुग्रीवरूपस्य सत्सुग्रीवस्य चांतरम् ॥40॥ राजन् सुदारुणानंगलता पाशवशीकृतः । रूपं रूपवशः कोऽपि समं कृत्वास्य मायया ॥ 41 ॥ अज्ञातो मंत्रिवर्गस्य सर्वस्यात्मजनस्य च । सुग्रीवान्तः पुरं तुष्टः प्राविशत्पापचेतनः ॥ 42 ॥ प्रविशतं च तं दृष्ट्वा सुताराहा परा सती । महादेवी जगादास्यसमुद्विग्ना निजं जनम् ॥ 43 ॥ दुष्टविद्याधरः कोऽपि सुग्रीवाकृतिरेषकः । आयाति पापापूर्णात्मा चारुलक्ष्मणवर्जितः ॥ 44 ॥ Page #296 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । सप्तचत्वारिंशत्तमं पर्व । अभ्युत्थानादिकामस्य क्रियां माकार्ष्ट पूर्ववत् । केनापि वरणीयोऽयमभ्युपायेन दुर्णयः ॥ 45 ॥ अथांशंकविमुक्तात्मा गंभीरो लीलायान्वितः । गत्वा सुग्रीववद्भेजे सौग्रीवं स वरासनम् ॥46 ॥ एतस्मिन्नन्तरे प्राप बालिराजानुजः क्रमात् । अद्राक्षीच जनं दीनमप्राक्षीच्च समाकुलः ॥47॥ कस्मादयं जनोऽस्माकं म्लानवक्त्रेक्षणो भृशम् । विषादं वहते स्थाने स्थाने कृतसमागमः ॥ 48 ॥ किमंगदो गतो मेरुं वन्दनार्थी चिरायति । किं वा प्रमादते देवी कस्याप्युपगता रुषम् ॥ 49 ॥ जन्ममृत्युजरात्युग्रनानासंसारदुःखतः । विभ्यद्विषण्णः किं स्यात्तपोवनमुपागतः । / 50 / / चिंतयन्नित्यतिक्रम्य द्वाराणि मणितेजसा । भासमानानि सर्वाणि संयुक्तानि सुतोरणैः ॥ 51 ॥ गीत जल्पितमुक्तानि सुप्तानीव समं ततः । शंकितद्वारपालानि प्रयातानन्यतामिव । / 52 / / प्रासादप्रवरोत्संगे विक्षिपन् दृष्टिमायताम् । अपश्यत्स्त्रीजनांतस्थमात्माभं दुष्टखेचरम् ॥ 53 ॥ दिव्यहारांबरं दृष्ट्रा तं शोभां दधतं पुरः । चित्रावतंसकं कान्त्या विकसद्वदनाम्बुजम् ॥ 54 ॥ क्रुद्धोजगर्जत्सुग्रीवः प्रावृषेण्यघनोपमम् । दिङ्मुखेषु क्षिपन् भासमक्ष्णोः संध्याघनारुणम् ॥55 ॥ ततः सुग्रीवतुल्योऽपि कुर्वन् परुषगर्जितम् । उत्तस्थौ कोपरक्तास्यः करीव मदविह्वलः ॥ 56 ॥ संदष्टौ महासत्वौ दृष्ट्वा तौ योद्धुमुद्यतौ । सास्ना निरुरुधुः क्षिप्रं श्रीचंद्रायाः सुमंत्रिणः ॥ 57 ॥ 1 287 Page #297 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 288 सप्तचत्वारिंशत्तमं प्र्व्। सुतारेति ततोऽवोचत् दुष्टोऽयं कोऽपि खेचरः । तुल्यः सर्वेण देहेन बलेन वचसा रुचा ॥ 58 ॥ पत्युमम न तुल्यस्तु लक्षणेमेनकादपि । प्रासादशंखकुंभायश्चिरसंस्थितलक्षितैः ॥ 59 ॥ भर्तुर्मे भूषितांगस्य महापुरुषलक्षणैः । कस्यापि चाद्यमस्यास्य वाजिवालेयतुल्यता ॥ 60 ॥ श्रुत्वापीदं सुतारोक्तं सादृश्यहृतवित्तकैः । मंत्रिभिस्तदवज्ञातं निस्वोक्तं धनिभिर्यथा ॥ 61 ॥ एकीभूय च तैः सर्वैर्मतिभिर्मतिशालिभिः । गदितं saMpradhAu~daM संदेहहतमानसः ॥ 62 ॥ मद्यपस्यातिवृद्धस्य वेश्याव्यसनस्य शिशोः । प्रमदानां च वाक्यानि जातु कार्याणि नो बुधैः 63 अत्यन्तदुलेभा लोके गोत्रशुद्धिस्तया विना । निन्तातपरमेणापि न राज्येन प्रयोजनम् ॥ 64 ॥ संप्राप्य निर्मलं गोत्रं भव्यं शीलादिभूषितः । तस्मादन्तःपुरं यत्नादिदं रक्ष्यं सुनिर्मलम् ॥ 65 ॥ अकीर्तिरिति निंद्येयमस्य नोत्पद्यने यथा । कुरुध्वमतियत्नेन विभिद्याखिलमेतयोः ॥ 66 ॥ अंगः कृत्रिमसुग्रीवं पितृभ्रान्त्या समाश्रितः । अंगदः सत्यसुग्रीवं मातृवाक्यानुरोधतः ॥ 67 ॥ संदिहाना निजे नाथे वयमप्यतिसाम्यतः । सुतारावचनादेनं पुरस्कृत्य व्यवस्थिताः ॥ 68 ॥ अक्षोहिण्यस्ततः सप्त प्रभुमेकमुपाश्रिताः । इतरं चापि तावत्यः संशयस्य वशंगताः ॥ 69 ॥ पुरस्य दक्षिणे भागे सुग्रीवः कृत्रिमः कृत्ः। उत्तरे तस्य सुग्रीवः स्थापितश्च यथाविधि ॥ 70 ॥ Page #298 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 282 सप्तचत्वारिंशत्तम पर्व । अकरोच्चन्द्ररश्मिश्च प्रतिज्ञामिति संशये । बालिपुत्रो यतः कुर्वन् सर्वतः प्रतिपालनम् ॥ 71 ॥ सुताराभवनद्वारं यो व्रजेत्कश्चिदस्य सः । प्रौढेन्दीवरशोभस्य वध्यः खड्गस्य मे ध्रुवम् ॥ 72 ॥ ततः कपिध्वजावेवं स्थापितौ तावुभावपि । अपश्यंतौ सुतारास्यं निमग्नौ व्यसनार्णवे ॥ 73 ॥ ततोऽयं सत्यसुग्रीवो दयिताविरहाकुलः । बहुशः शोकहानार्थमगच्छत् खरदूषणम् 74 ॥ पुनश्च मारुतेः पार्श्वमब्रवीच्च पुनः पुनः । परित्रायस्व दुःखार्त प्रसादं कुरु बांधव ॥ 75 ॥ मदीयं रूपमासाद्य मायया कोऽपि पापधीः । कुरुते मे परां बाधां स गत्वा मार्यतां द्रुतं ॥ 76 ॥ सुग्रीवस्य वचः श्रुत्वा तदवस्थस्य शोकिनः । अंजनातनयः क्रोधाद्वाडवाग्निसमोऽभवत् ॥ 77 ॥ विमानं परमच्छायमप्रतीघातसंज्ञितम् । नानालंकारभूयिष्ठं त्रिदशावाससंन्निभम् ॥ 78 ॥ उत्साहं परमं विभ्रदारुह्य सचिवैर्वृतः । किष्किधनगरं प्राप स्वर्ग सुकृतभागिव ॥ 79 ॥ श्रुत्वा प्राप्तं हनुमंतमसको विगतज्वरः । आरुह्य द्विरदं प्रीतः सुग्रीव इव निर्ययौ ॥ 80 ॥ तं कपिध्वजमालोक्य परं सादृश्यमागतम् । विस्मितो वायुपुत्रोऽपि पतितः संशयार्णवे ॥ 81 ॥ अचिन्तयच्च सुव्यक्तं सुग्रीवौ द्वाविमौ कथम् । एतयोः कतरं हन्मि यद्विशेषो न लभ्यते ॥ 82 ॥ अविदित्वानयोर्भेदमुभयोर्वानरेन्द्रयोः कदाचिद्विद्विषमहं सुग्रीवं सुहृदांचरम् । / 83 / / 2-19 Page #299 -------------------------------------------------------------------------- ________________ 290 प्द्म्पुरान्न्म्। . सप्तचत्वारिंशत्तम प्र्व्। मुहूर्त मंत्रिभिः साधं विमृश्य च यथाविधि । उदासीनतया देव मारुतिः स्वपुरं गतः ॥ 84 ॥ निवृत्ते मरुतः पुत्रे सुग्रीवोऽभवदाकुलः । असौ च सदृशोऽमुष्य तथैवातिष्ठदाशया ॥ 85 ॥ मायासहस्रसंपनो महावीर्यो महोदयः । उल्कायुधोऽपि संदेहं प्राप कष्टमिदं परम् ॥ 86 ॥ निमनं संशयांभोधौ व्यसनग्राहसंकटे । न जानाम्यधुना देव क इमं तारयिष्यति ॥ 87 ॥ कान्तावियोगदानेन प्रदीप्तं कपिकेतनम् । कृतज्ञ भज सुग्रीवं प्रसीद रघुनन्दन ॥ 88 ॥ अयं शरणमायातो भवन्तं शृणु वत्सलम् । भवद्विधशरीरं हि परदुःखस्य नाशनम् ॥ 89 ॥ ततस्तद्वचनं श्रुत्वा विस्मयव्याप्तमानसाः । जाताः पादयः सर्वे धिगहोहीतिभाषिणः ॥ 9 ॥ अचिन्तयच्च पनोतः सखायं मम दुःखतः । जातोऽपरः समानेषु प्रायः प्रेमोपजायते ॥ 91 ॥ एष प्रत्युपकारं मे यदि कतुं न शक्ष्यति । निग्रंथश्रमणो भूत्वा साधयिष्यामि निर्वृतिम् ॥ 92 ॥ एवं ध्यात्वानुरोधाद्यैः समं नारीविलक्षकम् । कपिमौलींद्रमाहूय पद्मनाभोऽभ्यभाषत ॥ 93 ॥ 'सत्सुग्रीवो भवान्यो वा सर्वथा त्वं मयेप्सितः । विजित्य भवतस्तुल्यं पदं यच्छामि ते निजम् । / तथाविधं पुरा राज्यं प्राप्य योगं सुतारया । सेवस्व मुदितोऽत्यन्तभननिःशेषकंटकम् ॥ 95 ॥ यदि मे निश्चयोपेतः प्राणेभ्योऽपि गरीयसीम् । सीतां तां गुणसंपूर्णा भद्रोपलभसे प्रियाम् . 96 Page #300 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 291 सप्तचत्वारिंशत्तम पर्व । कपिकेतुरुवाचेदं यदि तां तव न प्रियाम् । सप्ताहोऽभ्यन्तरे वेनि विशामि ज्वलनं तदा ॥ 97 ॥ अमीभिरक्षरैः पद्मः परं प्रह्लादमाश्रितः । शशांकरश्मिसदृशैर्दधानः कुमुदोपमम् ॥ 9 ॥ प्रवाहेणामृतस्येव प्लावितो विकचाननः । रोमांचनिर्भरं देहं बभार च समंततः । / 99 ॥ अन्योन्यस्य वयं द्रोहरहिताविति चादरात् । समयं चक्रतुजैन तस्मिन्नेव जिनालये ॥ 10 ॥ ततो रथवरारूदी महासामन्तसेवितौ । किष्किंधनगरं तेन प्रयातौ रामलक्ष्मणौ ॥ 101 ॥ समीपीभूय दूतश्च प्रहितः कपिमौलिना । निर्भत्सितश्च कूटेन सुग्रीवेणागतः पुनः ॥ 102 ॥ ततश्चालीकसुग्रीवः संना स्यन्दनस्थितः । युद्धाय निर्ययौ क्रुद्धः पृथुसैन्यसमावृतः । / 103 ॥ अथ कूटभटाटोपः संकटचंडनिश्वनः । संप्रहारो महानासीदग्रसंलग्रसेनयोः ॥ 104 ॥ . सुग्रीवमेव सुग्रीवो जगामोद्ग्रीवमुग्ररुट् । विद्यायाः करणासक्तो दृदं योद्धं समुद्यतः ॥ 105 ॥ संप्रहारो महान् jaatstyoshckessusaaykaiH| अंधकारीकृताकाशश्चिरमप्राप्तयोः श्रमम् ॥ 106 ॥ अथ सुग्रीवमाहत्य गदयालीकवानरी । विज्ञाय मृत इत्येवं तुष्टः पुरसुपाविशत् । / 107 / / निश्चेष्टविग्रहश्चायं सत्यशाखामृगध्वजः । निजं शिविरमानीतः परिवार्य सुन्हज्जनः ॥ 108 ॥ अब्रवील्लब्धसंज्ञश्च नाथ हस्तमुपागतः । जीवन्नेव कथं चौरः पुरं मम पुनर्गतः ॥ 109 ॥ Page #301 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 292 सप्तचत्वारिंशत्तम प्र्व्। नूनं न भवितव्यं मे दुःखस्यान्ते न राघव । भवन्तमपि संप्राप्य किंतु कष्टमतः परम् ॥ 11 ॥ ततः पद्मप्रभोवोचद्भवतोयुध्यमानयोः । विशेषो न मया ज्ञातो न हतस्तेन ते समः ॥ 111 ॥ अज्ञानदोषतो नाशं मानैषीत्वैव जातुचित् । सुहृदं जैनवाक्येन जनितं प्रियसंगमम् ॥ 112 / / अथाहूतः पुनः प्राप्तः सुग्रीवप्रतिमो बली । संरंभवह्निना दीप्तः पोनाभिमुखीकृतः ॥ 113 ॥ अद्रिणेव स रामेण क्षोभितः सागरोपमः । निस्त्रंशग्राहसंघातसंचारात्यन्तसंकुलः ॥ 114 ॥ लक्ष्मणेनैव सुग्रीवः परिष्वज्य दृढं धृतः । स्त्रीवैरतः समीपं मा शत्रोः कोपेनागादिति ॥ 15 ॥ ततः ससारपद्माभः सुग्रीवाभं समाहयन् । ज्वलत्संग्रामसंप्राप्तिजनितेनोरुतेजसः ॥ 116 ॥ अथ पद्म समालोक्य समापृछ्य च साधकम् । वैताली निःसृता विद्या नारीवोद्धतचेष्टिता 117 सुग्रीवाकृतिनिर्मुक्तं वानरांकविवर्जितम् । सहसा साहसगतिमिन्द्रनीलनगोपमम् ॥ 118 / / स्वभावमागतं दृष्ट्वा निःक्रान्तमिव कंचुकान् । शाखामृगध्वजाः सर्वे संक्षुभ्यैकत्वमाश्रिताः 119 नानायुधाश्च संक्रुद्धा बलिनस्तमयूयुधन् । सोयं सोयमतिस्वानं कुर्वाणा पश्यतेति च ॥ 120 ॥ तेन तेजस्विना सैन्यं तद्विषामुरुशक्तिना । पुरस्कृतं दिशो भेजे यथा नूनं नमस्वता ॥ 121 ॥ तावत्ससायकं कृत्वा धनुरुद्धतविक्रमः । अधावत्पद्ममुद्दिश्य घनाघनचयोपमः ॥ 122 ॥ Page #302 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 293 सप्तचत्वारिंशत्तम पर्व । शरधारां क्षिपत्यस्मिन् भृशत्वाद्रहितांतरम् । विधाय मंडपं वाणैरस्थात् काकुस्थनन्दनः ॥ 123 / / सम साहसयानेन पद्मस्याभूत्परं मृधम् । आनन्दो हि स पद्मस्य चिरं यः कुरुते रणम् । / 124 ॥ ततः कृत्वा रणक्रीडां चिरमूर्जितविक्रमः । क्षुरप्रैरस्य कवचं चिच्छेद रघुनन्दनः ॥ 125 ॥ तितवाकारदेहोऽथ कृतस्तीक्ष्णैः शिलीमुखैः । गतः सुसाहसो भूमिमालिलिंग गतप्रभः ॥ 126 ॥ समासाद्य च तैः सर्वैः कुतूहलिभिरीक्षितः । दुष्टः साहसयानोऽसाविति ज्ञातश्च निश्चितम् 127 ततः सभ्रातृ पमं सुग्रीवः पर्यपूजयत् । स्तुतिभिश्चाभिरम्याभिस्तुष्टावोदात्तसंमदः ॥ 128 ॥ पुरे कारयितुं शोभा परमां हतकण्टके । यातः कान्तासमायोगं समुत्कंठां वहत्पराम् ॥ 129 ॥ भोगसागरमग्नोऽसौ नैवाज्ञासीदहर्निशम् । चिरं दृष्टः सुतारायां न्यस्तनिःशेषचेतनः ॥ 130 ॥ रात्रिमेकां बहिर्नीत्वा पद्माभप्रमुखा नृपाः । ऋद्धथा प्रविश्य किष्किधं महाबलसमन्विताः 131 आनन्दोघानमाश्रित्य नन्दनश्रीविडम्बकम् । स्वेच्छयावस्थितिं चक्रुर्लोकपालसुरश्रियः ॥ 132 ॥ तस्य वणेनमेवातिवर्णनरम्यतापितुः । उद्यानस्यान्यथा कोसौ शक्तस्तद्गुणवणेने ॥ 133 ॥ रम्य चैत्यगृहं तत्र न्यस्तचन्द्रप्रभार्चनम् । तद्विननं प्रणम्यैतावासीनौ रामलक्ष्मणौ ॥ 134 / / बहिश्चैत्यालयस्यास्य चन्द्रोदरसुतादयः । स्वसैन्यावसानं कृत्वा बभूवुर्विगतश्रमाः ॥ 135 ॥ Page #303 -------------------------------------------------------------------------- ________________ पमपुराणम् । 294 सप्तचत्वारिंशसमं पर्व । गुणश्रुत्यनुरागेण स्वयंवरणबुद्धयः । त्रयोदश सुताः पद्मं सुग्रीवस्य ययुर्मुदा ॥ 136 ॥ चन्द्राभा नाम चन्द्रास्या द्वितीया हृदयावली । अन्या हृदयधर्मेति चेतसः कंकटोपमा ॥ 137 / / तुरीयानुंधरी नाम्ना श्रीकान्ता श्रीरिवापरा । सुन्दरी सर्वतश्चित्तमुन्दरीत्यपरोदिता ॥ 138 ॥ अन्या सुरवती नाम सुरस्त्रीसमविभ्रमा । मनोवाहिन्यमिख्याता मनोवाहनकोविदा ॥ 139 ॥ चारुश्रीरिति विख्याता चारुश्रीः परमार्थतः । मदनोत्सवभूतान्या प्रसिद्धा म्द्नोत्स्वा॥140॥ अन्या गुणवती नाम गुणमालाविभूषिता । एका पद्मावती ख्याता बुद्धपद्मा समानसा ॥ 141 ॥ तथा जिनमतिर्नित्यं जिनपूजनतत्परा । एताः कन्याः समादाय ययौ तासां प्रिच्छ्द्ः॥142॥ प्रणम्य च जगौ राम नाथैतासां स्वयवृतं । शरणं भव लोकेश कन्यानां बन्धुरुत्तमः ॥ 143 ॥ दुर्विदग्धैः खगैर्माभूत् विवाहोऽस्माकमित्यलम् । जातमासां मनः श्रुत्वा गोत्रस्यत्वानुपालकम् ॥ ततो हीमारनम्रास्या वशिताः शोभया विभुम् । पद्माभमुपसंप्राप्ताः पद्माभा नवयौवनाः 145 विद्युद्वह्निसुवर्णाब्जगर्भभासां महीयसाम् । देहभासां विकाशेन तासां रेजे नभस्तलम् ॥ 146 ॥ उपविश्य विनीतास्ता लावण्यान्वितविग्रहाः । समीपे पद्मनाभस्य तस्थुः पूजितचेष्टिताः 147 रमते कचिदपि चित्तं पुरुषरवेः पूर्वजन्मसंबन्धात् । एषा भवपरिवर्ते सर्वेषां श्रेणिकावस्था 148 इत्यार्षे रविषेणाचार्येप्रोक्ते पद्मपुराणे विटसुग्रीववधाख्यानं नाम सप्तचत्वारिंशत्तम पर्व । Page #304 -------------------------------------------------------------------------- ________________ पायूमुराणम् । अष्टचत्वारिंशत्तम प्र्व्। अथाष्टचत्वारिंशत्तम प्र्व्। अथोपलालनं तस्य वाछंत्यो वरकन्यकाः । बहुभेदाः क्रियाश्चक्रुर्देवलोकादिवागताः ॥ 1 ॥ वीणादिवादनैस्तासां गीतैश्वातिमनोहरैः । ललिताभिश्च लीलाभिहृतं तस्य न मानसम् ॥ 2 ॥ सर्वाकारसमानीतो विभवस्तस्य पुष्कलः । न भोगेषु मनश्चक्रे वैदेही प्रति संहृतम् ॥ 3 ॥ अनन्यमानसोऽसौ हि मुक्तनिःशेषचेष्टितः । सीतां मुनिरिव ध्यायन् सिद्धिं मास्थान्महादरः 4 न शृणोति ध्वनि किंचिद्रूपं पश्यति नापरम् । जानकीमयमेवास्य सर्व प्रत्यवभासते ॥ 5 ॥ न करोति कथामन्यां कुरुते जानकीकथाम् । अन्यामपि च पार्श्वस्थां जानकीत्यभिभाषते ॥ 6 ॥ वायसं पृच्छति प्रीत्या गिरेव कलनादया । भ्राम्यता विपुलं देशं दृष्टा स्यान्मैथिली कचित् ॥ 7 ॥ सरस्युन्निद्रपद्मादिकिंजल्कालंकृतांभसि । चक्राहमिथुनं दृष्ट्वा किंचित्संचिन्त्य कुप्यति ॥ 8 ॥ सीताशरीरसंपर्कशंकया बहुमानवत् । निमील्यलोचने किंचित्समालिंगत मारुतम् ॥ 9 ॥ एतस्यां सा निषण्णेति वसुधां बहु मन्यते । जुगुप्सितस्तथा नूनमिति चन्द्रमुदीक्ष्यते ॥ 10 ॥ अचिन्तयञ्च किं सीता मद्वियोगाग्निदीपिता । तामवस्थां भवेत्प्राप्ता स्यादस्या यापदैषिणाम् ॥ Page #305 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 296 अष्टचत्वारिंशत्तमं पर्व । किमियं जानकी नैषा लता मंदानिलेरिता । किमंशुकमिदं नैतच्चलत्पत्रकदम्बकम् ॥ 12 ॥ एते किं लोचने तस्या नैते पुष्पेषु षट्पदाः । करोऽयं किं चलस्तस्या नाद्यं प्रत्यग्रपल्लवः ॥ 13 ॥ केशभारं मयूरीषु तस्याः पश्यामि सुन्दरम् । अपर्याप्तशशांकेव लक्ष्मीमलिकसंभवाम् ॥ 14 ॥ त्रिवर्णाभोजखण्डेषु श्रियं लोचनगोचराम् । शोणपल्लवमध्यस्थसितपुष्पेस्मितत्विषाम् ॥ 15 ॥ स्तबकेषु सुजातेषु कान्तिमत्सु नतश्रियम् । जिनस्नपनवेदीनां शोभां मध्येषु मध्यमाम् । / 16 / / तासामेवोर्द्धभागेषु नितंबभरताकृतिम् । उरुशोभांशुजातासु कदलीस्तंभिका सुताम् ॥ 17 ॥ पद्मेषु चरणाभिख्यां स्थलसंप्रायनजन्मसु । शोभां तु समुदायस्य तस्याः पश्यामि न कचित् 98 चिरायति कथं सोऽपि सुग्रीवः कारणं नु किम् । दृष्ट्वा नाम भवेत्सीता किं तेन शुभदर्शिना 19 मद्वियोगेन तप्तां वा विलीनां तां सुशीलकाम् । ज्ञात्वा निवेदने शक्तः किमसौ नैति दर्शनम् 20 किं वा कृतार्थतां प्राप्तां प्राप्ये राज्यं पुनर्निजम् । स्वस्थिभूतो भवेदुःखं मम विस्मृत्य खेचरः 21 एवं चिंतयतस्तस्य वाष्प विप्लुतचक्षुषः । स्रस्तालसशरीरस्य विवेदावरजो मनः ॥ 22 ॥ ततः ससंभ्रमः स्वान्तः कोपारुणितलोचनः । ययौ सुग्रीवमुद्दिश्य नमासिविलसत्करः ॥ 23 ॥ गच्छतस्तस्य वातेन जंघास्तंभाप्त जन्मना । दोलायितमभूत् सर्वं महोत्पाताकुलं पुरम् ॥ 24 ॥ / Page #306 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टचत्वारिंशत्तम प्र्व्। वेगनिक्षिप्तनिःशेषराजाधिकृतमाननः । प्रविश्य तद्गृहं दृष्ट्वा सुग्रीवमिदमभ्यधात् ॥ 25 ॥ AH पाप दयितादुःखनिमग्ने परमेश्वरे । भार्यया सहितः सौख्यं कथं भजास दुर्मते ॥ 26 ॥ अहं त्वां खेचरध्वांक्ष भोगे दुर्लर्3इतं खल । नयामि तत्र नाथेन यत्र नीतस्त्वदाकृतिः ॥ 27 ॥ एवमुग्रान्विमुंचंतं वर्णान् कोपकणानि च । लक्ष्मीधरं प्रणामेन सुग्रीवः शममानयत् ॥ 28 ॥ उवाच चेदमेक मे क्षम्यतां देव विस्मृतम् । क्षुद्राणां हि भवत्येवं मादृशां दुर्विचेष्टितम् ॥ 29 ॥ तस्यार्थपाणयो दाराः संभ्रान्ताः कंपमूर्तयः । संप्रणामेन निःशेषं जहुर्लक्ष्मणसंभ्रमम् ॥ 30 ॥ सज्जनांभोदवाक्तोयधारानिकरसंगतः । प्रयाति विलयं कापि जनारणिभवोऽनलः ॥ 31 ॥ प्रणाममात्रसाध्यो हि महतां चेतसः समः । महद्भिरपि नो दानरुपशम्यन्ति दुर्जनाः ॥ 32 / / प्रतिज्ञां स्मारयंस्तस्य चक्रे लक्ष्मीधरः परम् । उपकारं यथा योगी यक्षदत्तस्य मातरम् ॥ 33 ॥ पप्रच्छ मगधाधीशो गणेश्वरमिहान्तरे । यक्षदत्तस्य वृत्तान्तं नाथेच्छामि विवेदितुम् ॥ 34 ॥ ततो गणधरोऽवोचच्छृणु श्रेणिकभूपते । चकार यक्षदत्तस्य यथा मातुः स्मृतिं मुनिः ॥ 35 ॥ अस्ति क्रौंचपुरं नाम नगरं तत्र पार्थिवः । यक्षसंज्ञः प्रिया तस्य राजिलेति प्रकीर्तिता ॥ 36 / / तत्पुत्रो यक्षदत्ताख्यः स वाह्यां विरहत्सुखम् । अपश्यत्परमां नारी स्थितां दुर्विधपाटके ॥ 37 ॥ Page #307 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 298 अष्टश्चत्वारिंशत्तम पर्व । स्मरेषु हतचित्तोऽसौ तामुद्दिश्य व्रजनिशि । मुनिनावधियुक्तेन मैवमित्यभ्यभाषत ॥ 38 ॥ ततस्तं विद्युदुद्योतयोतितं वृक्षमूलगम् । ऐक्षतायननामानं मुनि सायकपाणिकः ॥ 39 ॥ तमुपेत्य नतिं कृत्वा पप्रच्छ विनयान्वितः । भगवन् किं त्वया मेति निषिद्ध कौतुकं मम ॥ 40 ॥ सोऽवोचद्यां समुद्दिश्य प्रस्थितः कामुको भवान् । सा ते माता ततस्तां यायासीः कामीति वारितः ॥ 41 ॥ सोऽवोचत्कथमित्याख्यं ततोऽस्मिन् प्रस्तुतं मुनिः । मानसानि मुनीनां हि सुदिग्धान्यनुकंपया । / 42 ॥ शृण्वस्ति मृत्तिकावत्यां कनको नाम वान्निज्ः। धृनोनी तस्य भायों यां बन्धुदत्तः सुतोऽभवत् ॥ 43 ॥ भार्या मित्रवती तस्य लतादत्तसमुद्भवा । कृत्वास्या गर्भमज्ञातं पोतेन प्रस्थितः पतिः ॥ 44 ॥ वसुराभ्यां ततो ज्ञात्वा गर्भ दुश्चरितेति सा । निराकृता पुरा क्षिप्रं दास्योत्पलिकया सह ॥ 45 ॥ प्रस्थिता च पितुर्गेहं सार्थेन महता समम् । सर्पणोत्पलिकाद्दष्टा मृता च विपिनान्तरे । / 46 ॥ ततः सख्या विमुक्तासौ शीलमात्रसहायिका । इमं क्रौंचपुरं प्राप्ता महाशोकसमाकुला ॥ 47 ॥ Page #308 -------------------------------------------------------------------------- ________________ पापुराणम् । अष्टचत्वारिंशत्तमं पर्व । स्फीतदेवार्चकारण्ये प्रसूता यावदंवरम् । आराक्षालयितुं याता शिशुस्तावद्धतः शुना ॥ 48 ॥ सुतं स्वैरं समादाय रत्नकम्बलवेष्टितम् । ददौ यक्षमहीपाय नीत्वा स ह्यस्य वल्लभः ॥ 49 / / ततोऽनेन विपुत्राया राजिलायाः समर्पितः । सार्था च यक्षदत्ताख्यां प्रापितस्त्वं स वर्तसे 50 प्रत्यावृत्य च संभ्रान्तमपश्यन्ती प्रसूतकम् । विप्रलापं चिरं चके दुःखान्मित्रवती परम् ॥ 51 ॥ देवाचेकेन सा दृष्टा कृपया कृतसांत्वना । त्वं मे स्वसेति भाषित्वा स्वकेऽवस्थापितोटजे ॥ 52 ॥ सहायरहितत्वेन त्रपया कीर्तिभीतितः । न सा गता पितुर्गेहं तत्रैव निरता ततः ॥ 53 ॥ सेयमत्यन्तशीलाढया जिनधर्मपरायणा । कुटीरे दुर्विधस्यास्ते भ्रमता या त्वयेक्षिता ॥ 54 ॥ बजता वन्धुदत्तेन यदत्तं रत्नकम्बलम् । अस्यास्तद्यक्षभवने तिष्ठत्यद्यापि रक्षितम् ॥ 55 ॥ इत्युक्तेन संयतं नत्वा स्तुत्वा च हितकारिणम् । इयाय खगवानेव संभ्रमी यक्षसनिधिम् ॥ 56 ॥ ऊचे च तेऽसिनानेन छिनधि नियतं शिरः । सत्पयो यदि मे जन्म नास्ति त्वं स्फुटकारुणं 57 यथावद्वेदितं तेन रत्नकम्बललक्षितम् । अयं जरायुलेपेन तिष्ठत्यद्यापि दिग्धकः ॥ 58 ॥ प्रथमाभ्यां ततस्तस्य पितृभ्यां सह संगमः । जातो महोत्सवोपेतः महाविभवविसितः ॥ 59 ॥ कथितं ते महाराज वृत्तांत्तादिदमागतम् । अधुना प्राकृतं वक्ष्ये भवावहितमानसः ॥ 6 ॥ Page #309 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 300 अष्टचत्वारिंशत्तम पर्व । लक्ष्मीधरं पुरस्कृत्य सुग्रीवस्त्वरितं ययौ । समीपं रामदेवस्य स तस्थौ विहितानतिः ॥ 61 ॥ ततो विक्रमगर्वेण सदा प्रकटचेष्टितान् । आहूय किंकरान्सर्वान्महाकुलसमुद्भवान् ॥ 62 ॥ कांश्चिदश्रुतवृत्तांतान्महामोहहतात्मिकान् । वेदयन्विसयप्राप्तानपानिर्मितमद्भुतम् ॥ 63 ॥ कांश्चिद्विज्ञातवृत्तांतान प्रभुकार्यपरायणान् । जगौ प्रत्युपकाराय वाचा सन्मानयन्निदम् ॥ 64 ॥ भो भो सुविभ्रमाः सर्वे श्रृणुत श्रीमन्दुत्सवाः । सीतामुपलभचं द्राक् क वर्तत इति स्फुटम् 65 महीतले समस्तेऽस्मिन् पाताले खे जले स्थले । जम्बूद्वीपे पयोनाथे द्वीपे वा धातकीमति ॥ 66 ॥ कुलपर्वतकुंजेषु काननान्तेषु मेरुषु । नगरेषु विचित्रेषु रम्येषु व्योमचारिणाम् ॥ 67 ॥ गहनेषु समस्तेषु नानाविद्यापराक्रमाः । जानीत दिक्षु सर्वासु सती भूविवरेषु च ॥ 68 ॥ शेषामिव ततो मूनि ते कृत्वाज्ञां प्रमोदिनः । उत्पत्य दिक्षु सासु द्रुतं जग्मुरहंयवः ॥ 69 / / युवविद्याभृता लेख नाययित्वा यथाविधि । ज्ञातनिःशेषवृत्तान्तो वैदेहोप्युपपादितः ॥ 70 ॥ ततोऽसौ स्वसृदुःखेन नितान्तोद्विग्नमानसः । सुग्रीव इव रामस्य नितरां निभृतोऽभवत् ॥ 71 ॥ स्वयमेव च सुग्रीवः पर्यटन् भानुवर्मना । तारानिकरचक्रेण संप्रवृत्तो गवेषणे ॥ 72 / / दुष्टविद्याधरानेकपुरान्वेषणतत्परः । ध्वजं दूरात्समालोक्य समीरणविकंपितम् ॥ 73 ॥ Page #310 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्मे। . अष्टचत्वारिंशत्तम प्र्व्। जंबूद्वीपमहीन्द्रस्य शिखरेणोपलक्षितम् । नभस्तलं परं प्राप बलदंशुकपल्लवम् ॥ 74 ॥ वियतोऽवतरद्वीक्ष्य विमानं भानुभासुरम् । उत्पाताशंकितो जातो रत्नकेशी समाकुलः ॥ 75 ॥ आसीदनुसमालोक्य तदसावतिविहलः । वैनतेयात्परित्रस्तः संचुकोच यथोरुगः ॥ 76 ॥ आसन्नं च परिज्ञाय ध्वजेन कपिलक्ष्मणम् । रत्नकेशी गतश्चितामिति मृत्युभयाकुलः ॥ 77 ॥ लंकाधिपतिना नूनं क्रुद्धेन जनितागसा । प्रेक्षितो मद्विनाशाय सुग्रीवोऽयमुपागतः ॥ 78 ॥ किं न प्रतिभये शीघ्र मृतो रत्नाकरांभसि । हा धिगत्रान्तरे द्वीपे मरणं समुपागतः ॥ 79 ॥ मनोरथं पुरस्कृत्य विद्यावीर्यविवर्जितः । जीवितः स्पृहयाविष्टः प्रापयिष्यामि किंत्वहम् ॥ 8 ॥ इति चिन्तयतस्तस्य संप्राप्तो वानरध्वजः । द्योतयन् सहसा द्वीपं द्वितीय इव भास्क्र्ः॥81॥ तकं धृसरसर्वांगमालोक्य वनपांशुभिः । वानरांकध्वजोऽपृच्छदनुकंपं समुद्वहन् । / 82 ॥ स त्वं रत्नजटी पूर्वमासीद्विद्यासमुन्नतः । अवस्थामीदृशी कस्मादधुना भद्र संगतः ॥ 83 ॥ इत्युक्तोऽप्यनुकंपेन सुग्रीवेण सुखाकरम् । सर्वांगं कंपयन् भीत्या दीनो रत्नजटी भृशम् । / 84 ॥ मा भैषीर्भद्र मा भैषीरित्युक्तश्च पुनः पुनः । जगौ कृतानतिर्षीरमतिः प्रकटिताक्षरम् ॥ 8 ॥ प्रतिपक्षी भवन् साधो रावणेन दुरात्मना । सीताहरणसक्तेन छिन्नविद्योऽहमीदृशः । / 86 ॥ Page #311 -------------------------------------------------------------------------- ________________ 302 पद्मपुराणम् । अष्टचत्वारिंशत्तम प्र्व्। जीविताशां समालम्ब्य kthNcidaivyogtH| धजमेतं समुत्सृत्य स्थितोऽस्मि कपिपुंगव ॥ 87 ॥ उपलब्धप्रवृत्तिश्च तोषोद्वेगं वहन् द्रुतम् । गृहीत्वा रत्नजटिनं सुग्रीवः स्वपुरं ययौ ॥ 88 ॥ समक्षं लक्ष्मणस्याथ महतां च खगामिनाम् । जगौ रत्नजटी पद्म विनयी विहितांजलिः ॥ 89 ॥ देव देवी नृशंसेन सती सीता दुरात्मना । हृता लंकापुरीन्द्रेण विद्या च मम कोपिनः ॥ 9 ॥ कुर्वन्ती सा महाक्रन्दं ध्वनिना चित्तहारिणा । मृगीव व्याकुलीभूता नीता तेन वलीयसा ॥ 91 ॥ येनासीत्समरे भीमे निर्जित्य सुमहाबलः । इन्द्रो विद्याभृतामीशो वन्दिग्रहमुपाहतः ॥ 92 ॥ स्वामी भरतखण्डानां यस्त्रयाणां निरंकुशः । कैलाशोद्धरणे येन विशालं संगतं यशः ॥ 93 ॥ सागरान्ता मही यस्य दासीवाज्ञां प्रतीच्छति । सुरासुरैर्न यो जेतुं संहतैरपि शक्यते ॥ 94 ॥ श्रेष्ठेन विदुषां तेन धर्माधर्मविवेकिना । कर्मेदं निर्मितं क्रूरं माहो जयति पापिनाम् ॥ 95 ॥ तच्छ्रुत्वा विविधं विभ्रद्रसं काकुस्थनन्दनः । अंगस्पृशं ददौ सर्व सादरं रत्नकेशिने ॥ 96 / / देवोपगीतसंज्ञे च पुरे गोत्रक्रमागतम् । अन्वजानादधीशत्वं विच्छिन्नमरिभिश्चिरम् ॥ 97 ॥ पुनः पुनरपृच्छच्च वार्तामालिंग्य तं नृपः । पुनः पुनर्जगादासौ प्रमोदव्याकुलाक्षरः ॥ 98 ॥ ततः समुत्सुकः पद्मः पर्यपृच्छदतिद्रुतम् । लंकापुरी कियद्दूरे विवेदयत खेचराः ॥ 99 ॥ Page #312 -------------------------------------------------------------------------- ________________ 303. पद्मपुराणम् । अष्टचत्वारिंशत्तम पर्वे । इत्युक्तास्ते गता मोहं निश्चलीभूताविग्रहाः । अवाङ्मुखा गतच्छाया बभूवुर्वाग्विवर्जिताः ॥ 10 ॥ अभिप्रायं ततो ज्ञात्वा विशीर्णहृदयास्तके । अवज्ञामंदया दृष्टया राघवेन विलोकिताः ॥ 10 ॥ अथ भीतिपरित्रस्ताः ज्ञाता स्म इति लज्जिताः । ऊचुधीरं मनःकृत्वा क्र्कुद्द्म्ल्म्स्त्काः॥102॥ यदीयं देव नामापि कथंचित्समुदीरितम् । ज्वरमानयति त्रासाद्वदामस्त्वत्पुरः कथम् ॥ 1.3 ॥ क वयं क्षुद्रसामर्थ्याः क च लंकामहेश्वरः । त्यजानुबन्धमेतस्मिन् ज्ञाते संप्रति वस्तुनि ॥ 104 ॥ अथावश्यमिदं वस्तु श्रोतव्यं श्रूयतां प्रभो । कोऽत्र दोषः समर्थ ते किंचिद्वक्तुं हि शक्यते 105 अस्त्यत्र लवणांभोधौ क्रूरग्राहसमाकुले । प्रख्यातो राक्षसद्वीपः प्रभूताद्भुतसंकुलः ॥ 106 ॥ शतानि सप्त विस्तीर्णो योजनानां समंततः । परिक्षेपेण तान्येव saadhikaanyekviNshtiH||107|| मध्ये मन्दरतुल्योऽस्य त्रिकूटो नाम पर्वतः । योजनानि नवोत्तुंगपंचाशद्विपुलत्वतः ॥ 108 ॥ हेमनानामणिस्फीतः शिलाजालावलीचितः । आसीत्तोयदवाहस्य दत्तो नाथेन रक्षसाम् ॥ 109 ॥ तस्य कूल्यद्रुमैश्वित्रैः शिखरे कृतभूषणे । लंकेति नगरी भाति मणिरत्नमरीचिभिः ॥ 11 ॥ विमानसदृशैः रम्यैः प्रासादैः स्वर्गसन्निभैः । मनोहरैः प्रदेशैश्च क्रीर्3अनादिक्रियोचितैः ॥ 111 ॥ त्रिंशयोजनमानेन परिच्छिन्ना समंततः । महाप्राकारपरिखा द्वितीयेन वसुंधरा ॥ 112 ॥ / Page #313 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टचत्वारिंशत्तम पर्व । लंकायाः परिपार्श्वेषु संत्यन्येऽपि मनोहराः । स्वभावस्थिता रत्नमणिकांचनमूर्तयः ॥ 113 ॥ प्रदेशा नगरोपेता रक्षसां क्रीर्3अभूमयः । अधिष्ठिता महाभोगैस्ते च सर्वे नमश्वरैः ॥ 114 ॥ संध्याकारः सुवेलच कांचनो ह्लादनस्तथा । योधनो हंसनामा च हरिसागरनिश्वनः ॥ 115 ॥ अर्द्धस्वर्गोदयश्चान्ये द्वीपाः सर्वर्द्धिभोगदाः । प्रदेशा इव नाकस्य काननादिविभूषिताः ॥ 116 ॥ सुहृद्भिभ्रातृभिः पुत्रैः कलत्रैर्बान्धवैः सह । रमते येषु लंकेशो भृत्यवर्गसमावृतः ॥ 117 ॥ तं क्रीडतं जनो दृष्ट्वा महाविद्याधराधिपम् । देवाधिपोऽपि मन्येऽहं समाशंकां प्रपद्यते ॥ 118 ॥ भ्राता विभीषणो यस्य बली लोकसमुत्कटः । परैरपि परैः राजावजय्यो राजपुंगवः ॥ 119 ॥ त्रिदशस्तत्समो बुद्धा नास्ति नास्त्येव मानुषः । तेनैकेनैव पर्याप्तं रावणस्य जगत्प्रभोः ॥ 120 ॥ अपरोऽप्यनुजस्तस्य विद्यते गुणभूषणः । भानुकर्ण इति ख्यातस्त्रिशूलपरमायुधः । / 121 ॥ कुटिं कुटिलां यस्य भीष्मां कालकुटीमिव । न शक्नुवन्ति संग्रामे सुरा अप्यवलोकितुम् 122 महेन्द्रजितसंज्ञय क्षितौ ख्यातिमुपागतः । तस्यैव तनयो यस्य जगदाभासते करे ॥ 123 ॥ एवमाद्याः सुबहवः प्रणतास्तस्य किंकराः । नानाविद्याद्भुतोपेताः प्रतापप्रणतारयः । / 124 / / यस्यातपत्रमालोक्य पूर्णचन्द्रसमप्रभम् । त्यजन्ति रिपवो दर्प समरे चिरपोषितम् । / 125 / / 304 Page #314 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 305 अष्टचत्वारिंशत्तमं पर्व । अमुष्य पुस्तकर्माणि चित्रं वा सहसेक्षितम् । नाम चोच्चारितं शक्तमरीणां त्रासकर्मणि ॥ 126 ॥ एवंविधममुं युद्धे कः शक्तो जेतुमुद्धतः । कथा चैषा न कर्तव्या चिन्त्यतामपरा गतिः ॥ 127 ॥ ततोऽनादरतस्तेषामेकैकं वीक्ष्य लक्ष्मणः । अभाणीदूर्जितं वाक्यं घनाघनघनस्वनः ॥ 128 ॥ सत्यं यदीदृशः ख्यातः शक्तिमान् दशवक्रकः । तत्किमश्राव्यं नाम स्व-मसौ स्रोतस्करो भवेत् ॥ दांभिकस्यातिभीतस्य मोहिनः पापकर्मणः । रक्षोधमस्य तस्यास्ति कुतः स्वल्पापि 130 शूरता अब्रवीत्पद्मनाभश्च किमुक्तेनेह भूरिणा । वार्तागमोऽपि दुःप्रापो दिष्टया लब्धो मया स च 131 चिन्त्यमस्त्यपरं नातः क्षोभ्यतां राक्षसाधमः । जायतामुचितं भावि फलं कर्मानिलेओरितम् 132 अथैनमूचिरे वृद्धाः क्षणं स्थित्वेव सादराः । शोकं जहीहि पद्माभ भवास्माकमधीश्वरः ॥ 133 ॥ विद्याधरकुमारीणां गुणैरप्सरसामिव । भव भर्ता भ्रमन् - लोके वियुक्ता शेषदुःखधीः ॥ 134 ॥ पद्मोऽवदन्न मेऽन्याभिः प्रमदाभिः प्रयोजनम् । विजयन्ते महालीलां यदि शच्या अपि स्त्रियः 135 प्रीतिश्चेन्मयि युष्माकमस्ति कापि नभश्वराः । अनुकंपापि वा सीतां ततो दर्शयत द्रुतम् ॥ 136 ॥ जाम्बूनदस्ततोऽवोचत्प्रभो mUr3हग्रहस्त्वया । त्यज्यतां क्षुद्रवन्मा भूर्मयूर इव दुःखितः ॥ 137 ॥ अस्ति वेणातटे मेही नाम्ना सर्वरुचिः किल । सुतो विनयदत्तोऽस्य गुणपूर्णसमुद्भवः ॥ 138 ॥ 2-20 Page #315 -------------------------------------------------------------------------- ________________ पञ्चपुराणम् । आठचत्वारिंशत्तमं पूर्व्। विशालभूतिसंज्ञश्च वयस्योऽस्यातिवल्लभः । तद्भार्यायां समासक्तो गृहलक्ष्म्या दुरात्मकः ॥ 139 ॥ तस्या एव च वाक्येन विट्ठतिच्छद्मना वनम् । नीत्वा विनयदत्तं सः बबन्धोपरि शाखिनः 140 वध्वा च तं ततो गेहं क्रूरकम्मों हताशयः । विधाय चीत्तरं किंचिदवतस्थे कृतार्थेवत् । / 141 ॥ अंत्रान्तरे तमुद्देशं दिग्मूढः प्रच्युतः पथः । आजगाम भ्रमन खिन्नः क्षुद्रोऽपश्यच्च तं त्रुम्॥142॥ धनच्छायाकृतश्रद्धस्तस्याधश्च जगाम सः । कणितं वाचणोन्मंदमुन्मुखश्च व्यलोकयत् ॥ 143 ॥ यावत्पश्यति तं बद्धं निविडं दृढरज्जुभिः । अत्यन्ततुंगशाखाग्रे निश्चेष्टीकृतविग्रहम् ॥ 144 ॥ आरुह्य तेन मुक्तोऽसौ नुकंपासक्तचेतसा । गतो विनयदत्तस्तु स्वं तेनैव समाश्रयम् ॥ 145 ॥ स्वजनस्योत्सवे जातो महानन्दसमुत्कटः । विशालभूतिरालोक्य तं च दुरात्पलायितः ॥ 146 ॥ क्षुद्रस्याथ शिखी जातु शिखीपत्रमथान्यथा । रमणो वात्यया नीतः संप्राप्तो राजसूनुना ॥ 17 ॥ तन्निमित्तं महाशोकः क्षुद्रो मित्रमभाषत । मां चेदिच्छसि जीवितं यच्छ तन्मे मयूरकम् ॥ 148 ॥ वद्धस्तथाविंधोवृक्षे मया त्वं परिमोचितः । अस्योपकारमुख्यस्य प्रतिदानं प्रयच्छ मे ॥ 149 ॥ ततो विनयदत्तस्तमुवाचान्यमयूरकम् । गृहाण मणिरत्नं वा कुतस्तं ते ददाम्यहम् । / 150 ॥ सोऽवोचद्दीयतां मह्यं स एवेति पुनः पुनः । मूढस्तथाविधो जातो भवानपि मरोत्तमः ॥ 15 ॥ Page #316 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 307 अष्टचत्वारिंशत्तमे पर्व । राजपुत्रकरं प्राप्ता कृत्रिमासौ मयूरिका । कथं लभ्या वधो यस्माल्लभ्यते यत्र तत्परैः ॥ 152 ॥ त्रिवर्णाभोजनेत्राणां कन्यानां कनकत्विषाम् । पीवरस्तनकुंभानां विशालजघनश्रियाम् । / 153 / / वक्त्र कान्तिजितेन्दूनां पूर्णानां चारुभिर्गुणैः । पतिर्भव महाभोग प्रसीद रघुनन्दन ॥ 154 ॥ अनुबन्धमिदं हास्यं त्यज दुःखविवर्धनम् । मयूरशष्पशोकार्तो माभूः क्षुद्रकवबुध ॥ 155 ॥ सर्वदा सुलभाः पुंसः शिखि शिष्योपमाः श्रियः । ब्रवीति राघवं त्वाहं प्राज्ञैः शोको न धार्यते ॥ ततो लक्ष्मीधरोऽवोचत्परमो वाक्यवर्त्मनि । जांबूनदेशं नेदमिदमेतादृशं श्रृणु ॥ 157 ॥ आसीद्गृहपतिः ख्यातः पुरे कुसुमनामनि । प्रभवाख्या प्रिया तस्य यमुनेति प्रकीर्तिता ॥ 158 ॥ धनं बन्धु गृहक्षेत्रपशुप्रभृतयः सुताः । पालांतास्तस्य सेवन्ते शब्दानामन्तमागतः ॥ 159 ॥ अन्वर्थसंज्ञकास्ते च कुटुंबार्थं सदोद्यताः । कुर्वन्ति कर्म विश्रान्ति लक्षमप्यनुपागताः ॥ 160 ॥ आत्मश्रेयोभिधानश्च सुतोऽस्यैवाखिला धरा । पुण्योदयादसौ भोगान् भुंक्ते देवकुमारवत् 161 मातृभिः स पितृभ्यां च चिरं कटुकैरक्षरैः । निर्भत्सितोऽन्यदा यातो मानी वा परिभ्रमन् 162 सुकुमारशरीरोऽसौ निर्वेदं परमं गतः । कर्म कर्तुमशक्तात्मा मरणं स्वस्य वांछति ॥ 163 ॥ पूर्वकर्मानुभावेन प्रेरितः पथिकश्च तम् । समागत्या भणीदेवं श्रूयतामयि मानव ॥ 164 ॥ Page #317 -------------------------------------------------------------------------- ________________ 30 पद्मपुराणम् । अष्टचत्वारिंशत्तम प्र्व्। पृथुस्थानाधिपस्याहं सुभानुरिति नन्दनः । गोत्रिकाक्रांतदेशः सन् कुर्वनैमित्तभाषितम् ॥ 165 / / पर्यटन वसुधामेतां दैवात् कूर्मपुरं गतः । आचार्येगाभियोग्येन संगं प्राप्तोऽस्मि तत्र च 166 अयोमयमिदं तेन दत्तं मे वलयं शुभम् । मार्गदुःखाभिभूताय कारुण्याकारचेतसा ॥ 167 ॥ एतच्च सर्वरोगाणां शमनं बुद्धिवर्धनम् । ग्रहोरगपिशाचादिवशीकरणमुत्तमम् ॥ 168 ॥ नैमित्तादिष्टकालस्य संप्राप्तश्च ममावधिः । आत्मीयमधुना राज्यं कर्तुं यामि निजं पुरम् ॥ 169 ॥ राज्यस्थस्य प्रमादाश्च जायन्ते गणनोज्झिताः । एतच छिद्रमासाद्य नियतं नाशकारणम् ॥ 170 ॥ गृहाणैतत्ततस्तुभ्यं यच्छामि वलयं पुरम् । उपसर्गविनिर्मुक्तं यदि वांछसि जीवितम् ॥ 171 ॥ लब्धस्य च पुनर्दानं शंसन्ति सुमहाफलम् । यशश्च प्राप्यते लोके पूजयन्ति च तं जनाः ॥ 172 ॥ ततस्तमेवीमत्युक्त्वा गृहीतांगदमायसम् । आत्मश्रेयो गतो धाम सुभानुश्च निजं निजम् ॥ 173 / / यावत्पत्नी नरेन्द्रस्य दष्टा श्वसनभोगिना । निश्चेष्टा दग्धुमानीता चितोद्देशे स पश्यति ॥ 174 ॥ कटकस्य प्रसादेन तस्य लोहमयस्य ताम् । जीवयित्वा परं प्रापदसौ पूजां नरेन्द्रतः ॥ 175 ॥ महान्तस्तस्य संजाता भोगाः परमसौख्यदाः । सर्वबन्धुसमेतस्य पुण्यकर्मानुभावतः ॥ 176 ॥ उत्तरीयांशुकस्योर्द्ध निधाय वलयं सरः । प्रविष्टो यावदादाय गोधेरो नश्यदूर्द्धतः ॥ 177 ॥ Page #318 -------------------------------------------------------------------------- ________________ 309 पद्मपुराणम् । अष्टचत्वारिंशत्तमं प्र्व्। महातरोरधस्तावत् प्रविवेश विलं महत् । शिलानिकरसंछन्नं निर्यारं घोरनिश्वनम् ॥ 178 ॥ तेन गोधेरशब्देन किल नित्यप्रवृत्तिना । बभूव स्थानमप्येतत्प्रलयाशंकि मानसम् । / 179 ॥ आत्मश्रेयस्ततो वृक्षमुन्मूल्य स शिलाघनम् । गोधेरं नाशयित्वा तं निधानं प्राप्य सांगदम् 180 आत्मश्रेयः समः पद्मः सीता वलयमूर्तिवत् । प्रमादवच्च कोसीद्यं शब्दस्तच्छन्दवद्रियोः (1) 181 महानिधानवल्लंका गोधेरो दशवक्रकः । जनास्त इव निर्मीता यूयं भवत सांप्रतम् ॥ 182 ॥ तच्छ्रुत्वा समुपाख्यानं जितजाम्बूनदोदितम् । बहवो विस्मयापन्ना बभूवुः स्मित्कारिन्न्ः॥183॥ जाम्बूनदादयः सर्वे ततः कृत्वा प्रधारणम् । इदमूचुः पुनः पद्म श्रृणु राजन् समाहितः ॥ 184 ॥ अनन्तवीर्ययोगीन्द्रं संप्रणम्य पुरा मुदा । रावणेनात्मनो मृत्यु परिपृष्टः समादिशत् ॥ 185 / / यो निर्वाणशिला पुण्यामतुलामर्चितां सुरैः । समुद्यतां स ते मृत्योः कारणत्वं गमिष्यति ॥ 186 ॥ सर्वज्ञोक्तं निशम्यैतदचिन्तयदसाविदम् । भविता पुरुषः कोसौ तां यश्चालयितुं क्षमः । / 187 / / नास्त्येव मरणे हेतुर्ममेत्युक्तं भवत्यदः । वचोयुक्तिर्विचित्रा हि विदुषामर्थदेशने ॥ 188 ॥ ततो लक्ष्मीधरोऽवोचद्गच्छामो न चिरं हितम् । ईक्षामहे शिलां सैद्धी भव्यानां रोमहर्षणीम् 189 रहस्यमेतत्सन्मंत्र्य सुनिश्चित्य समं त्त्ः। सर्वे ते गन्तुमुद्युक्ताः प्रमादपरिवर्जिताः ॥ 190 ॥ Page #319 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । अष्टचत्वारिंशत्तमं पर्व । जांबूनदो महाबुद्धिः किष्किन्धाधिपतिस्तथा । विराधितोऽर्क्रमाली च नलनीलौ विचक्षणौ 191 पुरस्कारमारोप्य विमाने रामलक्ष्मणौ । संप्रयाता दुतं व्यानि रात्रौ तमसि गहरे ॥ / 192 / / अवतेरुः समीपे च यत्र सा सुमनोहरा । शिला परमगंभीरा सुरासुरनमस्कृता ॥ 193 ॥ उपसस्तुश्च ते सर्वे मस्तकन्यस्तपाणयः । आशारक्षानवस्थाप्य प्रयातान् सुसमाहितान् ॥ 194 ॥ सुगंधिभिर्महांभोजैः पूर्णेन्दुपरिमंडलैः ! अन्यैश्च कुसुमैश्वित्रैरचिता तैरसौ शिला ॥ 195 ॥ सितचन्दनदिग्धांगा कुंकुमांशुकधारिणी । धृतालंकरणा भाति सा शचीव मनोरमा ॥ 196 ॥ तस्यां सिद्धान्नमस्कृत्य शिरसि करकुद्मलाः । भक्त्या प्रदक्षिणं चक्रुः क्रमेण विधिपण्डिताः 197 ततः परिकरं बद्धवा सौमित्रिर्विनयं वहन् । नमस्कारपरो भक्तस्तुतिं कर्तुं समुद्यतः ॥ 198 ॥ जयशब्दं समुद्घोष्य प्रहृष्टा वानरध्वजा । स्तोत्रं परिपठन्तीदमुत्तमं सिद्धमंगलम् ॥ 199 / / स्थितास्त्रैलोक्यशिखरे स्वयं परमभास्वरे । स्वरूपभूतया स्थित्या पुनर्जन्मविवर्जितान् ॥200 ॥ भवार्णवसमुत्तीर्णान्निःश्रेयसः समुद्भवान् । आधारान्मुक्तिसौख्यस्य केवलज्ञानदर्शनान् ॥ 201 ॥ अनन्तवीर्यसंपन्नान् स्वभावसमवस्थितान् । सुसमीचीनतायुक्तान्निःशेषक्षीणकर्मणः ॥ 202 ॥ अवगाहनधर्मोक्तानमूर्तान् सूक्ष्मतायुजः । गुरुत्वलघुतामुक्तान संख्यातप्रदेशिनः । / 203 ॥ Page #320 -------------------------------------------------------------------------- ________________ अपचत्वारिंशत्तम प्र्व्। अप्रमेयगुणाधारान् क्रमादिपरिवर्जितान् । साधारणान् स्वरूपेण स्वार्थकाष्ठामुपागतान् । / 204 ॥ . सर्वथा शुद्धभावांश्च ज्ञातज्ञेयान्निरंजनान् । दग्धकर्ममहाकक्षान् विशुद्धध्यानतेजसा ॥ 205 ॥ तेजःपटपरीतेन भक्तितो वज्रपाणिना । संस्तुतान् भवभीतेन चक्रवादिभिस्तथा ॥ 206 ॥ संसारधर्मनिर्मुक्तान् सिद्धधर्मसमाश्रितान् । सर्वान् वंदामहे सिद्धान् सर्वसिद्धिसमावहान् 207 अस्यां च ये गताः सिद्धिं शिलायां शीलधारिणः । उपगीताः पुराणेषु सर्वकर्मविवर्जिताः 208 जिनेन्द्रसमतां याताः कृतकृत्या महौजसः । मंगलस्मरणेनैतान् भक्त्या वंदामहे मुहुः ॥ 209 ॥ एवं च सुचिरं श्रुत्वा पुनरेवं बाषिरे । लक्ष्मीधरं समुद्दिश्य स्थापितैकाग्रमानसाः ॥ 21 ॥ शिलायामिह ये सिद्धा ये चान्ये हतकिल्विषाः । ते विघ्नशूदनाः सर्वे भवन्तु तव मंगलम् 211 अर्हन्तो मंगलं सन्तु तव सिद्धाश्च मंगलम् । मंगलं साधवः सर्वे मंगलं जिनशासनम् ॥ 212 ॥ इति मंगलनिस्वानर्विहाय तलचारिणाम् । शिलामचालयत् क्षिप्रं लक्ष्मणो विमलद्युतिः ॥ 213 ॥ सा लक्ष्मणकुमारेण नानालंकारभूषणा । केयूरकान्तबाहुभ्यां धृता कुलवधूरिव ॥ 214 / / अथांतरिक्षे देवानां महाशब्दो महानभूत् । सुग्रीवाद्याश्च राजेन्द्रा विस्मयं परमं ययुः ॥ 215 ॥ ततः सिद्धान् प्रमोदाढ्याः प्रणम्य भयवर्जितान् । सम्मेदशिखरस्थं च जिनेन्द्रं मुनिसुव्रतम् 216 . Page #321 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 312 अष्टचत्वारिंशत्तम प्र्व्। निषद्य ऋषभादीनामभ्यय' च यथाविधि । सकलं भरतक्षेत्र बभ्रमुस्ते प्रदक्षिणम् । / 217 ॥ सायाहे सौम्यवपुषो दिव्यैर्यानैर्मनोजवैः । कृताभिवंदनाशब्दैर्जयनन्दादिभिभृशम् ॥ 218 ॥ परिवार्य महावीर्य रामं लक्ष्मणसंगतम् । किष्किन्धनगरं प्रापुर्विविश्वश्च महर्द्धयः ॥ 219 ॥ शयिताश्च यथास्थानं विस्मितेनांतरात्मना । एकीभूय पुनः प्रीता इत्यन्योन्यं बभापिरे । / 220 ॥ वीक्ष्यध्वं वासरैः स्वल्पैः पृथिव्यां राज्यमेतयोः । निःशेषैः कंटकमुक्तं शक्तिं धारयतोः प्राम्॥ सा निर्वाणशिला येन चालयित्वा समुद्धता । उत्सादयत्ययं क्षिप्रं रावणं नात्र संशयः ॥ 222 ॥ तथापरे वचः प्राहुः कैलाशो येन भूधरः । तदा समुद्धृतः सोयं शिलोद्धारस्य किं स्म्ः॥223॥ आहुरन्ये समुद्धारः कैलाशस्य कृतो यदि । विद्याबले यतस्तत्र विस्मयः कस्य जायते ॥ 224 ॥ एके च वचनं पोचुः किं विवादैरिमर्मुधा । जगद्धिताय संध्यर्थं कि नोपायो निरूप्यते ॥ 225 / / तस्मादानीयतां सीतां समभ्यच्ये दशाननम् । राघवायापयिष्यामि विग्रहे किं प्रयोजनम् ॥ 226 ॥ संग्रामे तारको नष्टो मेरुकश्च महाबलः । कृतवीर्यसुताद्याश्च महासैन्यसमन्विताः ॥ 227 ॥ एते खण्डत्रयाधीशा महाभागा महौजसः । अन्येहि बहवो नष्टा रणे सामंततः परम् । / 228 / / अन्योन्यमभिमंत्र्यैवं विद्याविधिविशारदाः । राघवं विनयोपेताः संभूय ययुरादरात् ॥ 229 ॥ Page #322 -------------------------------------------------------------------------- ________________ 313 पद्मपुराणे । अष्टचत्वारिंशत्तमं पर्व । सुग्रीवाद्याः समासीना नयनानन्दकारिणम् । विरेजुः परितो रामममरेन्द्रमिवामराः ॥ 230 ॥ पद्मनाभस्ततोऽवोचकिमद्याप्यवलंव्यते । मया विनान्तरे द्वीपे दुःखं तिष्ठति मैथिली ॥ 231 ॥ दीर्घस्तत्र त्वमुत्सृज्य क्षिप्रमद्यैव सर्वथा । त्रिकूटगमने सद्भिः क्रियते न किमुद्यमः । / 232 ॥ तमूचुमत्रिणो वृद्धा नयविस्तरकोविदाः । संशयेनात्र किं देव कथ्यतामेकनिश्चयः ॥ 233 / / किं त्वमिच्छसि वैदेहीं विरोधमथ रक्षसाम् । विजयः प्राप्यते दुःखं नायं सहशविग्रहः ॥ 234 ॥ भरतस्य त्रिखंडस्य प्रतिपक्षोज्झितप्रभुः । सामरद्वीपविख्यात एक एव दशाननः ॥ 235 ॥ शंकितो धातकी द्वीपो द्योतिषामपि भीतिदः । जंबूद्वीपे परं प्राप्तो महिमानं ख्गाधिप्ः॥236 ॥ शिल्पीभूतोऽस्य विश्वस्य कृतानेकाद्धतक्रियः । ईदृशो राक्षसो राम कथं संसाध्यते त्वया 237 तस्माद्बुद्धिं रणे त्यक्त्वा यद्वयं संवदामहे । प्रसीद क्रियतां देव तदेवोद्यच्छ शान्तये ॥ 238 ॥ मा भूत्तस्मिन् कृतक्रोधे जगदेतन्महाभयम् । विश्वस्तप्राणिसंघातं नष्टनिःशेषसक्रियम् ॥ 239 ॥ योऽसौ विभीषणः ख्यातः स्वयं ब्रह्मास कीर्तितः । क्रूरकर्मनिवृत्तात्मा भावितोऽणुव्रतैर्दृढम् 240 अलंध्यवचनं तस्य कुरुते खेचराधिपः । तयोर्हि परमा प्रीविरंतरायविवर्जिता ॥ 241 ॥ बोधितस्तेन दाक्षिण्याद्यशः पालनतोऽपि वा । लज्जया वा विदेहस्य तनयां प्रेषयिष्यति ॥ 242 ॥ Page #323 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। अप्रचत्वारिंशत्तम प्र्व्। विज्ञापनवचोयुक्तिकुशलो नयपेशलः । अन्विष्यतामरं कश्चित्प्रसादी रावणस्य यः ॥ 243 ॥ ततो महोदधिनाम्ना ख्यातो विद्याधराधिपः । अब्रवीदेष वृत्तान्तो भवतां नागतः श्रुतिम् 244 यंत्रैबेहुजनक्षोदेलेकाऽगम्या निरंतरम् । कृतातिशयदुःप्रेक्षा सुभीमात्यंतगहरा ॥ 245 / / / एषां मध्ये न पश्यामि महाविद्यं नभश्चरम् । लंकां गत्वा द्रुतं भूयो यः समर्थो निवर्तितुम् 246 पवनंजयराजस्य श्रीशैलः प्रथिनः सुतः । विद्यासत्वप्रतापाढ्यो बालोतुंगः स याच्यताम् । / 247 ॥ समं दशाननेनास्य विद्यते जयमुत्तमम् । युक्तः करोत्यसौ साम्यं निर्विघ्नं पुरुषोत्तमः ॥ 248 ॥ प्रतिपन्नस्ततः सवैरेवमस्त्विति सादरैः । मारुतेरंतिकं दूतः श्रीभूतिः प्रहितो द्रुतम् ॥ 249 ॥ शक्तिं दधतापि परां प्राप्यापि परं बोधमारभ्यः । भवितव्यं नयरतिना रविवि काले स यात्युदयम् ॥ 250 ॥ इत्याचे रविषेणाचार्यप्रोक्त पद्मपुराणे कोटिशिलाक्षेपणाभिधानं नाम अष्टचत्वारिंशत्तमं पर्व । Page #324 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 315 अथ एकोनपंचाशत्तमं पर्व । ततो नभः समुत्पत्य जगामासौ मरुज्जवः । अत्युत्तुंगैगृहैः पूर्ण श्रीपुरं श्रीनिकेतनम् ॥ 1 ॥ तत्र हेमद्रवन्यस्तलेप्यतेजः समुज्वलम् । कुंदाभवलभीशोभि रत्ननिर्मितशेखरम् ॥ 2 ॥ मुक्तादामसमाकीर्णं वातायनविराजितम् । उद्यानाकीर्णपर्यन्तं प्राविशन्मारुतेर्गृहम् ॥ 3 | अपूर्वलोकसंघातं पश्यतस्तस्य साद्भुतम् । मनोगतागतं भूयो गतं कृच्छ्रेण धीरताम् ॥ 4 ॥ प्रविष्टे मारुतेर्गेहं तस्मिन् दूते ससंभ्रमे । अनंगकुसुमोत्पातं जगामेन्दुनखात्मजा ॥ 5 ॥ सस्पंदं दलिणं चक्षुरवधार्य व्यचिन्तयत् । प्राप्तव्यं विधियोगेन कर्म कर्तुं न शक्यते ॥ 6 ॥ क्षुद्रशक्तिसमासक्ता मानुषास्तावदासताम् । न सुरैरपि कर्माणि शक्यन्ते कर्तुमन्यथा ॥ 7 ॥ वेदितागमनस्तावद्द्द्तो नर्मदया सभाम् । प्रस्वेदकणसंपूर्णः प्रतीहार्या प्रवेशितः ॥ 8 ॥ जगादाथ यथावृत्तं निःशेषं प्रणताननः । दंडकाद्रिं समायाताः पद्मनाभादयः पुरा ॥ 9 ॥ शंबूकस्य वधं युद्धं विषमं खरदूषणम् । पंचतागमनं तस्य मानवैरुत्तमैः सह ॥ 10 ॥ ततो निशम्य तां वार्ता शोकविहलविग्रहा । अनंगकुसुमा मूर्छामुपेता मुकुलक्षणा ॥ 11 ॥ एकोनपंचाशत्तमं पर्व । Page #325 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 316 एकोनपंचाशत्तमं पर्व । चान्दनेन द्रवेणैतां सिच्यमानां क्रियोज्झिताम् । विलोक्यांतः पुरांभोधिः परमं क्षोभमागतः 12 अर्ररि प्राप्तानां कोणताडनम् । ऋदन्तीनां समं रम्यो ध्वनिः स्त्रीणां स्मुद्ग्त्ः॥ 13 ॥ अनंगकुसुमा कृच्छालंभिता प्राणसंगमम् । अश्रुसिक्तस्तनी तारं विललापातिदुःखिता ॥ 14 ॥ हा तात क्व प्रयातोसि प्रयच्छ वचनं मम । हा भ्रातः किमिदं जातं दीयतां दर्शनं सकृत् ॥15॥ वनेऽतिभीषणे कष्टं रणाभिमुखतां गतः । भूगोचरैः कथं तात मरणत्वमुपाहृतः ॥ 16 ॥ शोकाकुलजनाकीर्णे जाते श्रीशैलवेश्मनि । नीतो नर्मदया दूतः प्रदेशं वचनोदितम् ॥ 17 ॥ पितुर्भ्रातुच दुःखेन तप्ता चन्द्रनखात्मजा । कृच्छ्रेण शमनं नीता सद्भिः प्रशमकोविदैः ॥ 18 ॥ जिनमार्गप्रवीणासौ बुध्वा संसारसंस्थितिम् । लोकाचारानुकूलत्वाच्चक्रे प्रेतक्रियाविधिम् ॥ 19 ॥ अन्येद्युर्दृतमाहूय पवनंजयनन्दनः । अपृच्छच्छोकसंस्पृष्टः मौललोकसमादृतः ॥ 20 ॥ निःशेषं दूत यद्वृत्तं तन्निवेदय सांप्रतम् । इत्युक्त्वा कारणं मृत्योः खरदूषणमस्मरत् ॥ 21 ॥ ततोऽस्य क्रोधसंरुद्धसर्वांगस्य महाद्युतेः । भ्रूस्तरंगवती रेजे तडिद्रेखेव चंचला ॥ 22 ॥ ततस्त्रासपरीतांगो मुदुर्वृतः प्रतापवान् । जगाद मधुरं प्राज्ञः कोपविध्वंसकारणम् ॥ 23 ॥ ज्ञातमेव हि देवस्य किष्किन्धाधिपतेः परम् । दयितादुःखमुत्पन्नं तत्समाकारहेतुकम् ॥ 24 ॥ Page #326 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। एकोनपंचाशत्तमं प्र्व्। आर्तस्तेन स दुःखेन पद्मं शरणमागमत् । प्रतीक्ष्य सोतिविध्वंसं किष्किंधनगरं गतः ॥ 25 ॥ सुग्रीवाकृतिचौरेण समं तत्र महानभूत् । चिरं श्रान्तमहायोधः संग्रामः श्वसुरस्य ते ॥ 26 ॥ उत्थाय पद्मनाभेन ततो भूयो महौजसा । तस्याहूतस्य नष्टासौ वेताली स्तेयकारणम् ॥ 27 ॥ ततः साहसगत्याख्यः स्वस्वभावं समाश्रितः । विज्ञातो रामनिमुक्तैर्मृत्युं नीतः शिलीमुखैः ॥ 28 ॥ तच्छ्रुत्वा विगतक्रोधो जातः पवननन्दनः । पुनरुक्तं जगौ तुष्टः विकसन्मुखपंकजः ॥ 29 ॥ कृतं कृतमहो साधु प्रियं पझेन नः परम् । यत्सुग्रीवकुलं मज्जदकीतौ क्षिप्रमुद्धतम् ॥ 30 ॥ हेमकुंभोपमं गोत्रं ayshHkuupgddhre| निमज्जद्गुणहस्तेन तेनसन्मतिनोद्धृतम् ॥ 31 ॥ एवमादिपरं भूरि प्रशंसन् रामलक्ष्मणौ । कस्मिन्नपि ममज्जासौ सारसौख्यमहार्णवे ॥ 32 ॥ श्रुत्वा पंकजरागायाः पितुः शोकपरिक्षयम् । उत्सवः सुमहान्जातो दानपूजादिसंस्तुतः ॥ 33 ॥ उद्वेगानन्दसंपन्नं हतछायासमुज्वलम् । श्रीशैलभवनं जातं रसद्वयसमुत्कटम् ॥ 34 ॥ एवं विषमतां प्राप्ते स्वजने पावनंजयिः । किंचित्समत्वमाधाय किष्किन्धाभिमुखं ययौ ॥ 35 ॥ ऋध्याभिगच्छतस्तस्य ब्लेनात्य्र्थ्भ्रिन्ना। जगादन्यदिवोद्भतमाकाशपरिवर्जितम् ॥ 36 ॥ विमानं सुमहं तस्य मणिरत्नसमुज्वलम् । प्रभां दिवसरत्नस्य जहार स्वमरीचिभिः ॥ 37 ॥ Page #327 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 318 एकोनपचाशत्तमं प्र्व्। गच्छतं तं महाभाग्यं शतशो बन्धुपार्थिवाः । अनुजग्मुः सुनासीरं यथा त्रिदशपुंगवाः ॥ 38 ॥ अग्रतः पृष्ठतश्वास्य पार्श्वतश्च जयस्वनैः । गच्छतां खेचरेंद्राणामासीच्छब्दमयं नमः ॥ 39 ॥ . चित्रमासीद्यदश्वानां विहायस्तलगामिनाम् । मनोहारी गजानां च विलासः स्वतनूचितः ॥ 40 ॥ महानुरंगसंयुक्तैः रथैरुच्छ्तकेतुभिः । विहायसस्तलं जातं मन्ये कल्पनगाकुलम् ॥ 41 ॥ सितानामातपत्राणां मण्डलेन महीयसा । जातं च कुन्दखण्डानामिव पूर्ण वियत्तलम् ॥ 42 ॥ गंभीरो दौंदुभो धीरो धानो ध्वस्तापरध्वनिः । चक्रबालं दिशा व्याप्य प्रतिध्वनिधनः स्थित्ः॥ संकुलं चलता तेन सैन्येन गगनांगणम् । खण्डखण्डेरिवच्छन्नमन्तरेषु व्यलोक्यते ॥ 44 ॥ भासां भूषणजातानां बहुवर्णयुजां वयैः । विशिष्टशिल्पिना रक्तं नभो वस्त्रमिवाभवत् ॥ 45 ॥ ध्वनि मारुतितूर्यस्य श्रुत्वा सना गहरम् । तोष कपिध्वजाःप्रापुः शिखिनोन्दध्वनिं य्था॥46॥ कृतापणमहाशोभं ध्वजमालासमाकुलम् । रत्नतोरणसंयुक्तं किष्किधनगरं कृतम् ॥ 47 ॥ बहुभिः पूज्यमानोऽसौ विभवैस्त्रिदशोपमैः । विवेश नगरं सम सुग्रीवस्य च पुष्कलम् ॥ 48 ॥ सुग्रीवेण प्रतीष्टश्च यथार्ह रवितादरः । कथितं चाखिलं तस्य पद्मनाभादिचेष्टितम् ॥ 49 ॥ अनेनैव ततो युक्ताः सुग्रीवाद्या नरेश्वराः । धारयन्तः परं हर्ष पद्मनाभमुपाययुः ॥ 50 ॥ Page #328 -------------------------------------------------------------------------- ________________ par3हापुराणम् । एकोनपचाश पर्व । अपश्यच्च नरश्रेष्ठं तं लक्ष्मीधरपूर्वजम् । नीलकुंचितसूक्ष्मातिस्निग्धकेशं मरुत्सुतः ॥ 51 ॥ लक्ष्मीलताविषक्तांगं कुमार मित्र भास्करम् । शशांकमिव लिंपतं कान्तिपझेन पुष्करम् । / 52 / / नयनानां समानन्दं मनोहरणकोविदम् । अपूर्वकर्मणां सर्ग स्वर्गादिव समागतम् ॥ 53 ॥ ज्वलद्विशुद्धरुक्मांबु - रुहगर्भसमप्रभम् । मनोज्ञां गतनासाग्रं संगतश्रवणद्वयम् ॥ 54 ॥ मूर्तिमन्तमिवानंगं पुंडरीकनिभेक्षणम् । चापानतभ्रुवं पूर्णशारदेन्दुनिभाननम् । / 55 / / विम्बप्रवालरक्तोष्ठं कुंदश्वेतद्विजावलिम् । कंबुकंठमृगेन्द्राभवक्षोभाजं महाभुजम् ॥ 56 ॥ श्रीवत्सकान्तिसंपूर्णमहाशो भस्तनान्तरम् । गंभीरनाभिवत्क्षाममध्यदेशविरा जितम् । / 57 / / प्रशान्तगुणसंपूर्ण नानालक्षणभूषितम् । सुकुमारकरं वृत्तपीवरोरुद्वयस्तुतम् ॥ 58 ॥ कूर्मपृष्ठमहातेजः सुकुमारक्रमद्वयम् । चन्द्राकुंरारुणच्छायानखपंक्तिसमुज्वलम् ॥ / 59 / / अक्षोभ्यसत्वगंभीरं वज्रसंघातविग्रहम् । सर्वसुन्दरसंदोहमिव कृत्वा विनिर्मितम् ॥ 60 ॥ महाप्रभाव संपन्नं न्यग्रोधपरिमंडलम् । प्रियांगनावियोगेन बालसिंहमिवाकुलम् ॥ 61 ॥ शच्येव रहितं शक्रं रोहिण्येव विना विधुम् । रूपसौभाग्यसंपन्नं सर्वशास्त्रविशारदम् । / 62 ॥ शौर्यमाहात्म्यसंयुक्तं मेघादिगुणसंयुतम् । एवंविधं समालोक्य मारुतिः क्षोभमागतः ॥ 63 ॥ 319 Page #329 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 320 एकोनपंचाशत्तम प्र्व्। अचिंतयच्च संभ्रान्तस्तत्प्रभाववशीकृतः । तच्छरीरप्रभाजालसमालिंगितविग्रहः ॥ 64 ॥ श्रीमानयमसौ राजा रामो दशरथात्मजः । यस्येह लक्ष्मणो भ्राता लोकश्रेष्ठः स्थितो vshe॥65॥ यस्यालोक्य तदा संख्ये छत्रं शीतांशुसन्निभम् । सा साहसगर्माया वैताली प्रिनिःसृता॥66॥ दृष्ट्वा वजधर सर्व हृदयं यन्न कंपितम् । तदद्य मम दृष्टुनं संक्षोभं परमं गतम् ॥ 67 / / इति विस्मयमापन्नः समनुसृत्य तान् गुणान् । ससार पावनिः पद्मं श्रीमदंभोजलोचनम् ॥ 68 ॥ दूरादुत्थाय दृष्ट्वं पद्मलक्ष्मीधरादिभिः । असौ प्रहृष्टचेतोभिः परिष्वक्ता यथाक्रमम् ॥ 69 ॥ परस्परं समालोक्य संभाष्य विनयोचितम् । उपधानविचित्रेषु स्वासनेष्ववतस्थिते । / 70 ॥ तत्र भद्रासने रम्ये स्थितः काकुस्थनन्दनः । केयूरभूषितभुजो ज्वलंल्लक्षम्या समंततः ॥ 7 ॥ स्वस्थनीलांबरधरश्चूडामणिरिवोज्वलः । रराज वरहारेण सोडुचन्द्र इवोद्गतः ॥ 72 ॥ दिव्यपीताम्बरधरो हारकेयूरकुण्डली । सुमित्रातनयो रेजे सतडिज्जलदो यथा ॥ 73 ॥ वानराभोगमुकुटसुरवारणविक्रमः । अभात्सुग्रीवराजोऽपि लोकपाल इवार्जितः ॥ 74 ॥ विराधितः कुमारोऽपि सौमित्रेः पृष्ठतः स्थितः । अलक्ष्यत नृसिंहस्य चक्ररत्नमिवौजसः ॥ 75 ॥ हनुमानप्यलं रेजे पद्मनाभस्य धीमतः । समीपे पूर्णचन्द्रस्य स्फीतो बुध इवोदितः ॥ 76 ॥ Page #330 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकोनपंचाशत्तम पर्व । सुगंध्यमाल्यवस्खाद्यैरलंकारैश्च भूषितौ । अंगांगदावभासन्तौ यमवैश्रवणाविव ॥ 77 ॥ नलनीलप्रभृतयः शतशोऽन्ये च पार्थिवाः । आसीना रेजुरत्यन्तमावृत्य रघुनन्दनम् । / 78 ॥ पंचसद्न्धताम्बूलगंधसंगतमारुता । विभूषणकृतोद्योता सा सभेन्द्रसभोपमा ॥ 79 ॥ विस्मित्य सुचिरं रामं प्रीतः पावनिरब्रवीत् । समक्षं न गुणा ग्राह्या भवतो रघुनन्दन ॥ 8 ॥ इहापि निखिले लोके दृश्यते स्थितिरीदृशी । किमपि प्रियवक्तृणां प्रत्यक्षगुणकीर्तनम् ॥ 81 ॥ आसीद्यस्याधिमाहात्म्यं श्रुतमस्माभिर्जितम् । दृष्टः सत्वहितः स त्वं सत्ववान् चक्षुषा स्वयम् ॥ सर्वसोन्दयेयुक्तस्य गुणरत्नाकरस्य ते । शुभ्रेण यशसा राजन् जगदेतदलंकृतम् ॥ 83 ॥ धनुलोभावये लब्धे सहस्रामररक्षिते । सीतास्वयंवरेऽस्माभिः श्रुतस्तव पराक्रमः ॥ 84 ॥ पिता दशरथो यस्य यस्य भामंडलः सुहृत् । भ्राता यस्य च सौमित्रिः स त्वं राम ज्ग्त्प्तिः॥ अहो शक्तिरहोरूपमेष नारायणः स्वयम् । समुद्रावर्तचापेशो यस्याज्ञाकरणे रतः ॥ 86 ॥ अहो धैर्यमहो त्यागो यत्पितुः पालयन् वचः । महाप्रतिभयाकारं प्रविष्टो दण्डकं वनम् ॥ 87 ॥ एतन्न कुरुते बन्धुस्तुष्टश्च त्रिदशाधिपः । अहो त्वया नाथ कृतं यदस्माकमतिप्रियम् । / 88 ॥ सुग्रीवरूपसंपन्नं हत्वा संयति साहसम् । यत्कपिध्वजवंशस्य कलंको दूरमुज्झितः ॥ 89 ॥ 2-21 Page #331 -------------------------------------------------------------------------- ________________ 322 एकोनपंचाशत्तम प्र्व्। विद्याबलविधिज्ञैर्यद्यस्य मायामयं वपुः । अस्माभिरपि नो सह्यं दुर्जयं च विशेषतः ॥ 9 ॥ तेन सुग्रीवरूपेण गृहीतुं प्लावगं बलम् । दर्शनादेव युष्माकं तद्रूपं तस्य निसृतम् ॥ 91 ॥ कर्तुं प्रत्युपकारं यो न शक्तोऽत्युपकारिणः । सुलभा भावशुद्धिं स तस्मै न कुरुते कुतः ॥ 92 ॥ का तस्य बुद्धिआयेषु भवेदेकमपि क्षणम् । यः कृतस्योपकारस्य विशेष नावबुध्यते ॥ 93 ॥ स्वपाकादपि पापीयान् लुब्धकादपि निघृणः । असंभाष्यः सतां नित्यं योऽकृतज्ञो नराधमः 94 स्वशरीरमपि त्यक्त्वा सत्यं वयमनन्यगाः । सर्वे समुद्युताः कर्तुमुपकारं तव प्रभो ॥ 95 ॥ गत्वा प्रबोधयिष्यामि त्रिकूटाधिपतिं बुधम् । तव पत्नी महाबाहो त्वरावानानयाम्यहम् ॥ 16 ॥ सीताया वदनांभोज प्रसन्नेन्दुमिवोदितम् । संदेहेन विनिमुक्तं शीघ्रं पश्यसि राघव ॥ 97 ॥ मंत्री जाम्बूनदोवोचचतो वाक्यं परं हितम् । वत्स वत्स मरुत्पुत्र त्वमेकोऽस्माकमाश्रयः ॥ 98 ॥ अप्रमत्तेन गंतव्यं कां रावणपालिताम् । न विरोधः कचित्कायेः कदाचित्केनचित्सह ॥ 99 ॥ एवमस्त्विति संभाष्य तं संप्रस्थितमुन्नतम् । विलोक्य परमां प्रीतिं पद्मनाभः समागमत् ॥ 10 ॥ पुनः पुनः समाहूय मारुतिं चारुलक्षणम् । सर्वादरं जगादेदं स्फीत्या राजीवलोचनः ॥ 101 ॥ मद्वाक्यादुच्यतां सीता त्वद्वियोगात् स राघ्व्ः। अधुना विंदते साध्वि न मनोनिवृति कचिवर02 Page #332 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । एकोनपचाशत्तमं पर्व । अत्यन्तं तदहं मन्ये हतं पौरुषमात्मनः । प्रतिरोधं प्रपन्नासि वर्तमानेऽपि यन्मयि ॥ 103 ॥ वेद्मि निर्मलशीलाढ्या यथा त्वं मदनुवृता । जीवितुं वांछसि त्यक्तुं मद्वियोगेन दुःखिता ॥ 104 ॥ अलं तथापि सद्वक्त्रे दुःसमाधानमृत्युना । धार्यतां मैथिली प्राणा न जीवं त्यक्तुमर्हसि ॥ 105 ॥ दुर्लभः संगमो भूयः पूजितः सर्ववस्तुषु । ततोऽपि दुर्लभो धर्मो जिनेन्द्रवदनोद्गतः । / 106 / / दुर्लभादप्यलं तस्मान्मरणं सुसमाहितम् । तस्मिन्नसति जन्मेदं तुषनिःसारमीक्षितम् ॥ 107 ॥ इदं च प्रत्ययोत्पादि प्रियायै मम जीवतः । सततं संस्तुतं देयमंगुलीयकमुत्तमम् ॥ 108 ॥ वायुपुत्र द्रुतं गत्वा सीतायास्तं महाप्रभम् । ममापि प्रत्ययकरं चूडामणिमिहानय । / 109 ॥ यथाज्ञापयसीत्युक्त्वा रत्नवानरमौलिभृत् । कृतांजलिपुटो नत्वा सौमित्रिं च कृतांजलिः । / 110 / / वहिर्विनिर्ययौ हृष्टः पूर्यमाणो विभूतिभिः । क्षोभयन्तेजसा सर्व सुग्रीवभवनाजिरम् ॥ 111 ॥ संदिदेश च सुग्रीवं यावदागमनं मम । स्थातव्यं तावदत्रैव प्रमादपरिवर्जितैः । / 112 / / विमानं चारुशिखरमारूढो मारुतिस्ततः । विभाति मस्तके मेरो चैत्यालय इवोज्वलः ॥ 113 ॥ प्रययौ परया द्युत्या सितछत्रोपशोभितः । विलसद्वंशसंकाशैश्चामरैरुपजीवितः ॥ 114 ॥ बामुत्रेगसमैरश्वैर्जगामाद्रिसमैर्गजैः । सैन्यैस्त्रिदशसंकाशैर्जगाम परितो वृतः ॥ 115 ॥ 1 323 Page #333 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 324 पंचाशत्तम पर्व । एवं युक्तो महाभूत्या रामादिभिरुदीक्षितः । समाक्रम्य रवेर्मार्गमयासीत्सुनिरंतरम् ॥ 116 ॥ पूर्ण जगत्तिष्ठति ज्ण्तुव्गैर्नानाविधैरुत्त्म्भोग्युक्तैः। . ___कश्चित्तु तेषां परमार्थकृत्ये नियुज्यते यत्परमं यशस्तत् ॥ 117 ॥ कृतं परेणाप्युपकारयोगं स्मरन्ति नित्यं कृतिनो मनुष्याः । तेषां न तुल्यो भुवने शशांको नवा कुबेरो न रवि शक्रः ॥ 118 ॥ इत्यार्षे रविषेणाचार्येप्रोक्ते पद्मपुराणे हनूमत्प्रस्थानं नाम एकोनपंचाशत्तमं पर्व । अथपंचाशत्तमं प्र्व्। अथासावांजनो गच्छन्नंबरे परमोदयः । स्वसारमिव वैदेहीमानिनीषुः रराज स्ः॥1॥ सुहृदाज्ञाप्रवृत्तस्य विनीतस्य महात्मनः । शुद्धभावस्य तस्यासीदुत्सवः कोऽपि चेतसः ॥ 2 ॥ पश्यतः प्रौढया दृष्टया स्थितस्य रविगोचरे । दिशा मडलमस्यासीच्छरीरावयवोपमम् ॥ 3 ॥ लंका जिगमिषोरस्य महेन्द्रनगरोपमम् । महेन्द्रनगरं दृष्टेराभिमुख्यमुपागतम् ॥ 4 ॥ Page #334 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 325 पंचाशत्तम प्र्व्। वेदिकापुंडरीकाभैः प्रासादैः शशिपांडुरैः । पर्वतस्य स्थितं मूर्ध्नि तद्विदूरे प्रकाशते ॥ 5 ॥ वज्रपाणेरिवामुख्यस्तस्मिन्वालिपुरोपमे । न बभूवतरां प्रीतिः तस्मादेवमचिंतयत् ॥ 6 ॥ इदं शिखरिणो मूर्ध्नि तन्महेन्द्रपुरं स्थितम् । महेन्द्रको नृपो यत्र दुर्मतिः सोऽवतिष्ठते ॥ 7 ॥ दुःखतापितसर्वांगा माता येनागता मम । निवासिता मयि प्राप्ते कुक्षिवासं दुरात्मना ॥ 8 ॥ एषाऽसौ विजनेऽरण्ये गुहा यत्र स सन्मुनिः । पर्यंकयोगयुक्तात्मा नाम्नामितगतिः स्थिताः 9 अस्यां भगवता तेन साधुवाक्यैः कृपा कृता । माता मां जनिताश्वासा प्रसूता बंधुवर्जिता 10 श्रुतं केसरिजं कृच्छ्रे श्रुत्वा मातुरुपप्लम् । साधोश्च संगमं सैषा रम्या रम्या च मे गुहा ॥ 11 ॥ मातरं शरणं प्राप्तां मम निवास्य यः कृती। व्यसनप्रतिदानेन महेन्द्रं किन्तु तं भजेत् ॥ 12 ॥ अहंयुरयमत्यन्तं मां किल द्वेष्टि संततम् । महेन्द्रगमेतस्य तस्मादपनयाम्यहम् ॥ 13 ॥ प्रलम्बांबुदवृन्दोरुनादा दुंदुभयस्ततः । महालंपाकभेर्यश्च पटहाश्च समाहताः ॥ 14 ॥ ध्माताः शंखा जगत्पंका भटैरुत्कटवेष्टितैः । युद्धशौंडैः समुत्कृष्टं समुल्लासितहेतिभिः ॥ 15 ॥ श्रुत्वा परवलं प्राप्त महेन्द्रः सर्वसेनया । प्रत्यक्षत विनिःक्रम्य मेघवृन्दमिवाचलः ॥ 16 ॥ संप्रहारस्ततालग्नेदृष्ट्रासीदनिज बलम् । चापमुद्यम्य माहन्द्रिः प्राप्तश्छत्री रथस्थितः ॥ 17 ॥ Page #335 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। 326 पंचाशत्तम पर्व । हनूमानिषुभिस्तस्य धनुस्तिसृभिरायतम् । चिच्छेद गुप्तिभिर्योगी यथामानं समुत्थितम् ॥ 18 ॥ चापं यावद्वतीयं स गृह्णात्याकुलमानसः । शरस्तावद्रथान्मुक्ताः प्रचंडास्तस्य वाजिनः ॥ 19 ॥ रथात्ते विगतः शीघ्राश्चपला बभ्रमु(शम् । हृषीकाणीव मनसो मुक्ता निर्विषयैषिणः ॥ 20 ॥ माहेन्द्रिरथ संभ्रान्तो विमानं वरमाश्रितः । तदप्यस्य शरैलुप्त मतं दुष्टमतेरिव ॥ 21 ॥ माहेन्द्रिमुदितो भूयो विद्याबलविकरगः । पतत्रिचक्रकनकैयुयुधेलातभासुरैः ॥ 22 ॥ विद्ययाऽनिलपुत्रोऽपि तं शस्त्रौघमवारयत् । यथात्मचिन्तया योगी परीपहकदंबकम् ॥ 23 ॥ निर्दयोन्मुक्तशस्त्रोऽसावास्तृणानो महाग्निवत् । गृहीतो वायुपुत्रेण गरुडेनेव पन्नगः ॥ 24 ॥ प्राप्तरोधं सुतं दृष्ट्वा महेन्द्रः क्रोध्लोहित्ः। रथी मारुतिमभ्यार रामं सुग्रीवरूपवत् ॥ 25 ॥ अभिः स्यंदनः सोऽपि हारिहारो धनुर्धरः । शूराणामग्रणी दीप्तो मातुः पितरमभ्यगात् ॥ 26 ॥ तयोरभून्महत्संख्यं क्रकचासिशिलीमुखैः । परस्परकृताघातं वायुवस्याब्दयोरिव ॥ 27 ॥ सिंहाविव महारोषो तावुद्धतबलान्वितौ । ज्वलत्स्फुलिंगरक्ताक्षौ स्वसंतौ भुजगाविव ॥ 28 ॥ परस्परकृताक्षेपौ गर्वहासस्फुटस्वनौ । धिक्ते शौर्यमहोयुद्धमित्यादिवचनोद्यतौ ॥ 29 ॥ चक्रतुः परमं युद्धं मायाबलसमन्वितौ । हाकारजयकारादि कारयन्तौ मुहुनिजैः ॥ 30 ॥ Page #336 -------------------------------------------------------------------------- ________________ 426 पद्मपुराणम् । पंचाशत्तम प्र्व्। महेन्द्रोऽथ महावीर्यो विक्रियाशक्तिसंगतः । क्रोधस्फुरितदेहश्रीर्मुमोचायुधसंहतिम् ॥ 31 ॥ भुपुंढीः परशून्वाणान् शतघ्रीर्मुद्गरां गदाः । शिखरिणि च शैलानां शालन्यग्रोधपादपाम् ॥ 32 ॥ एतैरन्यैश्च विविधैरायुधौधैर्मरुत्सुतः । न विव्यथे यथा शैलो महामेघकदम्बकः ॥ 33 ॥ तद्दिव्यमायया सृष्टं शस्त्रवर्ष महेन्द्रजम् । उल्काविद्याप्रमावेन वायुसुनुरचूर्णयत् ॥ 34 ॥ उत्पत्य च रथे तस्य निपत्य सुमहाजवः । ककुष्करिकराकारकराभ्यां कृतरोधनम् ॥ 35 ॥ मातामहं समादाय बलं विभ्रदनुत्तमम् । दत्तसाधुःस्वनः शूरैः समारोहनि रथम् ॥ 36 ॥ उल्कालांगूलपाणिं तं दौहित्रं परमोदयम् । प्रशंसितुं समारब्धो महेन्द्रः सौम्यया गिरा ॥ 37 ॥ अहो ते वत्स माहात्म्यं परमेतन्मया श्रुतम् । पूर्वमासीदिदानीं तु नियतं प्रत्यक्षगोचरम् ॥ 38 ॥ आसीदेवेन्द्रयुद्धेऽपि निर्जितो यो न केनचित् । विजयार्धनगस्योर्द्धमहाविद्यायुधाकुले ॥ 39 ॥ असौ प्रसन्नकीर्तिमें putro maahaatmysNgtH| त्वया पराजितः प्राप्तो रोईं चित्रमिदं परम् ॥ 40 ॥ अहो पराक्रमो भद्र तव धैर्यमहो परम् । अहो रूपमनौपम्यमहो संग्रामशौंडता ॥ 41 ॥ प्रजातेन त्वया वत्स महानिश्चययोओगना । कुलमुद्योतितं सर्वमस्मदीयं सुकर्मणा ॥ 42 ॥ विनयाद्यैर्गुणैयुक्तो राशिः परमतेजसः । कल्याणमूर्तिरत्यर्थं कल्पवृक्षस्त्वमुद्गतः ॥ 43 ॥ Page #337 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 328 पंचाशत्तम प्र्व्। जगतो गुरुभूतस्त्वं बांधवानां समाश्रयः । दुःखादित्यप्रतप्तानां समस्तानां घनाघनः ॥ 44 ॥ इति प्रशस्य तं नेहाद्रुदस्राक्षश्चलत्करः । अजिघन्मस्तके ननं पुलकी परिषस्वजे ॥ 45 ॥ प्रणम्य वायुपुत्रोऽपि तमार्य विहितांजलिः । अतितिक्षद्विनीतात्मा क्षणाघातोऽन्यतामिव ॥ 46 ॥ मया शिशुतया किंचिदार्य दत्ते विचेष्टितम् । दोषमेवं समस्तं मे प्रतीक्ष्य क्षांतुमर्हसि ॥ 47 / / समस्तं च समाख्यातं तेनागमनकारणम् । पद्मारामादिकं यावदात्मागमनमादृतम् । / 48 ॥ अहमार्य गमिष्यामि त्रिकूटमतिकारणम् । त्वं किष्किन्धपुरं गच्छ कार्य दाशरथेः कुरु ॥ 49 ॥ इत्युक्त्वा वायुसंभूतः खमुत्पत्य ययौ सुखम् । त्रिकूटाभिमुखः क्षिप्रं सुरलोकमिवापरः । / 50 ॥ गत्वा माहेन्द्रकेतुश्च तनयां नयकोविदः । प्रसन्न कीर्तिना सार्द्ध वत्सलः समपूजयत् ॥ 51 ॥ मातापितृसमायोगं सोदरस्य च दर्शनम् । अंजनामुन्दरी प्राप्य जगाम परमां धृतिम् ॥ 52 ॥ महेन्द्रनिभृतं श्रुत्वा किष्किन्धाभिपुखोऽगमम् । विराधितप्रभृतयस्तोषमाययुरुत्तमम् ॥ 53 ॥ पुरा विशिष्टं चरितं कृतात्मनां सुचेतसामुत्तमचारुतेजसाम् । महात्मनामुन्नतगर्वशालिनो भवन्ति वश्याः पुरुषा बलान्विताः ॥ 54 ॥ Page #338 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 329 ततः समन्तादनुपाल्य मानसं जना यतध्वं सततं सुकर्मणि । फलं यदीयं समवाप्य पुष्कलं रवेःसमानामुपयाथ दीप्तताम् । / 55 / / इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे महेन्द्रदुहितासमागमाभिधानं नाम पंचाशत्तमं पर्व । एकपंचाशत्तमं पर्व । अथैकपंचाशत्तमं पर्व । श्रीशैलस्य वियत्युच्चैर्विमानस्थस्थ गच्छतः । बभूत्र सुगुणैर्युक्तो द्वीपो दधिमुखोऽन्तरे ॥ 1 ॥ यस्मिन् दधिमुखं नाम प्रासादैर्दधिपांडुरैः । पुरं परममायाति चारुकांचनतोरणम् ॥ 2 ॥ नवमेघप्रतीकाशैरुद्यानैः कुसुमोज्वलैः । प्रदेशा यस्य शोभन्ते सनक्षत्राम्बरोपमाः ॥ 3 ॥ स्फटिकस्वच्छसलिला वाप्यः सोपानशोभिताः । पद्मोत्पलादिभिश्छन्ना यत्र भान्ति कचित् कचित् । तस्मिन् विप्रकृष्टेन देशे नगरगोचरात् । बृहत्तृणलतावल्लीद्रुमकंटक संकटे । / 5 / / रोअर्राईधे रौद्रश्वापदनादिते । घोरे पतिरूपाकारे प्रचंडानिलचंचले ॥ 6 ॥ पतितोदारवृक्षौघे महाभयसमावहे । विशुद्धक्षारसरसि कंकगृद्धादिसेविते ॥ 7 ॥ Page #339 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 330 एकपचाशत्तम प्र्व्। दुर्जने विजने राजत्साधुयुग्मं नभश्वरम् । अष्टाहं लंबितभुजं योगमुग्रमुपाश्रितम् ॥ 8 ॥ तस्य कोशचतुर्भागमात्रदेशे व्यवस्थिताः । मनोज्ञनयनाः कन्याः सितवस्त्रा जटाधराः ॥ 9 ॥ तप्यन्ते विधिवद्घोरं तपस्तिस्रः सुचेतसः । शोभालोकत्रयस्येव नवभूषणतां गतः ॥ 10 ॥ अथासौ साधुयुगलं ग्रस्यमानं महाग्निना । अंजनातनयोऽपश्यत्पादपद्वयनिश्चलम् ॥ 11 ॥ असमाप्तव्रताः ताश्च कन्याः लावण्यपूरिताः । उद्गममजालेन स्पृष्टा वहलवर्तिना ॥ 12 ॥ अथातस्थौ सुनिर्गन्थौ युक्तयोगी शिवस्पृहौ । त्यक्तारागादिसंगेच्छौ निरस्तांशुकभूषणौ ॥ 13 ॥ प्रलंबितमहाबाहू प्रशान्तवदनाकृती । युगान्तापितसदृष्टी प्रतिमास्थानमाश्रितौ ॥ 14 ॥ मृत्युजीवननिःकांक्षावनघौ शान्तमानसौ । समप्रियाप्रियासंगौ समपाषाणकांचनौ ॥ 15 ॥ दानेन महता राजन् तेनात्यासन्नातिना । अभिभूतौ समालोक्य वात्सल्यं कर्तुमुद्यतः ॥ 16 ॥ आकृष्य सागरजलं मेघहस्तः ससंभ्रमः । अवर्षदुन्नतो व्योनि परमं भक्तिसंगतः ॥ 17 ॥ सुभृशं तेन वह्निः सं-वारिपूरेण नाशितः । महाक्रोध इवोद्भुतः क्षांतिभावेन साधुना ॥ 18 ॥ यावच्च कुरुते पूजां भक्त्या प्व्न्न्ण्द्न्ः। तयोभेदंतयोनोनापुष्पादिद्रव्यसंपदा ॥ 19 ॥ ताकत्ताः सिद्धसंसाध्या मेरुं कृत्वा प्रदक्षिणम् । तत्सकाशमनुप्राप्ताः कुमार्यः सुम्नोह्राः॥20॥ Page #340 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 331 एकपंचाशत्तम प्र्व्। प्रणेमुश्च समंतेनं साधुध्यानपरायणौ । विनयान्वितया बुद्धया प्रशशंसुश्च मारुतिम् ॥ 21 ॥ अहो जिनेश्वरे भक्तिर्बजता कापि यद्रुतम् । त्वया तात परित्राता वयं साधुसमाश्रयात् ॥ 22 ॥ अस्मद्वारसमायातो महानयमुपप्लवः । स्तोकेनाप्तो न योगिभ्यामहो नो भवितव्यता ॥ 23 ॥ अथांजनात्मजोऽपृच्छदेवं संशुद्धमानसः । भवन्त्य इह निःशुन्ये काननेऽत्यन्तभीषणे ॥ 24 ॥ अवोचज्ज्यायसी तासां पुरे दधिमुखाइये । अत्र गंधर्वराजस्य वयं तिस्रोऽमरासुताः ॥ 25 ॥ प्रथमा चन्द्रलेखाख्या ज्ञेया विद्युत्प्रभा ततः । अन्या तरंगमालेति सर्वगोत्रस्य वल्लभाः ॥ 26 / / यावन्तो भुवने केचिद्विजया दिसंभवाः । विद्याधरकुमारेन्द्राः कुलपुष्करभास्कराः ॥ 27 ॥ तेऽस्मदर्थे शिवं कापि न विंदन्तेऽर्थिनो भृशम् । दुष्टस्त्वंगारको नाम तापं धत्ते विशेषतः ॥ 28 ॥ अन्यदापरिपृष्टश्च तातेनाष्टांगविन्मुनिः । स्थानेषु भगवन्केषु भर्ता दुहितरो मम ॥ 29 ॥ सोऽवोचत्साहसगतिं यो हनिष्यति संयुगे । आशां कतिपयाहोभी रमणोऽसौ भविष्यति ॥ 30 ॥ निशम्यामोधवाक्यस्य मुनेस्तद्वचनं त्त्ः। अचिन्तयत्पिताऽस्माकं विधाय स्मैरमाननम् ॥ 31 ॥ कस्त्वसौ भविता लोके नरो वज्रायुधोपमः । विजया|त्तरश्रेणीश्रेष्ठं यों हन्ति साहसम् । / 32 ॥ अथवा न मुनेर्वाक्यं कदाचिज्जायतेऽनृतम् । इति विस्मयमाविष्टः पिता माता जनस्तथा ॥ 33 ॥ Page #341 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 332 एकपंचाशत्तमं पर्व । चिरं प्रार्थयमानोऽपि यदासौ लब्धवान्न सः । तदास्मद्दुः खचिन्तास्थः स्ण्जात्गार्केतुक्ः॥ 34 ॥ ततः प्रभृति चास्माकमयमेव मनोरथः । द्रक्षामस्तं कदा वीरमिति साहससूदनम् । / 35 / / एतच्च वनमायाता दारुणडुमसंकटम् । मनोऽनुगामिनीं नाम विद्यां साधयितुं परम् ॥ 36 ॥ दिवस द्वादशोऽस्माकं वसन्तीनामिहान्तरे । प्राप्तस्य साधुयुग्मस्य वर्तते दिवसोऽष्टमः । / 37 / / अंगारकेतुना तेन वीक्षिताश्च दुरात्मना । ततस्तेनानुबन्धेन क्रोधेन पूरितोऽभवत् ॥ 38 ॥ ततोऽस्माकं वधं कर्तुमेता दश दिशः क्षणात् । धूमांगारकवर्षेण वह्निना पिंजरीकृताः ॥ 39 ॥ षभिः संवत्सरैः साग्रैर्यदुसाध्यं प्रसाध्यते । दत्वांगमुपसर्गस्य तदद्यैव हि साधितम् ॥ 40 ॥ इहापदि महाभाग नाभविष्यद्भवान् यदि । अधिक्ष्याम हि योगिभ्यां सहारण्ये ततो ध्रुवम् 41 साधु साध्विति संस्मित्य ततो मारुतिरब्रवीत् । भवतीनां श्रमः श्लाघ्यः फलयुक्तच निश्वयः 42 अहो वो विमला बुद्धिरहो स्थाने मनोरथः । अहो भाग्यत्वमुत्तुंगं येन विद्या प्रसाधिता ॥ 43 ॥ आख्यातं च क्रमात्सर्वं यथावृत्तं सविस्तरम् । पद्मागमादिकं यावदात्मागमनकारणम् ॥ 44 ॥ तत्तश्च श्रुतवृत्तान्तो गंधर्वोऽमरया सह । समागतो महातेजास्तमुद्देशं सहानुगः ॥ 45 ॥ नभश्चरसमायोगे देवागमनसन्निभे । क्षणेन तद्वनं जातं सर्व नन्दनसुन्दरम् ॥ 46 ॥ Page #342 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । द्विपंचाशत्तम पर्व । किष्किन्धं च पुरं गत्वा भूत्या दुहितृभिः समम् । शासने पद्मनाभस्य गंधर्वो रतिमाश्रयत् ॥ 47 ॥ ताश्च निस्सीमसौभाग्या विभूत्या परयान्विताः । उपनिन्ये पराः कन्या रामायाक्लिष्टकर्मणे ॥ 48 ॥ एताभिरपराभिश्च सेव्यमानो विभूतिभिः । अपश्यन् जानकी पनो मेने शून्या दिशो दश ॥ 49 ॥ गुणान्वितैर्भवति जनैरलंकृता समस्तभूः शुभललितैः सुसुन्द्रैः। विना जनैर्मनसि कृतास्पदं सदा बजत्यसौ गहनवनेन तुल्यताम् ॥ 50 ॥ पुराकृतादतिनिचितात्समुत्कटाज्जनः परां रतिमनुयाति क्र्म्न्न्ः। ततो जगत्सकलमिदं स्वगोचरे प्रवर्तते विधिरविणा प्रकाशते ॥ 51 ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे पद्मस्य गंधर्वकन्यालाभाभिधानं नाम एकपंचाशत्तमं पर्व । अथ द्विपंचाशत्तम प्र्व्। असौ पवनपुत्रोऽपि प्रतापाढयो महाबलः । त्रिकूटाभिमुखोऽयासीत्सोमवन्मन्दरं प्रति ॥ 1 ॥ अथास्य व्रजतो व्योमि सुमहाकामुकाकृतिम् । चक्रे मेध्याप्रतीकाशं जातं सैन्यं तिरोभवत् ॥ 2 ॥ Page #343 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 334 त्रिपंचाशत्तम पर्व उवाच खगतिः केन मम सैन्यस्य विघ्नता । अहो विज्ञायतां क्षिप्रं कस्येदमनुचेष्टितम् ॥ 3 ॥ किं स्यादसुरनाथोऽयं चमरो गर्वपर्वतः । आखण्डलः शिखंडी वा नैषामेकोऽपि युज्यते ॥ 4 ॥ प्रतिमा किन्तु जैनेन्द्री शिखरेऽस्य महीभृतः । भवेद्वा भगवान् कश्विन्मुनीश्वरमविग्रहः ॥ 5 ॥ तस्य तद्वचनं श्रुत्वा वितर्ककृतवर्त्तनम् । मंत्री पृथुमतिर्नाम वाक्यमेतदुदाहरत् ॥ 6 ॥ निवर्त्तस्व महाबुद्धे श्रीशैल ननु किं तत्र । क्रूरयंत्रयुतेनायं मायाशालो मतिं गतः ॥ 7 ॥ चक्षुस्ततो नियुज्यासावपश्यत्पद्मलोचनः । दुःप्रवेशं महाशालं विरक्त स्त्रीमनः समम् ॥ 8 ॥ अनेकाकारवक्त्राढ्यं भीममाशालिकात्मकम् । त्रिदशैरपि दुढौंक्यं सर्वभक्ष्यं प्रभासुरम् ॥ 9 ॥ संकटोत्कटतीक्ष्णाग्रं क्रकचावलिवेष्टितम् । रुधिरोद्गारजिह्वाग्रं सहस्रविलसत्तटम् ॥ 10 ॥ स्फुरद्भुजंगविस्फारि फणात्शूत्कारशब्दितम् । विषधूमान्धकारान्तज्वलदं गारदुःसहम् ॥ 11 ॥ यस्तं सर्पति मूढात्मा शौर्यमानसमुद्धतः । निःक्रामति न भूयोऽसौ मंडूकोहिमुखादिव ॥ 12 ॥ लंकाशाल परिक्षेपं सूर्यमार्गसमुन्नतम् । दुर्लभ्यं दुर्निरीक्ष्यं च सर्वदिक्षु सुयोजितम् ॥ 13 ॥ युगान्तकालमेघौघनिर्घोषसमभीषणम् । हिंसाग्रंथमिवात्यन्तपापकर्मविनिर्मितम् ॥ 14 ॥ तं दृष्ट्रा मारुतिर्दध्यावो नाथेन रक्षसाम् । दाक्षिण्यमूर्जितं पूर्व मायाप्राकारकारिणां । / 15 / / Page #344 -------------------------------------------------------------------------- ________________ 335 पापुराणम् । द्विपंचाशत्तम पर्व उन्मूलयबिदं यत्रं विद्यावलसमूर्जितम् । मानमुन्मूलयाम्यस्य ध्यानी मोहबलं यथा ॥ 16 ॥ युद्धे च मानसं कृत्वा तत्सैन्यं सुमहास्वनम् । गगने सागराकारं समयेतिष्ठात्सुधीः ॥ 17 ॥ विद्याकवचयुक्तं च कृत्वा मानं गदाकरः । विवेश सालिकावक्त्रं राहुवक्त्रं रविर्यथा ॥ 18 ॥ ततः कुक्षिगुहां तस्याः परीतकैकसावृताम् । विद्यानखैरलं तीक्ष्णैः केसरीव व्यपाटयत् ॥ 19 ॥ निर्दयैश्च गदापातै|रघोषैर चूर्णयत् । घातिकर्मस्थितिं यद्वद्ध्यानी भावैः सुनिर्मलैः ॥ 20 ॥ अथाशालिकविद्याया यात्या भेदं भयावहः । समो नीलाम्बुवाहानामभूचटचटाध्वनिः ॥ 21 ॥ तेन संभाव्यमानोऽसौ शालो नष्टोऽतिचंचलः । स्तोत्रेणेव जिनेन्द्राणां कलुषः krmsNcyH॥22॥ ततस्तन्निनदं श्रुत्वा युगान्तजलदोन्नतम् । दृष्ट्वा विशीर्यमाणं च यंत्रप्राकारमंडलम् ॥ 23 ॥ राजा वज्रमुखः क्रुद्धः शालरक्षाधिकारवान् । त्वरितं रथमारुह्य सिंहो दावमिवाभ्यगात् ॥ 24 ॥ ततोऽभिमुखमेतस्य वीक्ष्य मारुतनन्दनम् । नानायाना युधायोद्धाः प्रचण्डा योद्धुमुद्यताः ॥ 25 ॥ बलं वज्रमुखं दृष्ट्वा प्रबलं योद्धुमुद्यतम् । परमं क्षोभमायातं हनूमत्सैन्यमुस्थितम् ॥ 26 ॥ किमत्र बहुनोक्तेन प्रवृत्तं तत्तथा रणम् । यथा स्वामिकृते पूर्व सस्माननविमानने ॥ 27 ॥ स्वामिनो दृष्टिमार्गस्थाः सुभटाः कृतगर्जिताः । जीवितेष्वपि विस्नेहा बभूवुः किमिहोच्य्ताम्॥ Page #345 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। 336 द्विपंचाशत्तमं प्र्व्। ततः कपिध्वजैर्योद्धाश्चिरंकृतमहाहवाः । वज्रायुधस्य निर्भनाः क्षणानेषुरितस्ततः ॥ 29 ॥ चक्रेणानिलसूनुश्च तेजोऽहरत् विद्विषाम् । ऋक्षविम्बमिवाकाशादपातयदरेः शिरः ॥ 30 ॥ संख्य पितुर्वधं दृष्ट्वा तं लंकासुन्दरी तदा । नियम्य कृच्छ्रतः शोकममविषदूषिता ॥ 31 ॥ जवनाश्वरथारूढा कुंडलोद्योतितानना । शरासनायतोरस्का कुंचिता भूलतायुगा ॥ 32 ॥ उल्केव संगतादित्यतेजोमंडलधारिणी । धूमोद्गारसमायुक्ता घनप्राग्भारवर्तिनी ॥ 33 ॥ संरंभवशसंफुल्ललोहितांभोजलोचना । क्रूरसंदृष्टविंवोष्टी क्रुद्धव श्रीः शचीपतेः ॥ 34 ॥ अधावदिषुमुहृत्य कच्छमाना मनोहरा । मया श्रीशैल दृष्टोऽसि तिष्ठ ते शक्तिरस्ति चेत् ॥ 35 / / अद्य ते रावणः क्रुद्धो नभश्वरमहेश्वरः । करिष्यति यदेतत्ते करोमि हतचेष्टतः ॥ 36 ॥ इमं यमालयं पापं भवन्तं प्रेषयाम्यहम् । दिग्मूढ इव जात्स्त्व्म्निस्स्त्त्स्थान्गोच्र्ः॥ 37 ॥ तस्यास्त्वरितमायान्त्या यावच्छत्रमपातयत् । वाणेन तावदेतस्य तया चापं द्विधाकृतम् ॥ 38 ॥ सा यावदगृहीच्छक्तिं तावन्मारुतिना शिरैः । नभश्छन्नं समायान्ती मिन्ना शक्तिश्च सान्तरे 39 सा विद्यावलगंभीरा वज्रदंडसमान् शरान् । परशुकुंतचक्राणि शतघ्नीमुशलान् शिलान् ॥ 40 ॥ बबर्ष वायुपुत्रस्य रथे हि भवदुनते । विकाले वारिणो भेदान्मेघसंध्या यथोन्नता ॥ 41 ॥ Page #346 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 337 द्विपचाशत्तम पर्व । तया नानायुधाटोपैः सर्ववेगसमीरितैः । आच्छाद्यत महातेजाः शुचिसूर्य इवांबुदैः ॥ 42 ॥ विक्रान्तः स च शस्त्रौघमनिर्वाणोन्तरस्थिरम् । व्यपोहत निजैः शस्त्रैः मायाविधिविशारदः ॥ 43 ॥ शराः शरैरलुप्यन्त तोमराद्याः स्वजातिभिः । शक्तयः शक्तिभिर्तुना समोल्का दूरमुचयुः ॥ 44 ॥ चक्रककचसंवर्तकनकाटोपपिंजरम् । बभूव भीषणं व्योम विद्युद्भिरिव संकुलम् ॥ 45 ॥ तं लंकासुन्दरी भूयः रूपेणालब्धसन्निभा । धीरा स्वभावतो राजलक्ष्मीः कमललोचना ॥ 46 ॥ ज्ञानध्यानहरैः कान्तैर्दुर्द्धरैर्गुणसन्नतैः । लावण्याहत सौंदर्यैर्मनोन्तर्भेद कोविदैः ॥ 47 ॥ नेत्रचापविनिर्मुक्तैर्विव्यधे स्मरसायकैः । तथेतरधनुमुक्तैः शरैराकर्णसंहतैः ॥ 48 ॥ विस्मये जगतः शक्ता सौभाग्या गुणगर्विता । तस्यालसक्रियस्पेवं प्रविष्टा हृदयोदरम् ॥ 49 ॥ शरशक्तिशतघ्नीभिर्न तथा समपीड्यत । यथा मदनबाणौघैर्मर्मदारुण कारिभिः ॥ 50 ॥ इयं मनोहराकारा ललितैर्विशखैरपि । स बाह्याभ्यंतरं हन्ति मामित्येवमचिन्तयत् ॥ 51 ॥ वरमस्मिन्मृधे मृत्युः पूर्यमाणस्य सायकैः । अनया विप्रयुक्तस्य जीवितं न सुरालये ॥ 52 ॥ चिन्तयत्येवमेतस्मिन् सांप्यनंगेन चोदिता । त्रिकूटसुन्दरी कन्या करुणाशक्तमानसा ॥ 53 ॥ विकश्वरमनोदेहं पद्मच्छदलोचनम् । अबालेन्दुमुखं बालं किरीटन्यस्तवानरम् ॥ 54 ॥ PLUR Page #347 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 129 द्विपंचाशत्तमं पर्व । 1 मूर्तियुक्तमिवानंगं सुन्दरं वायुनन्दनम् । हन्तुं समुद्यतां शक्ति संजहार त्वरावता । / 55 / / दध्यौ च मारयाम्पेतं कथं दोषमपि श्रितम् । रूपेणानुपमानेन छित्ते मर्माणि यो मम ॥ 56 ॥ यद्यनेन समं सक्ता कामभोगोदयद्युतिम् । न निषेवे च लोकेऽस्मिन् ततो मे जन्म निष्फलम् 57 अतः सत्पथमुद्दिश्य स्वनामांकं हनूमते । प्रजिघाय शरं मुग्धा विह्वलेनान्तरात्मना ॥ 58 ॥ पराजिता त्वया नाथ साहं मन्मथशायकैः । सुरैरपि न या शक्या जेतुं संघातिवर्तिभिः ॥ 59 ॥ प्रोवाच मारुतिर्वाणमंकं स्वैरमुपागतम् । धृतिं परां परिप्राप्तो रथादरमवातरत् ॥ 60 ॥ उपसृत्य च तां कन्यां मृगेन्द्रसमविक्रमः । कृत्वांके गाढमालिंगत् कामो रतिमिवापराम् ॥ 61 ॥ अथ प्रशान्तवैराशा वस्त्रुदुर्दिनलोचना । तातप्रयाणशोकार्ता जगदे वायुसूनुना । / 62 / / मा रोदी: सौम्यवस्त्रे त्वमलं शोकेन भामिनि । विहिता गतिरेषैव क्षात्रधर्मे सनातने ॥ 63 ॥ ननु ते ज्ञातमेवैतद्यथा राज्यविधौ स्थिताः । पित्रादीनपि निघ्नन्ति नराः कर्मबलेरिताः ॥64 ॥ वृथा रोदिषि किंत्वेतद्ध्यानमार्तं विवर्जय । अस्मिन् हि सकले लोके विहितं भुज्यते प्रिये ॥ 65 ॥ निहितोऽयमनेनेति द्विडत्र व्याजमात्रकम् । आयुः कर्मानुभावेन प्राप्तकालो विपद्यते । / 66 / वचोभिरेभिरन्यैश्च मुक्तशोका व्यराजत । सहिता वातिना यद्वदिन्दुना निर्धना निशा । / 67 ॥ Page #348 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 339 द्विपंचाशत्तमं पर्व । प्रेमनिर्झरपूर्णेन तयोरालिंगनेन सः । संग्रामजः श्रमो दूरमथायातः सुचेतसोः ॥ 68 ॥ ततो यत्र नभोदेशे स्तंभन्या विद्यया खगाः । स्तंभिता बलमत्रैव रचिता वासमाश्रितम् ॥69 ॥ संध्यारक्ताभ्रसंकाशं गीर्वाणनगरोपमम् । श्रीशैलस्य तदत्यन्तं शिविरं पर्यराजत । / 70 / / गजवाजिविमानस्था रथस्थाथ महानृपाः । तत्पुरं ध्वजमालाढयं विविशुः पृष्टवातयः ॥ 71 ॥ स्थितास्तत्र यथान्यायं लब्धोत्साहसमुत्सवाः । कथाभिरतिचित्राभिः सूरसंग्रामजन्मभिः ॥ 72 ॥ अथ तं त्वरितात्मानं वातिं गन्तुं समुद्यतम् । बाला विश्रब्धमप्राक्षीदिति प्रेमपरायणा ॥ 73 ॥ विविधागोभिरापूर्णः श्रुतदुसहविक्रमः । कान्त लंकां किमर्थं त्वं वद गन्तुं समुद्यतः ॥ 74 ॥ तस्यै जगाद वृत्तान्तमशेषं वायुनन्दनः । कृत्यं प्रत्युपकारस्य वान्धवैरनुमोदितम् । / 75 ॥ सीतया सह रामस्य भद्रे भद्रसमागमः । हृतया राक्षसेन्द्रेण कर्तव्यः सर्वथा मया ॥ 76 ॥ साऽब्रवीत्समतिक्रान्तं सौदार्ह तं पुरातनम् । श्रद्धा स्नेहक्षये नष्टा प्रदीपस्य यथा शिखा ॥ 77 ॥ आसीद्रम्योपशोभायां ध्वजमालाकुलीकृताम् । प्राविक्षदाद्यतो लंकां भवान्दिवमिवामरः ॥ 78 ॥ अधुना त्वयि दोषाढये रावणखंडशासनः । प्रकाशं व्रजति क्रोधं गृहीष्यति न संशयः ॥ 79 ॥ यदोपलभ्यते चार्वी विशुद्धिः कालदेशयोः । विशुद्धात्मानमव्यग्रं तदा तं दृष्टुमईसि ॥ 80 ॥ Page #349 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 40 त्रिपंचाशत्तम पर्व । 81 ॥ 82 ॥ एवमेवेति सोऽवोचद्यद्रवीषि विचक्षणे । आकूतं तस्य विज्ञातुं गत्वा वाञ्छामि सुन्दरि ॥ कीशी वा सती सीता रूपेण प्रथिता भवेत् । चालितं मेरुबद्धीरं रावणस्य मनो यया ॥ एवमुक्तो मरुत्पुत्रस्तद्विन्यस्तमहाबलः । तया मुक्तो विवेकन्या त्रिकूटाभिमुखं ययौ ॥ चित्रमिदं परमत्र नृलोके, यत्परिहाय भृशं रसमेकम् । 83 ॥ तत्क्षणमेव विशुद्धशरीरं जन्तुरुपैति रसान्तरसंगम् ॥ 84 ॥ कर्मविचेष्टिमेतदस्मिन् किंत्वथवाद्भुतमस्ति निसर्गे । सर्वमिदं स्वशरीरनिबद्धं दक्षिणमुत्तरतश्चरती हो ॥ 85 ॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे हनूमल्लका सुन्दरी कन्यालाभाभिधानं नाम द्विपंचाशत्तमं पर्व । अथ त्रिपंचाशत्तमं पर्व । मगन्धेन्द्र ततो वातिः प्रभावोदयसंगतः । लंकां विवेश निःशंकः स्वल्पानुगसमन्वितः ॥ 1 ॥ द्वारे च रचिताभ्यर्चे विभीषणनिकेतनम् । विवेश योग्यमेतेन सम्मानं च समाहृतः ॥ 2 ॥ Page #350 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 341 त्रिपंचाशस्तमं पर्व । ततः स्थित्वा क्षणं किंचित्संस्पृष्टाभिः परस्परम् । वार्ताभिरिति सद्वाक्यं व्याजहार मरुत्सुतः 3 उचितं किमिदं कर्तुं यद्वास्यार्द्धपतिः स्वयम् । कुरुते क्षुद्रवत्कश्चिच्चरणं परयोषितः ॥ 4 ॥ मर्यादानां नृपो मूलमापगानां यथा नगः । अनाचारे स्थिते तस्मिन् लोकस्तत्र प्रवर्तते ॥ 5 ॥ fe afed कृत्ये सर्वलोकविनिन्दिते । सहनीयं समस्तानां दुःखमेष्यति नो ध्रुवम् ॥ 6 ॥ तत्क्षेमंकरमस्माकं हिताय जगतां तथा । उच्यतां रावणः शीघ्रं वचो न्यायानुपालकम् ॥ 7 ॥ यथा किल द्वये लोके निन्दनीयं विचेष्टितम् । मा कार्षीः जगतो नाथ कीर्तिविध्वंसकारणम् 8 विमलं चरितं लोके न केवलमिहेष्यते । किन्तु गीर्वाणलोकेऽपि रचिताञ्जलिभिः सुरैः ॥ 9 ॥ कैसीनन्दन वोचशोऽभिहितो मया । ततः प्रभृति नैवासौ मया संभाषते समम् ॥ 10 ॥ तथापि भवतो वाक्यान् श्वः समेत्य नरेश्वरम् । वक्तास्मि किन्तु दुःखेन tyajyate na hyasau graham 11 restar जातं सीताया वल्लभोज्झने । तथापि विरतिः काचिकेद्रस्य न जायते ॥ 12 ॥ तच्छ्रुत्वा वचनं सद्यः महाकारुण्य संगतः । प्रमदाह्वयमुद्यानं मारुतिर्गन्तुमुद्यतः ॥ 13 ॥ अपश्यच्च लताजालैस्तत्र वैराकुलीकृतम् । अरुणैः पल्लवैः व्याप्तं वरस्त्रीकरचारुभिः ॥ 14 ॥ भ्रमरप्रावृत्तैर्गुच्छैः सुजातैर्वद्धशेखरम् । फलैरानतशाखाग्रं किंचित्पवनकंपितम् । / 15 / / Page #351 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। 342 त्रिपंचाशत्तम प्र्व्। पादिछादितैः स्वच्छैः सरोभिः सदलंकृतम् । भासुरं कल्पवल्लीभिः संगताभिर्महातरुम् ॥ 16 ॥ गीर्वाणकुरुदेशामं प्रसूनरजसा वृतं । नन्दनस्य दधत्साम्यमनेकाद्भुतसंकुलम् ॥ 17 ॥ ततो लीलां वहन् रम्यां वाय राजीवलोचनः । विवेश परमोद्यानं सीतादर्शनकांक्षया ॥ 18 ॥ प्रजिघाय च सर्वासु दिषु चक्षुरतित्वरम् । विविधद्रुमदेशेषु गहनेषु दलादिभिः ॥ 19 ॥ दृष्ट्वा च दूरतः सीतामन्यदर्शनवर्जितः । अचिन्तयदसौ सैषा रामदेवस्य सुन्दरी ॥ 20 ॥ स्निग्धज्वलनसंकाशा वाष्पपूरितलोचना । करविन्यस्तवक्त्रेन्दुमुक्तकेशी कृशोदरी ॥ 21 ॥ अहो रूपमिदं लोके जिताशेषमनोहरम् । परमां ख्यातिमायातं सत्यवस्तुनिबन्धनम् ॥ 22 ॥ रहिता शतपत्रेण नास्या लक्ष्मीः समा भवेत् । दुःखाणेवं गताप्येषा सदृशी नान्य्योस्सिता॥23॥ निपत्य शिखरादरेरस्य मृत्युमुपैम्यहम् । विरहे पद्मनाभस्य धारयामि न जीवितम् ॥ 24 ॥ कृतप्रचिंतनामेवं वैदेही पवनात्मजः । निःशब्दपातसंपातः प्राप्तो रूपान्तरं दधत् ॥ 25 ॥ ततोऽगुलीयकं तस्या विससर्जाकवाससि । सहसा सा तमालोक्य स्मेराऽभूत्पुलकाचिता ॥ 26 ॥ तस्यामेवावस्थायां गत्वा नार्यस्त्वरान्विताः । तोषादवर्धयन् दिष्टया रावणं तत्परायणम् ॥ 27 ॥ saMtuSToM'gagataM ताभ्यो वस्त्ररत्नादिकं ददौ । श्रुत्वा स्मेराननां सीतां सिद्धं कार्य विचिन्तयत् ॥ 28 ॥ Page #352 -------------------------------------------------------------------------- ________________ 343 पद्मपुराणम् । त्रिपंचाशत्तम प्र्व्। विधातुं महिमानं च किंचिदादिशदुत्सुकः । सुधापूरमिव प्राप्तः समुल्लासधरे हृदि ॥ 29 ॥ स्वनाथवचनात्साध्वी सर्वान्तःपुरसंयुता । गता मन्दोदरी शीघ्रं यत्रासौ जनकात्मजा ॥ 30 ॥ विकचास्यद्युतिं सीतां दृष्ट्वा मन्दोदरी चिरात् । जगौ बाले त्वयाऽस्माकं परमोऽनुगृहः कृतः 31 अधुना भज लोकेशं रावणं शोकवर्जिता । सुराणां श्रीरिवाधीशं लब्धनिःशेषसंपदम् ॥ 32 ॥ इत्युक्ता कुपितावोचद्यदीदं भवतीरतम् । पद्मः खेचरि जानाति म्रियते ते पतिर्बुवम् ॥ 33 ॥ वार्ता समागता भतुरिति तोषमुपागता । अकार्ष वदनं स्मेरं भजन्ती परमां धृतिम् ॥ 34 ॥ इति ता वचनं श्रुत्वा राक्षसेशस्य योषितः । ऊचुः क्षुद्भववातेन लपत्येषेति सस्मिता ॥ 35 ॥ ततः श्रेणिक वैदेही नितान्तं तुंगया गिरा । परमं विस्मयं प्राप्ता जगादेवं समुत्सुका ॥ 36 ॥ गताया व्यसनं घोरमधिद्वीपे महाभये । कोऽयं सन्निहितः साधुबन्धुभूतोऽतिवत्सलः ॥ 37 ॥ ततो नभस्वनः सूनुरेवमर्थितदर्शनः । अभिप्रायमिमं चके साधुतायुक्तमानसः ॥ 38 ॥ परार्थ यः पुरस्कृत्य पुनः स्वं विनिगृहति । सोऽतिभीरुतयात्यन्तं जायते निकृतो नरः ॥ 39 ॥ परमापदि सीदन्तं जनं साधारयन्ति ये । अनुकंपनशीलानां तेषां जन्म सुनिर्मलम् ॥ 40 ॥ हानिः पुरुषकारस्य न चात्मनि निदर्शिते । प्रकाश्ये गुरुतां याति जगति श्री यशस्विनी ॥ 41 ॥ Page #353 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 244 त्रिपंचाशत्तमं पर्व । उत्तमस्त्रीसहस्राणां ततो मध्यगतामिमाम् । प्रभामंडलकल्पोऽसौ पद्मपत्नीमुपागमत् । / 42 / निःशंकद्विपविक्रान्तः संपूर्णेन्दुसमाननः । सहश्रांशुसमो दीप्त्या माल्याम्बरविभूषितः ॥ 43 ॥ रूपेणाप्रतिमो युक्तः कांत्या निर्मृगचन्द्रमाः । किरीटे वानरं विभ्रदामोदाहृतषट्पदः ॥ 44 ॥ चंदनार्चितसर्वांगः पीतचर्चाविराजितः । तांबूलारक्तबिम्बोष्ठः प्रलम्यांशुकशोभितः ॥ 45 ॥ चलत्कुंडलविद्योतविहसगंडमण्डलः । परं संहननं विभ्रद्वीर्येणान्तविवर्जितः ॥ 46 ॥ सर्पत्सीतां समुद्दिश्य हनुमान् गुणभूषणः । महाप्रतापसंयुक्तः शोभामुपययौ पराम् ॥ 47 ॥ कान्तिभासि मुखं दृष्ट्वा तं युतं परया श्रिया । पद्मायतेक्षणा नार्यस्ता बभूवुः समाकुलाः ॥ 48 ॥ दधती हृदये कंपं मन्दोरर्याप्तविस्मया । समालोकत सीतायाः समीपे वायुनन्दनम् ॥ 49 ॥ उपगम्य ततः सीतां विनीतः पवनात्मजः । करकुड्मलमाधाय मस्तके नम्रतायुषि । / 50 / / कुलं गोत्रं च संश्राव्य पितरं जननीं तथा । अवेदयच्च विश्रब्धं पद्मनाथेन चोदितम् ॥ 51 ॥ त्रिविष्टपसमे साध्वि विमाने विभवान्विते । रतिं न लभते रामो मग्नस्त्वद्विरहार्णवे । / 52 / / त्यक्तनिःशेषकर्तव्यो मौनं प्रायेण धारयन् । स त्वां मुनिरिव ध्यायन्नेकतानोऽवतिष्ठते ॥ 53 ॥ वेणुतंत्रीसमायुक्तं गीतं प्रवरयोषिताम् । न कर्णजाहमेतस्य कदाचिद्याति पावने ॥ 54 ॥ Page #354 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 345 त्रिपचाशत्तमं पर्व । सदा करोति सर्वस्मै कथां स्वामिनि ते मुदा । त्वदीक्षणाशया प्राणान्वध्वा धत्ते स केवलम् 55 इति तद्वचनं श्रुत्वा पतिजीवनवेदनम् । प्रमोदं परमं प्राप्ता सीता विकसितेक्षणा ॥ 56 ॥ विषादं संगता भूयो जलपूरितलोचना । ऊचे शान्ता हनुमन्तं विनीतं स्थितमग्रतः ॥ 57 ॥ साहमस्यामवस्थायां निमग्ना कपिलक्षण । तुष्टा किं ते प्रयच्छामि हतेन विधिनान्विता ॥ 58 ॥ ऊचे च वायुपुत्रेण दर्शनेनैव ते शुभे । अद्य मे सुलभं सर्व जातं जगति पूजिते ॥ 59 ॥ ततो मुक्ताफलस्थूलवाष्पविन्दुचिताधरा । सीता श्रीरिव दुःखार्ता पप्रच्छ कपिलक्षणम् । / 60 / / मकरग्राहनक्रादिक्षोभितं भीममर्णवम् । भद्र दुस्तरमुल्लध्य विस्तीर्ण कथमागतः ॥ 61 ॥ अवस्थां वा गतामेतां कार्यसंसिद्धिमागताम् । किमर्थं मामिहागत्य नयस्यास्वासमुत्तमाम् ॥62॥ लावण्यद्युतिरूपाढ्यः कान्तिसागरसंवृतः । श्रिया कीर्त्या च संयुक्ततः प्रियो मे भद्र बान्धवः 63 प्रदेशे स त्वया कस्मिन् प्राणनाथे ममेक्षितः । सत्यं जीवति सगोत्र कचिल्लक्ष्मण संगतः ॥ 64 ॥ किं नु दुःखेचरैः संख्ये भीमैः व्यापादितोऽनुजः । लक्ष्मणेनैव तुल्यः स्यात्पद्मः पद्माभलोचनः । / किं वा मद्विरहादुग्रदुःखं नाथः समाश्रितः । संदिश्य भवतः किंचिद्वने लोकान्तरं गतः । / 66 / / जिनेन्द्र विहिते मार्गे निःशेषग्रन्थवर्जितः । ते पश्यन् किमसावास्ते भवनिर्वेदपण्डितः ॥ 67 ॥ Page #355 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 346 त्रिपंचाशत्तमं पर्व । शिथिली भूत निःशेषशरीरस्य वियोगतः । अंगुलीतश्च्युतं प्राप्तं त्वया स्यादंगुलीयकम् ॥ 68 ॥ त्वया सह परिज्ञातिर्नासीदेव मम प्रभोः । कार्येण रहितः प्राप्तः कथं त्वं तस्य मित्रताम् ॥69 ॥ न च प्रत्युपकाराय शक्ता तुष्टाप्यहं तव । अंगुलीयकमेतच्च समानीतं कृपावता ॥ 70 ॥ एतत्सर्वं मम भ्रातः समाचक्ष्व विशेषतः । सत्येन श्रावितः पित्रोर्देवस्य च मनोजुषः ॥ 71 ॥ इति पृष्टः समाधानी शाखामृगकिरीटभृत् । शिरस्थकर जीवो जगाद विकचेक्षणः ॥ 72 ॥ सायके रविहासाख्ये लक्ष्मणेन निजीकृते । गत्वा चन्द्रनखानिष्टा रमणं समरोषयत् ॥ 73 ॥ यावदाहूयते स्वामी रक्षसां सुमहाबलः । दूषणस्तावदायातो योद्धुं दाशरथिं द्रुतम् ॥ 74 ॥ लक्ष्मणो दूषणेनामा युध्यते यावदुद्धतम् । तावद्दशमुखः प्राप्तस्तमुद्देशं बलावितः ॥ 75 ॥ धर्माधर्मविवेकज्ञः सर्वशास्त्रविशारदः । भवतीं वीक्ष्य स क्षुद्रो बभूव मनसो वशः ॥ 76 ॥ भ्रष्टनिःशेषनीतिश्च निस्सारीभूतचेतनः । माया सिंहस्वनं चक्रे भवतस्तेनकारणम् ॥ 77 ॥ श्रुत्वा सिंहस्वनं पद्मो ययौ यावद्रणस्थितम् । लक्ष्मणं तावदेतेन पापेन त्वमिहाहृता ॥ 78 ॥ प्रेषितः पद्मनाभश्च लक्ष्मणेन त्वरावता । गत्वा भूयस्तमुद्देशं न त्वामैक्षत सत्तमे । / 79 / / ततश्चिरं वनं भ्रान्त्वा त्वद्गवेषणकारणम् । ईक्षांचक्रे श्लथप्राणं मृत्य्वासनं जटायुषम् ॥ 80 ॥ Page #356 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 47 त्रिपंचाशत्तमं प्र्व्। तस्मै दत्वा स जैनेन्द्रीं म्रियमाणाय देशनाम् । अवतस्थे वने दुःखी भवतीगतमानसः ॥ 81 ॥ गतश्च लक्ष्मणः पद्मं निहत्य खरदूषणम् । आनीता रत्नजटिना त्वत्प्रवृत्तिः प्रियस्य ते ॥ 82 ॥ सुग्रीवरूपसंयुक्तः पद्मनाभेन साहसः । बलं हन्तुं समुद्युक्तो विद्यया वर्जितो हतः ॥ 83 ॥ कृतस्यास्योपकारस्य कुलपावनकारिणः । अहं प्रत्युपकाराय प्रेषितो गुरुवान्धवैः ॥ 84 ॥ प्रीत्या विमोचयामि त्वां विग्रहो निःप्रयोजनः । कार्यसिद्धिरिहाभीष्टा सर्वथा नयशालिभिः 85 सोऽयं लंकापुरीनाथो घृणावान् विनयान्वितः । धर्मार्थकामवान्धीरो हृदयेन मृदुः परम् ॥ 86 ॥ सौम्यः क्रौर्यविनिर्मुक्तः सत्यव्रतकृतस्थितिः । करिष्यति वचो नूनं मम वामपेयिष्यति ॥ 87 ॥ कीर्तिरस्य निजा पाल्या धवला लोकविश्रुता । लोकापवादतश्चैष विभेति नितरां कृती ॥ 88 ॥ ततः परं परिप्राप्ता प्रमोद जनकात्मजा । हनूमन्तमिदं वाक्यं जगाद विपुलक्षणा ॥ 89 ॥ पराक्रमेण धैर्येण रूपेण विनयेन च । कपिध्वजास्त्वया तुल्याः कियन्तो मप्रियाश्रिताः ॥ 10 ॥ मंदोदरी ततोऽवोचच्चाः सत्त्वयशोऽन्विताः । गुणोत्कटा न संशंति धीराः स्वं स्वयमुत्तमाः 91 वैदेहि तव न ज्ञातः किमयं येन पृच्छसि । कपिध्वजः समानोऽस्य वास्येप्यस्मिन्न विद्यते ॥ 12 ॥ विमानवारणघटासंघट्टपरिमंडले । रणे दशमुखस्यायं प्राप्तः साहाय्यकं परम् ॥ 93 ॥ Page #357 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 348 त्रिपंचाशत्तमं पर्व । दशाननसहायत्वं कृतं येन महारणे । स हनूमानितिख्यातवां जनातनयः परः ॥ 94 ॥ महापदि निमग्रस्य दशवक्रस्य विद्विषः । खेटामनोव्यधाभिख्या एकेनानेन निर्जिताः । / 95 / / अनंगकुसुमा लब्धा येन चन्द्रनखात्मजा । गंभीरस्य जनो यस्य सदा वांच्छति दर्शनम् ॥16॥ अस्य पौरसमुद्रस्य यः कांतः शिशिरांशुवत् । सहोदरसमं वेत्ति यं लंकापरमेश्वरः ॥ 97 ॥ हनूमानिति ख्यातः सोऽयं सकलविष्टपे । गुणैः समुन्नतो नीतो दूतत्वं क्षितिगोचरैः ॥ 98 ॥ अहो परमिदं चित्रं निन्दनीयं विशेषतः । नीतः प्राकृतवत्कश्चिद्भूगैर्य नृत्यतामयम् ॥ 99 ॥ इत्युक्ते वचनं वातिर्जगाद स्थिरमानसः । अहो परममूढत्वं भवत्येदमनुष्ठितम् ॥ 100 ॥ सुखं प्रसादतो यस्य जीव्यते विभवान्वितः । अकार्य वांछतस्तस्य दीयते न मतिः कथम् 101 आहारं भोक्तुकामस्य विज्ञातं विषमिश्रितम् । मित्रस्य कृतकामस्य कथं न प्रतिषिध्यते । / 102 / / भवितव्यं कृतज्ञेन जनेन सुखमीयुषा । वेत्ति स्वार्थ न यस्तस्य जीवितं पशुना समम् ॥ 103 ॥ मंदोदरी परं गर्व निःसारं वहसे मुधा । यदग्रमहिषी भूत्वा दूतीत्वमसि संश्रिता ॥ 104 ॥ क यातमधुना तत्ते सौभाग्यं रूपमुन्नतम् । अन्यस्त्रीगतचित्तस्य दूतीत्वं संश्रितासि यत् ॥ 105 / / प्राकृता परमा सा त्वं वर्त्तसे रतिवस्तुनि । महिषीत्वं न मन्येऽहं जाता गौरसि दुर्भगे ॥ 106 ॥ Page #358 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रिपंचाशत्तम प्र्व्। मंदोदरी ततोऽवोचत्कोपालिंगितमानसा । अहो तव सदोषस्य प्रगल्भत्वं निरर्थकम् ॥ 107 ॥ दूतत्वेनागतं सीतां यदि त्वां वेत्ति रावणः । भवेत्प्रकरणं तत्ते जातं यन्नैव कस्यचित् ॥ 108 ॥ येनेवेन्दुनखानाथो दैवयोगेन मारितः । पुरस्कृत्य तमेवास्य कथं सुग्रीवकादयः ॥ 109 ॥ भृत्यत्वं दशवक्त्रस्य विस्मृत्य स्वल्पचेतसः । स्थिताः किमथषा कुर्युवराकाः काल्चोदिताः॥ अतिमूढहतात्मानो निर्लज्जाः क्षुद्रवृत्तयः । अकृतज्ञा वृथोसिक्ताः स्थितास्ते मृत्युसन्निधौ ॥ 111 ॥ इत्युक्ते वचनं सीता जगौ कोपसमाश्रिता । मन्दोदरि सुमंदा त्वमेवं या कथ्यसे वृथा ॥ 112 ॥ शूरकोविदगोष्ठीषु kIya'mAno न किं त्वया । प्रियो मे पद्मनाभोऽसौ श्रुतोऽत्यद्भुतविक्रमः 113 वजावतें धनुष श्रुत्वा यस्य रणागमे । भयज्वरितकंपांगाः सीदन्ति रणशालिनः ॥ 114 ॥ लक्ष्मीधरोऽनुजो यस्य लक्ष्मीनिलयविग्रहः । शत्रुपक्षक्षयं कर्तुं समर्थो वीक्षणादपि ॥ 115 ॥ किमत्र बहुनोक्तेन समुत्तीर्य महार्णवम् । पतिरेष समायाति लक्ष्मणेन समन्वितः ॥ 116 ॥ पश्यात्मीयं पतिं युद्ध स्वल्पकैरेव वासरैः । निहतं मम नाथेन जगदुत्कटतेजसा ॥ 117 / / एषा गतासि वैधव्यं क्रन्दस्येषा चिरोज्झिता । या त्वं पापरतेभेरनुकूलत्वमागता ॥ 118 ॥ मयदैत्यात्मजा तीव्रमेवमुक्तातिकोपगा । परमं क्षोभमायाता कंपमानाऽधराधरा ॥ 119 ॥ Page #359 -------------------------------------------------------------------------- ________________ 350 पद्मपुराणम् । त्रिपंचाशत्तम प्र्व्। एका नानासपत्नीनां सहस्रः संभ्रमस्पृशम् । अष्टादशभिरत्युप्रैः कोपकंपितमूर्तिमिः ॥ 120 ॥ समं करतलैर्हन्तुमुद्यता वेगधारिभिः । निर्भर्त्सनमतिरैराक्रोशैः कुर्वती भृशम् ॥ 121 ॥ श्रीमांस्तावन्मरुत्पुत्रः समुत्थाय जवान्वितः । अवस्थितोऽन्तरे तासां सरितामिव भूधरः ॥ 122 ॥ ता दुःखहेतवः सर्वा वैदेहीं हन्तुमुद्यताः । वेदना इव वैयेन श्रीशैलेन निवारिताः ॥ 123 ॥ पादताडितभूभागा विभूषादरवर्जिताः । ययुः क्रूराशयाः सवों वनितास्ता दशाननम् ॥ 124 ॥ आंजनेन ततः सीता प्रणिपत्य महादरम् । विज्ञापिता सुवाक्येन भोजनं प्रति साधुना 125 समर्थितप्रतिज्ञासौ सुनिर्मलमनोरथा । अभ्युपागच्छदाहारं कालदेशज्ञमानसा ॥ 126 ॥ ससागरा मही देवि रामदेवस्य शासने । वर्तते तेन नैवेदमन्नं संत्यकामहसि ॥ 127 ॥ एवं हि बोधिता तेन वैदेही करुणावनिः । ऐच्छदनं यतः साध्वी सर्वाचारविचक्षणा ॥ 128 ॥ इरा नाम ततस्तेन चोदिता कुलपालिता । यथानं प्रवरं श्लाघ्यं द्रुतमानीयतामिति ॥ 129 / / मुक्ता कन्या स्वशिविरं श्रीशैलेन क्षपाक्षये । भानावभ्युदिते जातो विभीषणसमागमः ॥ 130 ॥ आहारो वायुपुत्रेण तत्र भुक्तो मनोहरः । एवं कर्तव्ययोगेन मुहूर्तास्ते त्रयो गताः ॥ 131 ॥ मुहूर्तेऽथ चतुर्थे नु समानीतमिरास्त्रिया । आहारं मैथिलीभुक्तमिति जानन्ति कोविदाः ॥ 132 ॥ Page #360 -------------------------------------------------------------------------- ________________ 351 पद्मपुराणम् । त्रिपंचाशत्तम पर्व । चन्दनादिभिरालिप्ते भूतले दर्पणप्रभे । पुष्पोपकारसंपन्ने नलनीपत्रशोभिनि ॥ 133 ॥ सद्गन्धविपुलं स्वच्छं पथ्यं पेयादिपूर्वकम् । स्थाल्यादिभिर्महापात्रैः सौवर्णादिभिराहृतम् ॥ 13 ॥ घृतपूपादिभिःकाश्चित्पान्यो राजन्ति पूरिताः। कुन्दपुष्पसमच्छायैः शालीनैः काश्विदोदनैः 135 षड्रसैरुपदंशैश्च काश्चिद्रोचनकारिभिः । व्यंजनस्तरलैः काश्चित्पिडीबन्धोचितैस्तथा ॥ 136 ॥ पयसा संस्कृतैः काश्चिदन्याःपरमदाधिकैः । लेखैः काश्चिन्महास्वादैरन्यैः प्कानिस्सेवितैः॥137॥ एवं परममाहारमिरा परिजनान्विता । हनूमंतं पुरस्कृत्य भ्रातृभावेन वत्सला ॥ 138 ॥ महाश्रद्धान्वितस्वान्ता प्रणिपत्य जिनेश्वरान् । समाप्य नियमं धीरा ध्यातातिथिसमागमा 139 निधाय हृदये रामममिरामं पतिव्रता । पवित्रांगा दिने भुंक्ते साधुलोकप्रपूजितम् । / 140 ॥ रविरश्मिकृतोद्योतं सुपवित्रं मनोहरम् । पुण्यवर्धनमारोग्यं दिवाभुक्तं प्रशस्यते ॥ 141 ॥ निवृत्तभोजनविधिः किंचिद्विश्रब्धतां गता । विज्ञापितेति भूयोऽपि सीता पवनसूनुना ॥ 142 ॥ आरोह देवि मे स्कन्धे पवित्रे गुणभूषणे । समुल्लंघ्य नदीनाथं नेष्यामि भवती क्षणात् ॥ 143 ॥ पश्यंतं विभवैर्युक्तं राघवं त्वत्परायणम् । भवद्योगसमानन्दं जनोऽनुभवतु प्रियः ॥ 144 ॥ ततोंजलिपुटं बद्धा रुदती जनकात्मजा । जगादादरसंयुक्ता विचिंतितयथास्थितिः ॥ 145 ॥ . Page #361 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रिपंचाशतं पर्व । अन्तरेण प्रभोराज्ञां गमनं मे न युज्यते । इत्यवस्थां गता दास्ये तस्मै किमहमुत्तरम् ॥ 146 / / प्रत्येति नाधुना लोकः शुद्धि मे मृत्युना विना । नाथ एव ततः कृत्यं मम ज्ञास्यति सांप्रतम् ॥ यावन्नोपद्रवः कचिज्जायते दशवक्त्रकात् । तावद्वज द्रुतं भ्रातर्मालम्बनमिह क्षणम् ॥ 148 ॥ त्वया मद्वचनाद्वाच्यः सम्यक् प्राणमहेश्वरः । अभिधानैरिमैर्मूर्ध्नि निधाय करकुड्मलम् ॥ 149 ॥ तस्मिन् देव मया सार्द्ध मुनयो व्योमचारिणः । वंदिताः परमं भक्त्या त्वया स्तवनकारिणा 150 विमलांभसि पद्मिन्या नितरामुपशोभिते । सरसि क्रीर्3अतां स्वेच्छमस्माकमतिसुन्दरम् । / 151 / / आरण्यकस्तदा हस्ती समायातो भयंकरः । ततो मया समाहृतस्त्वमुन्मग्नो जलान्तरात् ॥ 152 ॥ उदामोस्सौ महानागश्चाक्रीडनकारिणा । समस्तं त्याजितो दर्पं भवता निश्रलीकृतः । / 153 / / आसीच्च नन्दनच्छाये वने पुष्पभरानते । शाखां पल्लवलोभेन नमयन्ती प्रयासिनी ॥ 154 ॥ भ्रमद्भिश्चंचलैर्भृगैरतिभूता ससंभ्रमा । भुजाभ्यां भवताश्लिष्य जनिताकुलतोज्झिता । / 155 ॥ उद्यन्तमन्यदा भानुं माहेन्द्रीदिग्विभूषणम् । अहमं भोजखण्डस्य त्वया सह तटे स्थिता ॥ 156 ॥ अशंसिषं ततः किंचिदीर्षारसमुपेयुषा । बालेनोत्पलनालेन मधुरं ताडिता त्वया ॥ 157 ॥ अन्यदा रतिशैलस्य प्राग्भारस्य मया प्रियः । पृष्टस्त्वमिति विभ्रत्या कौतुकं परशोभया । / 158 ॥ 352 Page #362 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 353 त्रिपञ्चाशत्तमं पर्व । एतस्मिन्कुसुमैः पूर्णा विपुला स्निग्धताजुषः । किन्नामानो द्रुमा नाथ मनोहरणकोविदाः । / 159 / / ततस्त्वयेति पृष्टेन प्रसन्नमुखशोभिना । आख्यातमिति देव्येते यथा नन्दिद्रुमा इति ॥ 160 ॥ कर्णकुण्डलनद्याश्च स्थितास्तीरे वयं यदा । तदा सन्निहितौ जातौ मध्याह्ने व्योमगौ मुनी ॥ 169 ॥ त्वया मया च भिक्षार्थं तयोरागतयोस्ततः । अभ्युच्छायमहाश्राद्धं रचितं पूजनं महत् ॥ 162 ॥ अन्नं च परमं ताभ्यां दत्तं विधिसमन्वितम् । पंच चातिशया जातास्त्वत्प्रभावेन सुन्दराः 163 पात्रदानमहोदानं महादानमिति ध्वनिः । अंतरिक्षे मरैश्चक्रे साधु सम्यग्ध्वनिश्रितः ॥ 164 ॥ अदृष्टतनुभिर्देवैर्दुन्दुभिः सध्वनिः कृतः । पपात गगनाद्दृष्टि: कौसुमी भृंगतादिता ॥ 165 ॥ सुखसीतो ववौ वायुः सुगंधी नीरजो मृदुः । मणिरत्नसुवर्णांगा धाराश्रममपूरयत् ॥ 166 ॥ चूडामणिमिमं चोद्यं दृढप्रत्यकारणम् । दर्शयिष्यसि नाथाय तस्यात्यन्तमयं प्रियः ॥ 167 ॥ जानामि नाथ ते भावं प्रसादिनमलं मयि । तथापि यत्नतः प्राणाः पाल्याः संगमनाशया 168 प्रमादाद्भवतो जातो वियोगोऽयं मया सह । सांप्रतं त्वयि यत्नस्थे संगमो नौ विसंशयः 169 इत्युक्ते रुदतीं सीतां समाश्वास्य प्रयत्नतः । यथाज्ञापयसीत्युक्त्वा निरैत्सीत्तत्प्रदेशतः ॥ 170 ॥ पाण्यंगुलीयकं सीता तदाशक्तशरीरिका । मानसस्य कृताश्वासं मेने पत्युः समागमम् ॥ 171 ॥ 2-23 Page #363 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। 354 त्रिपञ्चाशत्तम प्र्व्। अथोद्यानगता नार्यस्वस्तसारंगलोचनाः । वायुनंदनमालोक्य स्मितविस्मितसंगताः । / 172 / / परस्परं समालापमिति कर्तुं समुद्यताः । अस्य पुष्पनगस्योर्3e कोऽप्यहो नरपुंगवः । / 173 ॥ अवतीर्णः किमेषः स्याद्विग्रही कुसुमायुधः । देवः कोऽपि तु शैलस्य शोभा दृष्टुं समागतः 174 तासामाकुलिका काचिनिधाय शिरसि स्रजम् । उपवीणनमारेभे कतु किंनरनिस्वना ॥ 175 ॥ काचिदिन्दुमुखी वामे हस्तेऽवस्थाप्य दर्पणम् । दिदृक्षन्ती समालोक्य तं बभूवान्यथामनाः 176 ईषत्काचिदभिज्ञाय वधूरिदमचिन्तयत् । अलब्धद्वारसन्मानः कुतो मारुतिरागतः ॥ 177 ॥ वरस्त्रीजनमुद्याने कृत्वा संभ्रान्तमानसम् । हारमाल्यांबरधरो भास्वान् वह्निकुमारवत् ॥ 178 ॥ निसर्गकान्तया गत्या प्रदेशं किंचिदभ्यगात् । तथाविधां च तो वार्तामशृणोद्राक्षसाधिपः ॥ 179 ॥ क्रोधसंस्पृष्टचित्तेन निरपेक्षत्वमीयुषा । तावदाज्ञापिताः शूरा रावणेनोग्रकिंकराः ॥ 180 ॥ विचारेण न वः कृत्यं पुष्पोद्यानानिरेति य्ः। मद्रोही कोऽप्ययं क्षिप्रं नीयतामन्तमायुषः 181 अमी ततः समागत्य दध्युर्विस्मयमागताः । किमिंद्रजिन्नरेशः स्याद्भास्करः श्रवणोऽथवा 182 पश्यामस्तावदित्युक्त्वा तैरित्युक्तं समंततः । भो भो श्रृणुत निःशेषा उद्यानस्याभिरक्षकाः ॥ 183 ॥ किं तिष्ठत सुविश्रब्धाः किंकराः कृतितां shritaaH। किमिति श्रुतमस्माभिः कथ्यमानमिदं वहिः ॥ Page #364 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रिपञ्चाशत्तमं पर्व । " हिस्त्य्द्दामतयोद्यानं प्रविष्टो दुष्टखेचरः । स क्षिप्रं मार्यतामेष गृह्यतां दुर्विनीतकः ॥ 185 ॥ धावध्वसको कोऽसौ सोयमेव इतः कुतः । कस्य कस्तादृशः क्वेति किंकरध्वनिरुद्गतः ॥ 186 ॥ ततः कार्मुककान् दृष्टा शक्तिकान् गदिकांश्च तान् । खड्डिकान् कौंतिकान् वद्धसंघातानाय तो बहून् किंचित्संभ्रान्तधीर्वातिर्मृगाधिपपराक्रमः । रत्नशाखामृगच्छायास मुद्दीपितपुष्करः ॥ 188 ॥ अवरोहंस्ततो देशात्तैरदृश्यत किंकरैः । आकुलत्वविनिर्मुक्तः प्रलंबं विभ्रदंबरम् ॥ 189 ॥ ततस्तमुद्यदादित्यमंडलं प्रतिमत्विषम् । प्रदष्टाधरमालोक्य विशीर्णाः किंकरा गणाः ॥ 190 ॥ ततः किलापरैः क्रूरैः प्रक्षातैः किंकराधिपैः । तत्किकरबलं गच्छदितश्वेतश्च धारितम् । / 191 ॥ शक्तितोमरचक्रासिगदाकार्मुकपाणयः । सर्वतो वावृणनेतं मुखराः किंकरास्ततः । / 192 ॥ मुमुचुश्च घनं शस्त्रं ज्येष्ठवाता यथावुशम् । अदृष्ट भास्करोद्योताः परं संघातवर्त्तिनः ॥ 193 ॥ उत्पाट्य वायुपुत्रोऽपि निःशस्त्रो धीरपुंगवः । संघातं तुंगवृक्षाणां शिलानां वारमक्षिपत् ॥ 194 ॥ भीमभोगिमहद्भोगभास्वद्भुजजवेरतैः । पादपादिभिराहनत्कालमेघ इवोन्नतः । / 195 / / अश्वस्थान् शालन्यग्रोधान्नन्दिचंपक केस्रान्। नीपाशोककदंबांश्च पुन्नागानर्जुनान्धवान् ॥ 196 ॥ आम्रानाम्रातकांल्लोधान शृणु राजन् (तृणराजानू ) स्थवीयसः । 355 Page #365 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 356 त्रिपञ्चाशत्तम पर्व । विशालान् पनसाघांश्च चिक्षेप क्षेपवर्जितः ॥ 197 ॥ बभंज त्वरितं कांश्चिदपरानुदमूलयत् । मुष्टिपादप्रहारेण यियेषान्यान्महाबलः ॥ 198 ॥ आकूपारसमंतेन सैन्यमेकेन तत्कृतम् । समाकुलं गतं क्वापि क्षणेन प्रियजीवितम् ॥ 199 ॥ सहायैर्मृगराजस्य कुर्वतो मृगशासनम् । कियद्भिरपरैः कृत्यं त्यक्त्वा सत्वं सहोद्भवम् ॥ 20 ॥ पुष्पारेरवतीर्णस्य चक्रुर्वलयरोधनम् । भूयो युद्धमभूदुग्रं प्रान्तविधस्तकिंकरम् ॥ 201 ॥ सभावापीविमानानामुद्यानोत्तमसमनाम् । चूर्णितानां तदाघातैर्भूमयः केवलाः स्थिताः ॥ 202 ॥ पादमार्गप्रदेशेषु ध्वस्तेषु वनवेश्मसु । महारथ्या यथा जाताः शुष्कसागरसन्निभाः ॥ 203 ॥ भग्नोत्तुंगापणाश्रेणिः पातिताऽनेककिंकरः । बभूव राजमार्गोपि महासंग्रामभूसमः ॥ 204 ॥ पतद्भिस्तोरणैस्तुंगैः कंपितध्वजपंक्तिभिः । बभूवांवरमुत्पातादिव भ्रश्यत्सुरायुधम् ॥ 205 ॥ जंघावेगात्समुद्यद्भी रजोभिर्वहुवर्णकैः । इंद्रायुधसहस्राणि रचितानीव पुष्करे ॥ 206 ॥ पादावष्टंभभिन्नेषु भूभागेषु निमज्जताम् । बभूव गृहशैलानां पातालेष्विव निश्वनः ॥ 207 ॥ दृष्या कंचित्करेणान्यं कंचित्पादन किंकरम् । उरसा कंचिदंसेन वातेनान्यं जघान सः ॥ 208 ॥ आल्लीयमानमात्राणां किंकराणां सहस्रशः । पततामुत्करे रथ्या जाता पूरसमागता ॥ 209 ॥ Page #366 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 357 त्रिपञ्चाशत्तमं प्र्व्। होहाहीकारगंभीरः पौराणामुद्गतो ध्वनिः । क्वचिच्च रत्नकूटानां भंगात्कणकणस्वनः ॥ 210 ॥ वेगेनोत्पततस्तस्य समाकृष्टमहाध्वजाः । कोपादिवोद्ययुः पश्चात्कृतघंटादिनिःश्वनाः ॥ 211 ॥ उन्मूलितमहालाना बभ्रमुः परमा गजाः । वायुमंडलपर्णानामश्वास्तुल्यत्वमागताः ॥ 212 ॥ अधस्तात्स्फुटिता वाप्यः प्राप्ताः पंकावशेषताम् । चक्रारूढेव निःशेषा जाता लंका समाकुला ॥ लंकाकमलिनीखंडं ध्वस्तराक्षसमीनकम् । श्रीशैलवारणो यावद्विक्षोभ्य बहिराश्रितः ॥ 214 ॥ तावत्तोयदवाहेन समं संना वेगतः । पश्चादिन्द्रजितो लग्नो द्विपस्यन्दनमध्यगः ॥ 215 ॥ हनूमान्यावदेतेन समं योद्धं समुद्यतः । प्राप्तं तावदितं तस्य बलं यन्मेघपृष्टगम् । / 216 ॥ बाह्यायां भुवि लंकायां महाप्रतिभयं रणम् । जातं हनूमतः खेटैः लक्ष्मणस्येव दोषणम् ॥ 217 ॥ युक्तं सुचतुरैरश्वै रथमारुह्य पावनिः । समुद्धृत्य शरं सैन्यं राक्षसानामधावत ॥ 218 ॥ अथेन्द्रजितवीरेण पाशैर्महोरगैस्सितः । चिरमायोधितो नीतः पुरं किंचिद्विचिंतयन् ॥ 219 ॥ ततो नगरलोकेन विश्रब्धं स निरीक्षितः । कुर्वन्भंजनमासीद्यो विद्युदंडवदीक्षितः ॥ 220 ॥ प्रवेशितस्य चास्थान्यां तस्य दोषान् दशाननः । कथ्यमानान् शृणोति स्म तद्विद्भिः पुरुस्सैनिजैः॥ दूताहूतः समायातः किष्किन्धं स्वपुरादयम् । महेन्द्रनगरध्वंसं चक्रे तं च वशं रिपोः ॥ 222 ॥ Page #367 -------------------------------------------------------------------------- ________________ पंद्मपुराणम् । त्रिपञ्चाशत्तम प्र्व्। साधूपसर्गमथने द्वीपे दधिमुखाहये । गंधर्वकन्यकास्तिस्रः पद्मस्याभ्यनुमोदिताः ॥ 223 ॥ विध्वंसं वज्रशालस्य चके वजमुखस्य च । कन्यामभिलपत्तस्य बहिरस्थापयदलम् ॥ 224 ॥ भग्नं पुष्पनगोद्यानं तत्पाल्यः विह्वलीकृताः । बहवः किंकरा ध्वस्ताः प्रपादि च विनाशितम् । / घटस्तनविमुक्तेन पुत्रस्नेहानिरंतरम् । पयसा पोषिताः स्त्रीभिर्वृक्षका ध्वसमाहृताः ॥ 226 ॥ वृक्षर्वियोजिता वल्यस्तरलायितपल्लवाः । धरण्यां पतिता भान्ति विधवा इव योषिताः ॥ 227 ॥ फलपुष्पभरा नम्रा विविधास्तरुजातयः । श्मशानपादपच्छाया एतेन ध्वसिताः स्थिताः ॥ 228 ॥ अपराधानिमान् श्रुत्वा रावणः कोपमागतः । अबन्धयत्तमाहूय विनागं लोहशृंखलैः ॥ 229 ॥ उपविष्टोकसंकाशो दशास्यः सिंहविष्टरे । पूजायोग्यं पुरा वातिमाक्रोशदिति निर्दयम् ॥ 230 ॥ उद्वृत्तोऽयमसौ पापः निरपेक्षत्रपोज्झितः । अधुनैतस्य का छाया धिगेतेनेक्षितेन किम् ॥ 231 ॥ व्यापादितेन किं दुष्टः कर्ता नानागसामयम् । कथं न गणितं पूर्व मम दाक्षिण्यमुन्नतम् ॥ 232 / / ततस्तन्मंडलप्रान्तस्थिताः प्रवरविभ्रमाः । महाभाग्या विलासिन्यो नवयौवनपूजिताः ॥ 233 ॥ कोपस्मितसमायुक्ता निमीलित्विलोच्नाः। विधाय शिरसः कंपमेवमूचुरनादरात् । / 234 ॥ प्रसादाद्यस्य यातोऽसि प्रभुतां क्षितिमण्डले । पृथिव्यां विचरन्स्वेच्छं समस्तबलवर्जितः ॥ 235 ॥ Page #368 -------------------------------------------------------------------------- ________________ पपुराणम् । 359 त्रिपञ्चाशत्तम प्र्व्। एतत्तत्स्वामिनः प्रीतेर्भवता दर्शितं फलम् । भूमिगोचरदूतत्वं यत्प्राप्तोऽस्यतिनिदितम् ॥ 236 ॥ सुकृतं दशवक्रस्य कथमाधाय पृष्ठतः । वसुधाहिंडनक्लिष्टौ भवता तौ पुरस्कृतौ ॥ 237 ॥ पवनस्य सुतो न त्वं जातोऽस्यन्येन केनचित् । अदृष्टमकुलीनस्य निवेदयति चेष्टितम् । / 238 / / चिह्नानि विटजातस्य संति नांगेषु कानिचित् । अनार्यमाचरन् किंचिज्जायते नीच्गोच्र्ः॥239॥ मत्ताः केसरिणोऽरण्ये श्रृगालानाश्रयन्ति किम् । नहि नीचं समासृत्य जीवन्ति कुलजा नराः 240 सर्वस्वेनापि यः पूज्यो यद्यप्यसकृदागतः । सुचिरादागतो द्रोही त्वं निग्राह्यस्तु वर्तसे ॥ 241 ॥ इमैर्निगदितैः क्रोधात्प्रहस्योवाच मारुतिः । को जानाति विना पुण्यैर्निग्राह्यः को विधेरिति 242 स्वयं दुमेतिना साद्धेमनेनासन्नमृत्युना । इतो दिनैः कतिपयैद्रेक्ष्यामः क प्रयास्यथ ॥ 243 ॥ सौमित्रिः सह पझेन बलोत्तुंगः समापतत् । न मेघ इव संरोद्धं नगैः शक्यो भवेन्नृपैः ॥ 244 ॥ अतृप्तः परमाहारैः कामिकैरमृतोपमैः । याति कश्चिद्यथा नाशमेकेन विषबिंदुना ॥ 245 ॥ अतृप्तः स्त्रीसहस्रोधैरिंधनैरिव पावकः । परस्त्रीतृष्णया सोऽयं विनाशं क्षिप्रमेष्यति ॥ 246 ॥ या येन भाविता बुद्धिः शुभाशुभगता दृढम् । न सा शक्याऽन्यथाकत्तुं पुरंदरसमैरपि । / 247 ॥ निरर्थकं प्रियशतैर्दुमैतौ दीयते मतिः । नूनं विहितमस्यैताद्विहितेन hato htH॥ 248 / / Page #369 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रिपश्चाशत्तम प्र्व्। प्राप्ते विनाशकालेऽपि बुद्धिर्जतोविनश्यति । विधिना प्रेरितस्तेन कर्मपाकं विचेष्टते ॥ 249 ॥ मर्त्यधर्मो यथा कश्चित्सुगन्धि मधुरं पयः । प्रमादी विषसन्मिश्रं पीत्वा ध्वंसं प्रपद्यते ॥ 250 ॥ तथाविधो दशास्य त्वं परस्त्रीसुखलोलुपः । वमनेन विना क्षिप्रं विनाशं प्रतिपश्यते ॥ 251 / / गुरून्परिजनं वृद्धान्मित्राणि प्रियबांधवान् । मात्रादीनपकर्मत्वं प्रवृत्तः पापवस्तुनि ॥ 252 ॥ कदाचारसमुद्रे त्वं मदनावतेमध्यगः । प्राप्तो नरकपातालं कष्टं दुःखमवाप्स्यसि । / 253 ॥ त्वया दशास्य जातेन महारत्नश्रवोनृपात् । अन्वयोऽधमपुत्रेण रक्षसां क्षयमाहृतः ॥ 254 ॥ अनुपालितमर्यादाः क्षितौ पूजितचेष्टिताः । पुंगवा भवतो वंश्यास्त्वं नु तेषां पुलाकवत् ॥ 255 ॥ इत्युक्तः क्रोधसंरक्तः खडमालोक्य रावणः । जगाद दुर्विनीतोऽयं सुदुर्वचननिर्भरः ॥ 256 ॥ त्यक्तमृत्युभयो विभ्रत्प्रगल्भत्वं ममाग्रतः द्राक् खलीक्रियतां मध्ये नगरस्य दुरीहितः ॥ 257 / / सशब्देरायतैः स्थूलबद्धो रज्जुभिरायतैः । ग्रीवायां हस्तपादे च रेणुरूक्षितविग्रहः ॥ 258 ॥ वेष्टितः किंकरैः क्रूरैमाऽम्यतां च गृहे गृहे । हास्यमानः खरैर्वाक्यैः कृतमंडलपूत्कृतः ॥ 259 ॥ इमकं वनिता दृष्ट्वा नराश्च पुरवासिनः । शोचन्ति कृताधिकारा विकृताः कंपिताननाः ॥ 260 ॥ क्षितिगोचरदूतोऽयं सोऽयं दूतः प्रपूजितः । पश्यतैनमिति स्वानं पुरे सर्वत्र घोष्यताम् ॥ 361 / / Page #370 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 361 त्रिपञ्चाशत्तमं पर्व । ततस्तैर्विविधाक्रोशैः संप्राप्तः कोपमुत्तमम् । अयासी द्बन्धनं छित्वा मोहपाशं यथा यतिः ॥ 262 ॥ पादविन्यासमात्रेण भंक्त्वा गोपुरमुन्नतम् । द्वाराणि च तथान्यानि खमुत्पत्य ययौ मुदा 263 शक्रप्रासादसंकाशं भवनं रक्षसां विभोः । हनूमत्पादघातेन विस्तीर्ण स्तंभसंकुलम् ॥ 264 ॥ पतता वेश्मना तेन यंत्रितापि महानगैः । धरणी कंपमानीता पादवेगानुघाततः । / 265 / / भूमिसंप्राप्तसौवर्णप्राकारं रंध्रगहरम् । वज्रचूर्णितशैलाभं जातं दाशमुखं गृहम् ॥ 266 / / कपिमौलिभृतामीशं श्रुत्वैवंविधविक्रमम् । प्रमोदं जानकी प्राप्ता विषादं च मुहुर्मुहुः ॥ 267 / / वज्रोदरी ततोऽवोचर्तिक वृथा देवि रोदिषि । संत्रोटय शृंखलं पश्य यातं मारुतिमंबरम् ॥ 268 ॥ निशम्य वचनं तस्या विकसन्नेत्रपंकजा । गच्छन्तं मारुतिं दृष्ट्वा निजसैन्यसमागतम् । / 269 / / अचिन्तयदयं वार्तां मह्यं नाथस्य मे ध्रुवम् । कथयिष्यति यस्यैष गच्छतः प्रवरो जवः ॥ 270 ॥ पृष्टतास्य सानन्दा पुष्पांजलिममुंचत । समाधानपरा भूत्वा श्रीरिवेशस्य तेजसा ॥ 271 ॥ उवाच च ग्रहाः सर्वे भवन्तु सुखदास्तव । हतविघ्नश्चिरंजीव भोगवान् वायुनन्दन ॥ 272 ॥ इति सुविहितवृत्ताः पूर्वजन्मन्युदाराः सकलभुवन वोधिश्लाघ्य कीर्तिप्रधानाः । अभिसरपरिमुक्ताः कर्म तत्कर्तुमीशाः जनयति परमं तद्विस्मयं दुर्विचित्यम् । / 273 / / Page #371 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 362 चतुःपञ्चाशत्तम प्र्व्। भजत सुकृत्संगं तेन निर्मुच्य सर्व विरसफलविधायि क्षुद्रकर्म प्रयत्नात् । मवत परमसौख्यास्वादलोभप्रसक्ताः परिजितरविभासो जंतवः कान्तलीलाः ॥ 274 ॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे हनूमत्प्राभिगमनं नाम त्रिपंचाशत्तम पर्व । अथ चतुःपञ्चाशत्तमं पर्व । अथाससाद कैष्किन्धं हनूमान् बलमग्रतः । विधाय पुरविध्वंसध्वजछत्रादिचारुताम् ॥ 1 ॥ वहिनिष्क्रान्तकैष्किन्धिजनसागरवीक्षितः । विवेश नगरं धीरो निसर्गोदारविभ्रमः ॥ 2 ॥ वीक्षितांगान्महायोधान् दृष्टुं नगरयोषिताम् । गवाक्षार्पितवक्त्राणां संभ्रमः परमोऽभवत् ॥ 3 ॥ प्राप्य च वासमात्मीयं हितो भूत्वा पिता यथा । वातिराश्वासयन् सैन्यं यथायोग्यं smNttH॥4॥ tata सुग्रीवराजेन संगत्य ज्ञ्यापित्क्रिय्ः। जगाम पद्मनाभस्य पादमूलं निवेदितुम् ॥ 5 ॥ प्रिया जीवति ते भद्रेत्येवमागत्य मारुतिः । वेदयिष्यति मे साधुरिति चिन्तामुपागतम् ॥ 6 ॥ क्षीणमत्यभिरामांगं क्षीयमाणं निरकुंशम् । वियोगवहिना नागं दावेनैवाकुलीकृतम् ॥ 7 ॥ Page #372 -------------------------------------------------------------------------- ________________ 363 पद्मपुराणम् । चतुःपञ्चाशत्तम प्र्व्। वर्तमान महाशोकपाताले द्विष्टविष्टपम् । पद्म वातिरुपासर्पन मूर्धन्यस्तकराम्बुरुट् ॥ 8 ॥ प्रथमं वातिना हषध्रियमाणोरुचक्षुषा । वक्त्रेण जानकीवातो शिष्टवाचा ततोखिला ॥ 9 ॥ अभिज्ञानादिकं सर्व निवेद्योक्तं स सीतया । चूणामणिं नरेन्द्राय समर्म्यागात्कृतार्थताम् ॥ 10 ॥ चिन्तयेव हतच्छायः निषण्णः श्रान्तवक्त्रकः । शोकक्लान्त इवासीत्स बेणीबन्धमलीमसः ॥ 11 ॥ पद्मस्यांजलिजातोऽसौ पतद्वाष्पो हतप्रभः । दृशा दृष्टो नु पीतो नु वार्ता पृष्टानुसंभ्रमात् । / 12 ॥ आसीनमंजुलावेनं दौर्बल्यविरलांगुलौ । गलत्किरणदारोघः सुशोच धरणीपतिः ॥ 13 ॥ पूरितांजलिमंशनामालोकेन तमानने । चक्रे सोऽपि रुदित्वा च नरेशः सलिलांजलिम् । / 14 ॥ प्रियायास्तदभिज्ञानं यत्राप्यंगे नियोजितम् । तेन तस्यापि वैदेही परिष्वंग इवाभवत् ॥ 15 ॥ सर्वव्यापी समुद्भिन्नो रोमांचः कर्कशो धनः । अंगेष्वसंभवस्तस्य प्रमोद इव निर्झरः ॥ 16 ॥ अपृच्छच्च परिष्वज्य मारुतिं कृतसंभ्रमः । अपि सत्यं प्रिया प्राणान् धारयत्यतिकोमला ॥ 17 ॥ जगाद प्रणतो वातिः नाथ जीवति नान्यथा । मया वार्ता समानीता सुखी भव इलापते ॥ 18 ॥ किन्तु त्वद्विरहोदारदावमध्यविवर्तिनी । गुणौघनिम्नगा बाला नेत्रांबुकृतदुर्दिना ॥ 19 ॥ वेणीबंधच्युतिच्छायमूर्द्धजात्यन्तदुःखिता । मुहुर्निश्वसती दीनं चिन्तासागरवर्तिनी ॥ 20 ॥ Page #373 -------------------------------------------------------------------------- ________________ 364 पद्मपुराणम् । चतुःपञ्चाशत्तमं पर्व । तनूदरी स्वभावेण विशेषेण वियोगतः । आराध्यमानिका स्त्रीभिः क्रुद्धाभी रक्षसां विभोः ॥ 21 ॥ सततं चिन्तयन्ती त्वां त्यक्तसर्वतनुस्थितिः । दुःखं जीवति ते कान्ता कुरु देव यथोचितम् ॥22॥ सामीरणिवचः श्रुत्वा म्लान पद्मेक्षणश्चिरम् । चिन्तयाकुलितः पद्मो बभूवात्यन्तदुःखितः ॥ 23 ॥ दीर्घमुष्णं च निश्वस्य अस्तालशरीरभृत् । निनिंद जीवितं स्वस्य जन्म चानेकधा भृशम् ॥24। ततस्तदिंगितं ज्ञात्वा सौमित्रिरिदमब्रवीत् । किं शोचसि महाबुद्धे कर्तव्ये दीयतां मनः । / 25 / / लक्ष्यते दीर्घसूत्रत्वं किष्किन्धनगरप्रभोः । कृताद्वानश्च भूयोऽपि सीता भ्राता चिरायति ॥ 26 ॥ दशास्यनगरीं श्वो (हि) गंतास्मेति विसंशयम् । नौभिरर्णवमुत्तीर्य बाहुभ्यामेव वा द्रुतम् ॥27॥ अथोचे सिंहनादाख्यो मधुरो खेचरो महान् । अभिमानसमं मैवं भाषिष्ट कोविदो भवान् ॥28॥ भवतो या गतिः सैव जातास्माकमिहाधुना । अतो निरूप्य कर्तव्यं सर्वेभ्यो हितमादरात् ॥29॥ गत्वा पवनपुत्रेण सप्राकाराद्रिगोपुरा । लंका विध्वंसिता तेन सोद्यानोपवनान्विता ॥ 30 ॥ अधुना रावणे क्रुद्धे महाविद्याधराधिपे । संघातमृत्युरस्माकं सम्प्राप्तोयं विधेर्वशात् ॥ 31 ॥ ऊचे चन्द्रमरीचिश्व परं वचनमूर्जितम् । किं त्वं हरेरिव प्राप्तः संत्रासं मृगवत्परम् ॥ 32 ॥ विभेति दशवक्त्राः को वासौ किं प्रयोजनम् । अन्यायकारिणस्तस्य वर्तते मृत्युरग्रतः ॥ 33 ॥ Page #374 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । चतुःपञ्चाशत्तम पर्व अस्माकं बहवः सन्ति खेचरेन्द्रा महारथाः । विद्याविभवसंपन्नाः कृताश्चर्याः सहस्रशः ॥ 34 ॥ ख्यातो घनगतिस्तीत्रो भूतनादो गजस्वनः । क्रूरः केली किलो भीमः कुंडो गोरतिरंगदः ॥35॥ नलो नीलो तडिद्वक्त्रो मन्दरोऽशनिरर्णवः । चन्द्रज्योतिर्मृगेन्द्राह्नो वज्रदंष्ट्रो दिवाकरः ॥ 36 ॥ उल्कालांगूलदिव्यास्त्रप्रत्यूहोज्झितपौरुषः । हनुमान् सुमहाविद्यः प्रभामंडलसुन्दरः ॥ 37 ॥ महेन्द्रकेतुरत्युग्रसमीरणपराक्रमः । प्रसन्नकीर्तिरुद्वृत्तः सुतास्तस्य महाबलाः ॥ 38 ॥ किष्किंधस्वामिनोऽन्येपि सामन्ताः परमैऔजसः । विद्यन्तेऽक्षतकर्माणो निर्भृत्याः शासनैषिणः 39 ततस्तद्वचनं श्रुत्वा खेचराश्चक्षुरानतम् । लक्ष्मीधराग्रजं तेन निदधुर्विनयान्वितम् ॥ 40 ॥ अथेक्षांचक्रिरे तस्य वदनेऽव्यक्तसौम्यके । भ्रकुटीजालकं भीमं मृत्योरिव लतागृहम् ॥ 41 ॥ लंकायां तेन विन्यस्तां दृष्टिं शोणस्फुरत्विषम् । केतुरेखामिवोद्याताम् राक्षसक्षयशंशिनीम् ॥ 42 ॥ तामेव च पुनर्न्यस्तां चिरमध्यस्थतां गते । दृष्ट्वा स्थानि निजे चापे कृतान्तभ्रूलतोपमे ॥ 43 ॥ कोपर्कपश्लथं चास्य केसभारं स्फुरद्युतिम् । निधानमिव कालस्य निरोद्धुं तमसा जगत् ॥ 44 ॥ तथाविधं च तद्वक्त्रं ज्योतिर्वलयमध्यगम् । जठरीभवदुत्पातप्रभाभास्करसन्निभम् ॥ 45 ॥ गृहीतगमनं क्ष्वेडं रक्षसां नाशनायतं । दृष्ट्वा ते गमने सज्जा जाता संभ्रान्तमानसाः ॥ 46 ॥ 365 Page #375 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । चतुःपञ्चाशत्तम पर्व । राघवाकूतनुन्नास्ते संपूज्येन्दश्रुतेगिरी । चालिताः व्योमगाश्चित्रहेतयः संपदान्विताः ॥ 47 ॥ प्रयाणतूर्यसंघातं नादपूरितगहरम् । सोत्साहं च दापयित्वा प्रस्थितौ रघुनन्दनौ ॥ 48 ॥ बहुले मार्गशीर्षस्य पंचम्यामुदिते रवौ । सोत्साहैः शकुनैरेभिस्तेषां ज्ञेयं प्रयाणकम् ॥ 49 ॥ दक्षिणावर्तनिधूमज्वाला रम्यस्वनः shikhii। परमालंकृता नारी सुरभिप्रेरकोऽनिलः ॥ 50 ॥ निर्ग्रन्थसंयतश्छवं गंभीरं वाजिहेषितम् । घंटानिश्वनितं कान्तं कलशो दधिपूरितः ॥ 51 ॥ उत्किरनितरां दृष्टो वामतो गोमयं नवं । वायसो विस्फुरत्पक्षो निर्मुक्तमधुरस्वरः ॥ 52 ॥ भेरीशंखरवः सिद्धिर्जय नन्द बज द्रुतम् । निर्विघ्नमिति शब्दाश्च तेषां मंगलमुद्ययुः ॥ 53 ॥ चतुर्दिग्भ्यः समायातैः पूर्यमाणो नभश्वरैः । सुग्रीवो गंतुमुधुक्तः सितपक्षविधूपमः ॥ 54 ॥ नानायानविमानास्ते नानावाहनकेतनाः । व्रतो व्योनि वेगेन बभुः खेचरपुंगवाः ॥ 55 ॥ किष्किंधाधिपतिर्वातिः शल्यो दुर्मर्षणो नलः । नीलः कालः सुषेणश्च कुसुदाद्यास्तथाः नृपाः 56 एते ध्वजोपरिन्यस्तमहाभासुरवानराः । ग्रसमाना इवाकाशं प्रवृत्ताः सुमहाबलाः ॥ 57 ॥ रेजे विराधितस्यापि हारो निझ्र्भासुर्ः। जांबवस्य महावृक्षो व्याघ्रो सिंहरवस्य च ॥ 58 ॥ वारणो मेघकान्तस्य शेषाणामन्वयागताः । ध्वजेषु चिह्नतां याता भावाश्छत्रेषु चोजला: ॥ 59 ॥ Page #376 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 367 चतुःपञ्चाशत्तमं पर्व । तेषां बभूव तेजस्वी भूतनादः पुरस्सरः । लोकपालोपमस्तस्य स्थितः पश्चान्मरुत्सुतः ॥ 60 ॥ वृताः सामंतचक्रेण यथास्वं परमैऔजसः । लंकां प्रति व्रजन्तस्ते रेजुः संजातसम्मदाः । / 61 / / 1 सुकेशतनयाः पूर्व लंकां माल्यादयो यथा । विमानशिखरारूढाचेलुः पद्मादयो नृपाः । / 62 / / पार्श्वस्थः पद्मनाभस्य विराधितनभश्वरः । पृष्ठतो जांववस्तस्थौ सचिवैरन्वितो निजैः । / 63 / / वामे भुजे सुषेणश्च सुग्रीवो दक्षिणे स्थितः । निमेषेण च संप्राप्ता वेलंधरमहीधरम् ॥ 64 ॥ वेलंधरपुरस्वामी समुद्रो नाम तत्र च । नलस्य परमं युद्धमातिथ्यं समुपानयन् ॥ 65 ॥ ततो नलेन सस्पर्द्ध जित्वा निहतसैनिकः । बद्धो बाहुबलाढ्येन समुद्रः खेचरः परः । / 66 / / संपूज्य च पुनर्मुक्तः पद्मनाभस्य शासने । स्थापितोऽवस्थिताश्चैते पुरे तत्र यथोचितं ॥ 67 ॥ सत्यश्रीः कमला चैव गुणमाला तथापराः । रत्नचूला तथा कन्या समुद्रेण प्रमोदिना ॥ 68 ॥ कल्पिताः पुरशोभाढ्याः योषिद्गुणविभूषिताः । लक्ष्मीधरकुमाराय सुरस्त्रीसमविभ्रमाः ॥ 69 ॥ अथि रजनीं स्थित्वा सुवेलमचलं गताः । सुवेलनगरे तत्र सुवेलो नाम खेचरः ॥ 70 ॥ जित्वा तमपि संग्रामे हेलामात्रेण खेचराः । चिक्रीडुर्मुदितास्तत्र त्रिदशा इव नन्दने ॥ 71 ॥ तत्राक्षयवरम्ये सुक्षेपाक्षेपितक्षपाः । अन्येद्युरुद्यता गन्तुं लंकां तेन सुविभ्रमाः ॥ 72 ॥ Page #377 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 368 चतुःपञ्चाशत्तम प्र्व्। तुंगप्राकारयुक्तां तां हेमसझसमाकुलाम् । कैलाशशिखिराकारैः पुंडरीकैर्विराजिताम् । / 73 ॥ विचित्रैः कुट्टिमतलैरालोकेनावभासतीम् । पद्मोद्यानसमायुक्तां प्रपादिकृतिभूषगाम् । / 74 ॥ चैत्यालयैरलंतुंगै नावर्णसमुज्वलैः । विभूषितां पवित्रां च महेन्द्रनगरीसमाम् ॥ 75 ॥ लंकां दृष्ट्वा समासन्नां सर्वे खेचरपुंगवाः । हंसद्वीपकृतावासा बभूवुः परमोदयाः ॥ 76 ॥ युद्धे हंसरथं तत्र विजित्य सुमहाबलम् । रम्ये हंसपुरे क्रीडां चक्रुरिच्छानुगामिनीम् ॥ 77 / / मुहुः प्रेषितदूतोयमद्य श्वो वा विशंसयम् । भामंडलः समायातीत्येवमाकांक्षयास्थिताः ॥ 78 ॥ यं यं देशं विहितसुकृताःप्राणभाजः श्रयन्ते । तस्मिस्तस्मिन्विजितरिपवो भोगसंग भजन्ते ॥ नह्येतेषां परमजगतं किंचिदापातानां । सर्व तेषां भवति मनसि स्थापित हस्तसक्तम् ॥ 79 ॥ तस्माद्भोगं भुवनविकटं भोक्तुकामेन कृत्यः । श्लाघ्योधर्मो जिनवरमुखादुद्गतः सर्वसारः ॥ अस्तां तावत्क्रयपरिचितो भोगसंगोऽपि मोक्षम् । धमोदस्मादब्रजति रवितोऽप्युज्वलं भव्यलोकः80 इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे लंकाप्रस्थानं नाम चतुःपंचाशत्तम पर्व ॥ 54 ॥ Page #378 -------------------------------------------------------------------------- ________________ पंद्मपुराणम् । पञ्चपञ्चाशत्तम पर्व । अथ पञ्चपञ्चाशत्तमं पर्व । अथाभ्यर्णस्थितं ज्ञात्वा प्रतिसैन्यबलं पुरु । युगान्तांभोधिवेलेव लंका क्षोभमुपागमत् ॥ 1 ॥ संभ्रान्तमानसः किंचित्कोपमाप दशाननः । चके रणकथां लोको दबन्धव्यवस्थितः ॥ 2 ॥ महार्णवरवा भेर्यस्ताडिताः सुभयावहाः । तूर्यशंखस्वनस्तुंगो बभ्राम गगनांगणे ॥ 3 ॥ रणभेरीनिनादेन परं प्रमुदिता भ्त्ताः। सन्नद्धा रावणं तेन प्राप्ता स्वामिहितैषिणः ॥ 4 ॥ मारीचोऽमलचन्द्रश्च भास्करः स्यन्दनो विभुः । तथा हस्तप्रहस्ताद्याः सन्नद्धाः स्वामिनं श्रिताः 5 अथ लंकेश्वरं वीरं संग्रामाय समुद्यतम् । विभीषणोऽभ्युपागम्य प्रणम्य रचितांजलिः ॥ 6 ॥ शास्त्रानुगतमत्यन्तम् शिष्टानामतिसम्मतम् । आयत्यां च तदात्वे च हितं स्वस्थ जनस्य च ॥ 7 ॥ शिवं सौम्याननो वाक्यं पदवाक्यविशारदः । प्रमाणकोविदो धीरः प्रशान्तमिदमब्रवीत् ॥ 8 ॥ विस्तीणों प्रवरा संपन्महेन्द्रस्येव ते प्र्भोः। स्थिता च रोदसी व्याप्य कीर्तिः कुन्ददलामला ॥ 9 ॥ स्त्रीहेतोः क्षणमात्रेण सेयं मागाः परिक्षयम् । स्वामिन् संध्याभ्ररेखेव प्रसीद परमेश्वर ॥ 10 ॥ क्षिप्रं समर्म्यतां सीता तव किं कार्यमेतया । दृश्यते न च दोषोत्र प्रस्पष्टः केवलो गुणः ॥ 11 ॥ 2-24 Page #379 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 370 पञ्चपञ्चाशत्तम पर्व । सुखोदधौ निमग्नस्त्वं स्वस्थस्तिष्ठ विचक्षण । अनवद्यो महाभोगस्तवात्मीयं समंततः ॥ 12 ॥ समाने जानकी तस्मिन् पद्मनाभे नियुज्यताम् । निजः प्रकृतिसम्बन्धः सर्वथैव प्रशस्यते ॥ 13 ॥ श्रुत्वा तदिन्द्रजिद्वाक्यं जगाद पितृचित्तवित् । स्वभावात्यन्तमानाढयमागमप्रतिकूलनम् ॥ 14 ॥ साधो केनासि पृष्टस्त्वं कोऽधिकारोऽपि वा तव । येनैवं भाषसे वाक्यमुन्मत्तगदितोपमम् ॥ 15 ॥ अत्यन्तं यद्यधीरस्त्वं भीरुश्व क्लीवमानसः । स्ववेश्मविवरे स्वस्थस्तिष्ठ किं तव भाषितैः ॥ 16 ॥ यदर्थ मत्तमातंगमहावृन्दांधकारिणि । पतद्विविधशखौघे संग्रामेऽत्यंतभीषणे ॥ 17 ॥ हत्वा शत्रून् समुवृत्तास्तीक्ष्णया खड्गधारया । भुजेनोपार्जते लक्ष्मीः सुकृताद्वीरसुन्दरीः ॥ 18 ॥ सुदर्लभमिदं प्राप्य तत्स्त्रीरत्नमनुत्तमम् । मूढवन्मुंचते कस्मात्त्वया व्यर्थमुदाहृतम् ॥ 19 ॥ ततो विभीषणोऽवोचदितिनिर्भर्त्सनोद्यतः । पुत्रनामासि शत्रुस्त्वमस्य दुस्थितचेतसः ॥ 20 ॥ महाशीतपरीतस्त्वमजानन् हितमात्मनः । अन्यचिन्तानुरोधेन हिमवारिणि मज्जसि ॥ 21 ॥ उद्गतं भवने वह्नि शुष्कैः पूरयसीन्धनैः । अहो मोहग्रहार्तस्य विपरीतं तवेहितम् ॥ 22 ॥ जांबूनदमयी यावत्सप्राकारविमानिका । लक्ष्मणेन शरैस्तीक्ष्णलंका न परिचूर्ण्यते ॥ 23 ॥ तावन्नृपसुतां साध्वी पद्माय स्थिरचेतसे । क्षेमाय सर्वलोकस्य युक्तमपयितुं द्रुतम् ॥ 24 ॥ Page #380 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 371 पञ्चपञ्चाशत्तम पर्व । नैषा सीता समानीता पित्रा तव कुबुद्धिना । रक्षोभोगिविलं लंकामेषानीता विषौषधिः ॥ 25 ॥ सुमित्रानंदनं क्रुद्धं तं लक्ष्मीधरपुंगवम् । सिंह रणमुखे शक्ता न यूयं व्यूहितुं गताः ॥ 26 ॥ अर्णवाहूं धनुर्यस्य यस्यादित्यमुखाः शराः । पक्षे भामंडलो यस्य स कथं जीयते जनैः ॥ 27 ॥ ये तस्य प्रणतास्तुंगाः खेचराणां महाधिपाः । महेन्द्रा मलयास्तीराः श्रीपर्वततनूरुहाः ॥ 28 ॥ किष्किन्धास्त्रिपुरा रत्नद्वीपवेलंधरालकाः । कैलीकिला खतिलका संध्याहाः हैहयास्तथा ॥ 29 ॥ प्राग्भारदधिवक्त्राश्च तथान्ये सुमहाबलाः । विद्याविभवसंपन्नास्ते तु विद्याधरा न किम् ॥ 30 ॥ एवं प्रवदमानं तं क्रोधप्रेरितमानसः । उत्खाय रावणः खर्3अमुद्रतो हन्तुमुद्यतः ॥ 31 ॥ तेनापि कोपवश्येन दृष्टान्तेनोपदेशने । उन्मूलितः प्रचण्डेन स्तंभो वज्रमयो महान् ॥ 32 ॥ युद्धार्थमुद्गतावतो भ्रातरावुग्रतेजसौ । सचिवैवोरितो कृच्छाद्गतौ स्वं स्वं निवेशनम् ॥ 33 ॥ कुंभकर्णेन्द्रजिन्मुख्यैरेतैः प्रत्यायितस्ततः । जगाद रावणो विभ्रन्मानसं पौरुषाशयम् ॥ 34 ॥ आश्रयस्य इव स्वस्य स्थानस्याहिततत्परः । दुरात्मा मत्पुरीतोऽयं परिनिःक्रामतु द्रुतम् ॥ 35 ॥ अनर्थोद्यतचित्तेन स्थितेन किमिहामुना । स्वांगेनापि न मे कृत्यं प्रतिकूलप्रवृत्तिना ॥ 36 ॥ तिष्ठन्तमिह मृत्युं चेदेतकं न नयाम्यहम् । ततो रावण एवाहम् न भवामि विसंशयम् ॥ 37 ॥ Page #381 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । पञ्चपञ्चाशत्तम पर्व । भीरत्नश्रवसः पुत्रः सोप्यहं न भवामि किम् । इत्युक्त्वा निर्ययौ मानी लंकातोऽथ विभीस्स्न्न्ः॥ साग्राभिश्चारुशस्त्राभिः त्रिंशद्भिः परिवारितः । अक्षौहिणीभिरुयुक्तो गंतु पद्मस्य संश्रयम् ॥ 39 ॥ विद्युद्घनेभवजेन्द्रप्रचण्डचपलाभिधाः । उद्गताशनिसंघाताः कालाद्याश्च महाबलाः ॥ 40 ॥ शूराः परमसामन्ता vibhiissnnsmaashryaaH| सान्तःपुरा ससर्वस्वा नानाशस्त्रविराजिताः ॥ 41 ॥ व्रजन्तो वाहनश्चित्रैश्छादयित्वा नभस्थलम् । परिच्छदसमायुक्ताः हंसद्वीपं समागताः ॥ 42 ॥ द्वीपस्य तस्य पर्यन्ते सुमनोज्ञे ततस्तटे । ते सरिच्छंबिते तस्थुः सुरा नन्दीश्वरे यथा ॥ 43 ॥ विभीषणागमे जाते जातो वानरिणां महान् । हिमागमे दरिद्राणामिवाकपः समंततः ॥ 44 ॥ समुद्रावर्तभृत्सूर्य-हासं लक्ष्मीभृदैक्षत । बज्रावर्त धनुः पद्मः परामृषमुदादारः ॥ 45 ॥ अमंत्रयच्च संभूय मंत्रिणः स्वैरमाकुलाः । सिंहादिभमिव त्रस्तं वृन्दबन्धमगावलम् ॥ 46 ॥ युवा विभीषणेनाथ दंडपाणिर्विचक्षणः । प्रेषितः पद्मनाथस्य सकाशं मधुराक्षरः ॥ 47 ॥ सभायामुविष्टोसौ कृतप्रणतिराहृतः । निजगादानुपूर्वेण विरोधं भ्रातृसंभवम् । / 48 ॥ इति चावेदयन्नाथ तव पद्म विभीषणः । पादौ विज्ञापयत्येवं धर्मकार्यसमुद्यतः ॥ 49 ॥ भवन्तं शरणं भक्तः प्राप्तोऽहं श्रितवत्सल । आज्ञादानेन मे तस्मात्प्रसादं कर्तुमर्हसि ॥ 50 ॥ Page #382 -------------------------------------------------------------------------- ________________ 373 पद्मपुराणम् । पञ्चपञ्चाशत्तमं पर्व । प्रदेशान्तरमेतस्मिन् प्रतीहारेण भाषिते । सन्मंत्रो मंत्रिभिः सार्द्ध पद्मस्यैवमजायत ॥ 51 ॥ मतिकान्तोऽब्रवीत् कदाचिच्छद्मनैषकः । प्रेषितः स्यादशास्येन विचित्रं हि नृपेहितम् ॥52 ॥ परस्पराभिघाताद्वा कलुषत्वमुपागतम् । प्रसादं पुनरप्येति कुलं जलमिव ध्रुवम् ॥ 53 ॥ ततो मतिसमुद्रेण जगदे मतिशालिना । विरोधो हि तयोर्जातः श्रूयते जनवक्रतः ॥ 54 ॥ धर्मको महानीतिः शास्त्रांबुक्षालिताशयः । अनुग्रहपरो नित्यं श्रूयते हि विभीषणः । / 55 / / सोदर्य कारणं नात्र कर्महेतुः पृथक् पृथक् । सततं तत्प्रभावेन स्थिता जगति चित्रता ॥ 56 ॥ प्रकृतेऽस्मिन् त्वमाख्यानं श्रुतौ कुरुत नैमिषे । गिरिगोभूतिनामानावभूतां वटुकौ किल ॥ 57 ॥ तस्मिंश्च सूर्यदेवस्य राज्ञी नाम्ना मतिप्रिया । अददाद् व्रतकं ताभ्यामिदं सुकृतवांच्छया ॥18॥ ओदनच्छादिते हेमपूर्ण पृथुकपालिके । गिरिः सुवर्णमालोक्य लोभादितरमक्षणोत् ॥ 59 ॥ अन्यच्च खलु कौशाम्ब्यां वणिग्नाम्ना वृहद्धनः । तद्भार्या कुरुविंदाख्या तस्य पुत्रौ बभूवतुः 60 अहिदेव महादेवौ तौ मृते जनके गतौ । समुद्रे ( सुधनौ ) यानपात्रेण विभवच्छेद भीरुकौ ॥61 ॥ सर्वभाण्डेन तौ रत्नमेकमानयतां परम् । यस्य तज्जायते हस्ते स जिघांसति हीतरम् । / 62 / / परस्परं च दुश्चिन्तां तौ विवेद्य समं गतौ । मात्रे चानीय तद्रत्नं विरागाभ्यां समर्पितम् ॥ 63 ॥ Page #383 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 374 पञ्चपञ्चाशत्तम पर्व । 'माता विषेण तौ हन्तुमैच्छद्बोधमिता पुनः । कालिंयां तैर्विरक्तैस्तद्रत्नं क्षिप्तं झषोऽगिलत् ॥ 64 ॥ आनायिकगृहीतोऽसौ विक्रीतस्तद्गृहे पुनः । ततस्तयोः स्वसा मत्स्यं छिंदाना रत्नमेक्षत ॥ 65 ॥ मातरं भ्रातरौ चैषा विष्यान्कतुं ततोऽलपत् । लोभमोहप्रभावेन नेहाच्च शममागतः ॥ 66 ॥ ग्रावा (ग्राव्णा) निश्चूर्ण्य तद्गत्नं ज्ञाताहूताः परस्परम् । संसारभावनिर्विण्णाः समस्तास्ते प्र्व्व्र्जुः॥ तस्माद्व्यादिलोभेन भ्रात्रादीनामपि स्फुटम् । संसारे जायते वैरं यौनबंधो न कारणम् ॥ 68 ॥ दृश्यते वैरमेतस्मिन् दैवयोगात्पुनः समः । गोभूतिः सोदरो लोभानिरिणा हत एव स्ः॥69॥ तस्मात्प्रेषितदूतोऽयं महाबुद्धिविभीषणः । आनीयतां न योनीयदृष्टान्तोत्र परिस्फुटः ॥ 70 ॥ ततो दंडिनमाहूय जगुरेत्वति तेन च । गत्वा निवेदिते प्राप्तो पद्मं रत्नश्रवःसुतः ॥ 71 ॥ ऊचे विभीषणो नत्वा प्रभुः त्वमिह जन्मनि । परत्र जिननाथश्च ममायं निश्चयः प्रभो ॥ 72 ॥ समये हि कृते तेन प्रोचे रामो विसंशयम् । योजयामि त्वकं लंका भव संदेहवर्जितः ॥ 73 ॥ विभीषणसमायोगे वर्त्तते यावदुत्सवः । तावत्सिद्धमहाविद्यः प्राप्तः पुष्पवतीसुतः ॥ 74 ॥ प्रभामंडलमायातं विजया खगाधिपम् । पद्मादयः परं दृष्ट्वा समानचुः प्रभाविणम् ॥ 75 ॥ निर्वाध दिवसानष्टौ नगरे हंसनामनि । सम्यग्निश्चितकर्तव्या लंकाभिमुखमव्रजन् ॥ 76 ॥ Page #384 -------------------------------------------------------------------------- ________________ पद्मपुराणमें । 375 पञ्चपञ्चाशत्तम पर्व । स्यंदनैर्विविधैर्यानैः स्थूरीपृष्टैर्मरुज्जवैः । प्रावृषेण्यघनच्छायैरनेकपकदम्बकैः ॥ 77 ॥ अनुरागोत्कटैर्भूत्यैः वीरैः सन्नाहभूषणैः । ययुः खेचरसामंताः समंताच्छन्नपुष्कराः ॥ 78 ॥ अग्रप्रयाणकन्यस्ताः प्रवीराः कपिकेतवः । संग्रामधरणी प्रापुस्तद्योग्यत्वमुदाहृतम् ॥ 79 ॥ विंशतिर्योजनान्यस्या विस्तार्ः(रुन्द्र्ता)प्रिकीर्तित्ः। आयामस्य तु नैवास्ति प्रिच्छेदोर्न्न्क्स्सितेः॥ नानायुधविचिह्नानां सहस्रैरुपलक्षिता । मृत्युचक्रमणिक्ष्मेव समवर्तत युद्धभूः ॥ 81 ॥ ततो नागाश्वसिंहानां दुंदुभीनां च निःस्वनम् । श्रुत्वा हर्ष दशास्योगाद्विरागतरणोत्सवः । / 82 ॥ आज्ञादानेन चाशेषान्सामंतान्समवाभवन् । नहि ते वंचितास्तेन युद्धानंदेन जातुचित् ॥ 83 ॥ भास्करामाः पयोदाहाः कांचना व्योमवल्लभाः । गंधर्वगीतनगराः कंपनाः शिवमंदिराः ॥ 4 ॥ सूर्योदयामृताभिख्याः शोभासिंहपुराभिधाः । नृत्यगीतपुरालक्ष्मीकिन्नरस्वनसंज्ञकाः ॥ 85 ॥ बहुनादा महाशैलाश्चक्राहा सुरनू पुराः । श्रीमन्तो मलयानन्दाः श्रीगुहा श्रीमनोहराः ॥ 86 ॥ रिपुंजयाः शशिस्थानाः मातंडाभविशालकाः । ज्योतिदंडाः परिक्षोदा ashvrtnpraajyaaH||87|| एवमाद्याः पुराभिख्याः महाखेचरपार्थिवाः । सचिवैरन्विताः प्रीता दशाननमुपागताः ॥ 88 ॥ अस्त्रवाहनसन्नाहप्रभृतिप्रतिपत्तिभिः । रावणोऽपूजयद्भूयः सुत्रामा त्रिदशानिव ॥ 89 ॥ Page #385 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 376 षट्पञ्चाशत्तमं पर्व! अक्षौहिणीसहस्त्राणि चत्वारि त्रिककुष्प्रभोः । स्वशक्तिजनितं प्रोक्तं बलस्य प्रमितं बुधैः ॥ 90 ॥ एकमक्षौहिणीनां तु किष्किन्धनगरप्रभोः । सहस्रं साग्रमेकं तु भामण्डलविभोरपि ॥ 91 ॥ सुग्रीवः सचिवैः साकं तथा पुष्पवतीसुतः । आकृत्य परमोधुक्तैस्तस्थतुः पद्मलक्ष्मणौ ॥ 92 ॥ अनेकगोत्रचरणा नानाजात्युपलक्षणाः । नानागुणक्रियाख्याता नानाशब्दा नभश्चराः ॥ 93 ॥ पुण्यानुभावेन महानराणां भवन्ति शत्रोरपि पार्थिवाः स्वाः । __ कुपुण्यभाजां तु चिरं स्वशक्ता विनाशकाले परतां भजन्ते । / 94 ॥ भ्राता ममायं सुहृदेष कश्यो ममैष बंधुः सुखदः सदेति । संसारवैचित्र्यविदा नरेण नैतन्मनीषारविणा विचिन्त्या ॥ 95 ॥ इत्यार्षे रविषणाचार्यप्रोक्ते पद्मपुराणे विभीषणसमागमाभिधानं नाम पंचपंचाशत्तमं पर्व ॥ 55 ॥ अथ षट् पञ्चाशत्तमं पर्व । मगधेन्द्रस्ततोऽपृच्छत्पुनरेवं गणेश्वरम् । अक्षोहिण्याः प्रमाणं मे वक्तुमर्हसि सन्मुने ॥ 1 ॥ शक्रभूतिरथागादीच्छृणु श्रेणिक पार्थिव । अक्षोहिण्याः प्रमाणं ते संक्षेपेण वदाम्यहम् ॥ 2 ॥ Page #386 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 377 षट्पञ्चाशत्तम पर्व । अष्टाविमे गताः ख्याति प्रकारा गणनाकृताः । चतुणों भेदमंगानां कीर्त्यमानं विबोध्यताम् 3 पत्तिः प्रथमभेदोऽत्र तथा सेना प्रकीर्तिता । सेनामुखं ततो गुल्म वाहिनी पृतना चमूः ॥ 4 ॥ अष्टमोऽनीकनीसंज्ञस्तत्र भेदो बुधैः स्मृतः । यथा भवन्त्यमी भेदास्तथेदानीं वदामि ते ॥ 5 ॥ एको रथो गजश्चैकस्तथा पंच पदातयः । त्रयस्तुरंगमाः सैषा पत्तिरित्यभिधीयते ॥ 6 ॥ पत्तिस्त्रिगुणिता सेना तिस्रः सेनामुखं च ताः । सेनामुखानि च त्रीणि गुल्ममित्यनुकीर्त्यते ॥ 7 ॥ वाहिनी त्रीणि गुल्मानि पृतना वाहिनीत्रयं । चमूस्त्रिपृतना ज्ञेया चमूत्रयमनीकिनी ॥ 8 ॥ अनीकिन्यो दश प्रोक्ता प्राज्ञैरक्षोहिणीति सा । तत्रांगानां पृथक् संख्यां चतुर्णा कथयामि ते 9 अक्षोहिण्यां प्रकीयोनि रथानां सूर्यवर्चसाम् । एकविंशतिसंख्यानि सहस्राणि विचक्षणः 10 अष्टौ शतानि सप्तत्या सहितान्यपराणि च । गजानां कथितं ज्ञेयं संख्यानं रथसंख्यया ॥ 11 / / एकलक्षं सहस्राणि नव, पंचाशदन्वितम् । शतत्रयं च विज्ञेयमक्षोहिण्याः पदातयः ॥ 12 ॥ पंचषष्ठिसहस्राणि षट्शती च दशोत्तरा । अक्षोहिण्यामियं संख्या वाजिनां परिकीर्तिता ॥ 13 ॥ एवं संख्यबलोपेतं विज्ञायापि दशाननम् । बलं कैष्किंधमभ्यार तं भयेन विवर्जितम् ॥ 14 ॥ तस्मिन्नासन्नता प्राप्ते पद्मनाभप्रभोले । जनानामित्यभूदाणी नानापक्षागतात्मनाम् ॥ 15 ॥ Page #387 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। 378 षट्पञ्चाशत्तम प्र्व्। पश्यतां वरयानोडुगणेशः शास्त्रधीकरः । दशास्यचन्द्रमाश्छन्नः परस्त्रीच्छाबलाहकैः ॥ 16 ॥ अष्टादश सहस्राणि पत्नीनां यस्य सुत्विषाम् । सीतायाः पश्यतैकस्याः कृते तं शोकसंचितम् । / रक्षसां वानराणां च कस्य नाम क्षयो भवेत् । एवं बभूव संदेहः सैन्यद्वितयवर्तिनां ॥ 18 ॥ बलेस्मिन्मारदेशीयो मारुतिर्नाम भीषणः । विस्फुरच्छौयतिग्मांशुः सूर्यतुल्योत्र शक्रजित् ॥ 19 ॥ सागरोदारमत्युग्रं साक्षादितिबलोपमम् । साधनं रावणस्येति नराः केचिद्वभाषिरे ॥ 20 ॥ अंतरं विच्छशूरस्याशरस्य च न जातुचित् । न तज्ज्ञातमतिक्रान्तं किन्नरोधीरबोधनम् (2) ॥ 21 ॥ यद्वृत्तं दण्डकाख्यस्य वनस्य महतान्तरे । अत्यन्तदारुणं युद्धं लक्ष्मणस्य महात्मनः ॥ 22 ॥ चन्द्रोदरसुतं प्राप्य तुल्यं स्वांगेन केवलम् । मृत्योरातिथ्यमानीतो येनासौ खरदूषणः ॥ 23 ॥ अतिप्रकाटवीर्यस्य ल्क्स्स्मीनिल्य्व्क्स्स्स्ः। भवतां तस्य न ज्ञातं किं वा बलमनुत्तमम् ॥ 24 ॥ एकेन वायुपुत्रेण निर्भत्स्य मयसंभवाम् । रामपत्नी समाश्वस्य पराथोशक्तवृत्तिना ॥ 25 ॥ रावणस्य महासैन्यं विजित्यात्यन्तदारुणम् । लंकापुरी परिध्वस्ता भग्नप्राकारतोरणा । / 26 ॥ एवं विदिततत्वानां स्फुट वचसि निर्गतेः । जगाद प्रहसन् वाक्यं सुवक्त्रो गर्वनिर्भरः ॥ 27 ॥ गोष्पदप्रमितं क्वैतदलं वानरलक्ष्मणम् । क्व चैतत्सागरोदारं सैन्यं त्रैकूटमुद्धतम् । / 28 ॥ Page #388 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 379 पचाशत्तम पर्व । इंद्रेण साधितो यो न पतिर्विद्याभृतामयम् । एकस्य चापिनः साध्यो रावणः संजायते ॥ 29 ॥ सर्वतेजस्विमूर्धानं विभोरस्याधितिष्ठतः । श्रोतुं नामापि कः शक्तश्वेतनश्चक्रवर्तिनः ॥ 30 ॥ सुपीवरभुजो वीरो दुर्द्धरस्त्रिदशैरपि । भुवने कस्य न ज्ञातः कुंभकर्णो महाबलः ॥ 31 ॥ यत्रिशूलधरः संख्ये कालाग्निरिव दीप्यते । सोऽयं विजीयते केन जगदुत्कटविक्रमः ॥ 32 ॥ यस्यातपत्रमालोक्य शरदिन्दुमिवोद्गतम् । शत्रुसैन्यतमोध्वंसमुपयाति समंततः ॥ 33 ॥ उदात्ततेजसस्तस्य स्थातुं यस्याग्रतोऽपि कः । समर्थपुरुषो लोके निजजीवितनिस्पृहः ॥ 34 ॥ इति बहुविधवाचां द्वेषरागाश्रितानाम् । प्रकटितनिजचित्तप्रार्थनासंकटानाम् ॥ द्वितयबलजनानां दृष्टनानाक्रियाणाम् । अजनि जनितशंको भावमार्गो विचित्रः ॥ 35 ॥ चरितजनन कालाऽभ्यस्तरागेतराणाम् । भवमपरिमितानामप्ययं चित्तमार्गः ॥ भवति खलु तथैव व्यक्तमेतं हि लोकम् । स्वचरितरविरेव प्रेरयत्यात्मकार्ये ॥ 36 ॥ इत्यार्षे रविषेणाचार्यंप्रोक्ते पद्मपुराणे - उभयबलप्रमाणविधानं नाम षट्पंचाशत्तमं पर्व ॥ 56 ॥ Page #389 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 380 सप्तपञ्चाशत्तमं प्र्व्। अथ सप्तपश्चाशत्तमं पर्व । परसैन्यसमाश्लेषममृष्यंतोऽथ मानवाः । उद्गच्छदर्पसंक्षोभ्या इष्टाः संन मुद्यताः ॥ 1 ॥ उद्वेज्य दयिताबाहुपाशं कृच्छ्रेण केचन । संक्षुभ्य सिंहसंकाशा लंकातो निर्ययुर्भटाः ॥ 2 ॥ वीरपत्नी प्रियं काचिदालिंग्यैवमभाषत । श्रुतानेकमहायोधं परमाहवविभ्रमं ॥ 3 ॥ संग्रामे संगते पृष्टे यदि नाथागमिष्यसि । दुर्यशस्तदहं प्राणान्मोक्ष्यामि श्रुतिमात्रतः ॥ 4 ॥ किंकराणामतः पत्न्यो वीराणामपि गर्विताः । धिक्शब्दं मे प्रदास्यन्ति किं नु कष्टमतः परम् । / 5 / / रणप्रत्यागतं धीरमुरोवणविभूषणम् । विशीर्णकवचं प्राप्तं जयलब्धभटस्तवम् ॥ 6 ॥ द्रक्ष्यामि यदि धन्याहं भवन्तमविकत्थनम् । जिनेन्द्रानर्चयिष्यामि ततो जाम्बूनदाम्बुजैः ॥ 7 ॥ आभिमुख्यगतं मृत्युं वरं प्राप्ता महाभटाः । पराङ्मुखा न जीवन्तो धिक्शब्दमलिनीकृताः ॥ 8 ॥ स्तनद्वयसमुत्पीडं काचिदालिंग्य मानवम् । जगाद पुनरेवं सा ग्रहीष्यामि जयान्वितम् ॥ 9 ॥ भवद्वक्षस्थलस्त्यानरक्तचन्दनचर्चया । परां स्तनद्वयं शोभां मम यास्यति सर्वथा ॥ 10 ॥ प्रातिवेश्मिकयोध्यानामपि पत्नी जितप्रियाम् । न सहे कुत एवेश सहिष्ये त्वां विनिर्जितम् ॥ 11 ॥ Page #390 -------------------------------------------------------------------------- ________________ पद्मपुराणम 381 सप्तपश्चाशत्तम प्र्व्। काचिज्जगाद ते नाथ हतसंत्रणभूषणम् । पुराणं रूडकं जातं ततो नैवाति शोभसे ॥ 12 ॥ अतो नवव्रणन्यस्तस्तनमंडलसौख्यदम् । द्रक्ष्येऽहं वीरपत्नीभिर्विकाशिमुखपंकजैः ॥ 13 ॥ काचिदूचे यथैतत्ते वदनं चुंबितं मया । यथा वक्षसि संजातं ध्रुविष्यामि व्रणाननम् ॥ 14 ॥ अनतिप्रौढिका काचिद्वधूरभिनवोटिका । संग्रामे प्रोद्यते नाथे प्रौढत्वं समुपागता ॥ 15 ॥ चिराय रक्षितं मानं काचिन्नाथे रणोन्मुखे । तत्याजैकपदे कान्ता कांतसंश्लेषतत्परा ॥ 16 ॥ अवितृप्तभटी काचिद्भर्तृवक्त्रासवं पपौ । तथापि मदनं प्राप्ता रणयोग्यमसिक्षयत् ॥ 17 ॥ काचिदुत्तानितुं भर्तुश्चदनं वनजेक्षणा । नैमिषोज्झितमद्राक्षीत्सुचिरं कृतचुंबना ॥ 18 ॥ काचिद्वक्षस्तटे भर्तुः करजवणमुज्वलम् । भविष्यच्छस्त्रपातस्य सत्यंकारमिवार्पयत् ॥ 19 ॥ इति संजातचेष्टासु दयितासु यथायथम् । भटानामित्यभूदाणी महासंग्रामशालिनाम् ॥ 20 ॥ नरास्ते दयिते श्लाघ्या ये गता रणमस्तकम् । त्यजन्त्यभिमुखा जीवं शत्रूणां ल्ब्ध्कीर्त्य्ः॥21॥ उद्भिन्नदन्तिदन्ताग्रदोलादुर्लडितं भटाः । कुर्वन्ति न विना पुण्यैः शत्रुभिर्घोषितस्तवाः । / 22 ॥ गजदंताग्रभिन्नस्य कुंभदारुणकारिणः । यत्सुखं नरसिंहस्य तत्कः कथयितुं क्षमः ॥ 23 ॥ त्रस्तं शरणमायातं दत्तपृष्ठं च्युतायुधम् । परित्यज्य पतिष्यामो dayite zatrumastake // 24 // Page #391 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 382 . सप्तपञ्चाशत्तम पर्व । भवत्या वांछितं कृत्वा प्रत्यागत्य रणाजिरात् । प्रापयिष्ये समाश्लेषं भवन्तीं तोषधारिणीम् 25 एवमादिभिरालापैः परिसान्त्व्य निजप्रियाः । वीरा निर्गन्तुमुधुक्ताः संख्यसौख्यसमुत्सुकाः 26 यियासोः शस्त्रहस्तस्य कंठापितभुजद्वया । काचिद्दोलायनं चक्रे गजेन्द्रस्येव पद्मिनी ॥ 27 ॥ काचित्सन्नाहरुद्धस्य पत्युर्देहस्य संगमम् । अप्राप्य परमं प्राप्ता पीडामंकमपि श्रिता ॥ 28 ॥ अर्द्धबाहुलिकां दृष्ट्वा काचित्कांतस्य वक्षसि । इषारसेन संस्पृष्टा किंचित्कुंचितलोचना ॥ 29 ॥ अर्द्धसन्नाहनामायं मया परिहितः प्रिये । इति पुंशब्दयोगेन पुनस्तोषमुपागता ॥ 30 ॥ ताम्बूलप्रार्थनव्यंगात्क्वचित्प्राप्यप्रियाधरम् । अमुंचत्सुखिनी कृत्वा कृत्वा व्रणविभूषितम् ॥ 31 ॥ काचिन्निवत्यमानापि प्रियेण रणकाक्षिणा । सन्नाहकंठसूत्रस्य बन्धव्याजेन गच्छति ॥ 32 ॥ एकतो दयितादृष्टिरन्यतः तूर्यनिस्वनः । इति हेतुद्वयादोलामारूद भटमानसम् ॥ 33 ॥ स्त्रीणां परिहरन्तीनां वाष्पपातममंगलम् । सत्यामपि दिदृक्षायां निमपो नाभवत् दृशाम् ॥ 34 ॥ अगृहीत्वैव सन्नाहं केचित्चरितमानसाः । यथालब्धायुधं योधा निर्ययुदेपेशालिनः ॥ 35 ॥ रणसंजाततोषेण शरीरे पुष्टिमागते । कस्यचिद्रणसौंडस्य वर्म मातिस्म नो निजम् ॥ 36 ॥ श्रुत्वा परचमूतूर्यस्वनं कश्चिद्भटोत्तमः । चिररूद्वैरृणैः रक्तं मुमोचोच्छासविग्रहः ॥ 37 ॥ Page #392 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 283 सप्तपञ्चाशत्तमं पर्व । पिनद्धं कस्यचिद्वर्म सुदृढं तोषहारिणः । वर्द्धमानं ततःशीघ्रं पुराणं कंटकायितम् ॥ 38 ॥ विश्रब्धं कस्यचिज्जाया समाधानपरायणा । सारयन्ती मुहुस्तस्थौ शिरस्त्राणं सुभाषिता ॥ 39 ॥ प्रियापरिमलं कश्चिद्दीयमानः स्व्व्क्स्स्स्ः। कंटकं प्रति नो चक्रे मनः संग्रामलालसः ॥ 40 ॥ एवं विनिर्गता योधाः कृच्छ्रतः साण्वित्प्रियाः। आकुलीभूतचित्ताश्च शयनीयेषु ताः स्थिताः॥41॥ अथाग्रकीर्तिमाध्वीकरसास्वादनलालसौ । द्विरदस्यंदनारूढावसोढौ विरलस्वनौ ॥ 42 ॥ प्रथमं निर्गतोदात्तप्रयाणे शौर्यशालिनौ । हस्तप्रहस्तनामानौ लंकातो निर्गतौ नृपौ । 43 ॥ अनापृच्छाऽपि तत्काले स्वामिनो राजते तयोः । दोषोऽपि हि गुणीभावं प्रस्ताव प्रतिपद्यते 44 मारीचः सिंहजघ्राणः स्वयंभूः शंभुरुत्तमः । पृथुः पृथुबलोपेतश्चन्द्रार्को शुकसारणौ ॥ 45 ॥ गजवीभत्सनामानौ वज्राक्ष्यो वज्रभृद्युतिः । गंभीरो निनदो नको मकरः कुलिशस्वनः ॥ 46 ॥ उग्रनादस्तथा सुंदः निकुंभकुंभशन्दितः । संध्याक्षो विभ्रमः क्रूरो माल्यवान्खरनिखनः ॥ 47 ॥ जंबूमाली शिखावीरो दुद्धषश्च महाबलः । एते केसरिभियुक्तः सामन्ता निययू रथैः ॥ 48 ॥ वज्रोदरोऽथ शक्राभः क्रतान्तो विघटोदरः । महाशनिरवश्चन्द्रनखो मृत्युः सुभीषणः ॥ 49 ॥ कुलिशोदरनामाच धूम्राक्षो मुदितस्तथा । विद्युजिह्वो महामाली कनकः क्रोधनध्वनिः ॥ 50 ॥ Page #393 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 384 सप्तपञ्चाशत्तम पर्व । क्षोभणो धुंधुरुद्धामा डिंडिडिंडिमडंबराः । प्रचंडो डमरश्चंडकुंडहालाहलादयः ॥ 51 ॥ व्याघ्रयुक्तैरिमैस्तुंगै रथैरुद्भासिताम्बरैः । अहंयवो विनिर्याताः शत्रुविध्वंसबुद्धयः ॥ 52 ॥ विद्याकौशिकविख्यातिः सर्पबाहुमहाद्युतिः । शंखप्रशंखनामानौ रागो भिन्नांजनप्रभो ॥ 53 ॥ पुष्पचूडो महारक्तो घटास्त्रः पुष्पखेचरः । अनंगकुसुमः कामः कामावर्त्तस्मरायणौ ॥ 54 ॥ कामाग्निः कामराशिश्च कनकाभः शिलीमुखः । सौम्यवक्त्रो महाकामो हेमगौरादयस्तथा ॥ 55 / / एतेऽपि वातरंहोभी रथैर्युक्ततुरंगमैः । यथायथं विनिर्जग्मुरालयेभ्योरसदलाः ॥ 56 ॥ कदंबविटपौ भीमो भीमनादो भयानकः । शाट्टेलक्रीडितः सिंहश्चलांगो विद्युदंबुकः ॥ 57 ॥ ह्रदनश्चपलचोलश्चलश्चंचलकादयः । गजादिभिरिमैयुक्तैर्निर्ययुर्भास्वरै रथैः ॥ 58 ॥ कियन्तः कथयिष्यन्ते नाना प्राग्रहराः नराः । अध्यद्धपंचमीकोट्यः कुमाराणां स्मृता बुधैः 59 विशुद्धराक्षसानूकाः कुमारास्तुल्यविक्रमाः । प्रख्यातयशसः सर्वे विज्ञेया गुणमंडनाः ॥ 60 ॥ आवृतास्ते समुद्युक्तैः कुमारइआरविभ्रमाः । बलिनो मेघवाहाद्याः कुमारेन्द्रा विनिर्ययुः ॥ 61 ॥ अर्ककीर्तिसमो भूत्या दशाननमहाप्रियः । इंद्रजिनिययौ कान्तो जयंत इव धीरधीः ॥ 62 ॥ विमानमर्कसंकाशं नाम्ना ज्योतिःप्रम महत् । कुंभकर्णः समारूढस्त्रिशलास्त्रो vinigtH॥ 63 ॥ Page #394 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 385 सप्तपश्चाशत्तम पर्व मेरुशृंगप्रतीकाशं लोकत्रितयशब्दितम् । विमानं पुष्पकाभिख्यमारूढः शक्रविक्रमः ॥ 64 ॥ संछाद्य रोदसी सैन्यै स्वरायुधपाणिभिः । निष्क्रान्तो रावणस्तिग्मकिरणप्रतिमद्युतिः ॥ 65 ॥ स्यंदनैर्वारणैः सिंहैराहैः रुरुभिर्मृगैः । समरैविहगौश्चित्रैः सौरभेयैः क्रमेलकैः ॥ 66 ॥ ययुभिर्महिषैरन्यैर्जलस्थलसमुद्भवैः । सामंता निर्ययुः शीघ्रं वाहनैर्बहरूपकैः ॥ 67 ॥ भामंडलं प्रतिक्रुद्धाः किष्किन्धाधिपति तथा । हिता राक्षसनाशाय निर्ययुः खेच्राधिपाः॥6॥ अथ दक्षिणतो दृष्टा भयानकमहास्वनाः । प्रयाणवारणोयुक्ता भल्लूकबद्धमंडलाः ॥ 69 ॥ बद्धांधतमसा पक्षैद्धा विकृतनिश्वनाः । भ्राम्यन्ति गगने भीमाः कथयन्तो महाक्षयम् ॥ 70 ॥ अन्येऽपि शकुनाः क्रूरं क्रन्दन्तो भयशंसिनः । बभूवुराकुलीभूता भौमा वैहायसास्तथा । / 71 ॥ शौर्यातिगर्वसंमूढा विदन्तोऽप्यशुभानिमान् । महासैन्योद्धता योद्धं रक्षोवर्मा विनिर्ययुः ॥ 72 ॥ प्राप्ते काले कर्मणामानुरूप्यादातुं योग्यं तत्फलं निश्चयाप्यम् । . ___ शक्तो रोद्धं नैव शक्रोऽपि लोके वार्तान्येषां केव वाङ्मात्रभाजाम् । / 73 ॥ वीरा योद्धं दत्तचित्ता महान्तो वाहारूढाः शस्त्रभाराजिहस्ताः । कृत्वावज्ञां वारकाणां समेषां यान्त्यप्युद्ग्राही रवि प्रत्यभीताः ॥ 74 ॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे रावणबलनिर्गमनं नाम सप्तपंचाशत्तमं पर्व । / 57 ॥ 2-25 Page #395 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 386 अथाष्टपंचाशत्तमं पर्व । आस्तृणद्वीक्ष्य तत्सैन्यमुद्वेलमिव सागरम् । नलनीलमरुत्पुत्रजांबवाद्याः सुखेचराः ॥ 1 ॥ रामकार्यसमुद्युक्ताः परमोदारचेष्टिताः । महाद्विपयुतैर्दीप्तैः स्यंदनैर्निर्ययुर्वरैः । / 2 / / सम्मानो जयमित्रश्च चन्द्राभो रतिवर्द्धनः । कुमुदावर्तसंज्ञश्च महेन्द्रो भानुमण्डलः ॥ 3 ॥ अनुद्धरो दृढरथः प्रीतिकंठो महाबलः । समुन्नतबलः सूर्यः ज्योतिः सर्वप्रियो बलः ॥ 4 ॥ सर्वसारथ दुर्बुद्धिः सर्वदः सरभो भरः । अमृष्टो निर्विनष्टश्च संत्रासो विशसूदनः ॥ 5 ॥ नादो वर्वरः पापो लोलपाटन मंडलौ । संग्रामचपलाद्याश्च परमा खेचराधिपाः । / 6 / / शार्दूलसंगतैस्तुंगै रथैः परमसुन्दरैः । नानायुधधृताटोपा निर्जग्मुः पृथुतेजसः ॥ 7 ॥ प्रस्तरो हिमवान् भंगः प्रियरूपादयस्तथा । एते द्विपयुतैर्योद्धुं निर्ययुः सुमहारथाः ॥ 8 ॥ दुःप्रेक्षः पूर्णचन्द्रश्च विधिः सागरनिःस्वनः । प्रियविग्रहनामा च स्कन्दचन्दनपादपाः । / 9 / / चन्द्रांशुरप्रतीघातो महाभैरवकीर्तनः । दुष्टसिंह कटिः क्रुष्टः समाधिबहुलो हुलः ॥ 10 ॥ इन्द्रायुधो गतत्रासः संकटप्राहरादयः । एते हरियुतैस्तूर्ण सामन्ता निर्ययू रथैः ॥ 11 ॥ अष्टपञ्चाशत्तमं पर्व । Page #396 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 387 अष्टपञ्चाशत्तमं पर्व । विद्युत्कर्णो बलः सील : स्वपक्षरचनो घनः । सम्मेदो विचलः सालः कालः क्षितिवर्रोऽगदः 12 विकालो लोलकः कालिगचंडो र्मिरूर्जितः । तरंगस्तिलकः कील: सुषेणस्तरलो बलिः ॥ 13 ॥ भीमो भीमरथो धर्मो मनोहरमुखः सुखः । प्रमत्तो मर्दको मत्तः सारो रत्नजटी शिवः ॥ 14 ॥ दूषण भीषणः कोणः विघटाख्यो विराधितः । मेरू रणखनिःक्षेमः बेलाक्षेपी महाधरः ॥15॥ नक्षत्रलब्धसंज्ञश्च संग्रामो विजयो जयः । नक्षत्रमालकः क्षोदः तथातिविजयादयः ॥ 16 ॥ एते वाजियुतैः कान्तैर्मनोरथजवै रथैः । महासैनिकमध्यस्थैरध्यासत रणाजिरम् ॥ 17 ॥ विद्युद्वाहो मरुद्वाहुः सानुर्जलदवाहनः । रवियानः प्रचंडालिरिमेऽपि घनसन्निभैः ॥ 18 ॥ महारथवरैर्नानावाहनोद्भासितांवरैः । युद्धश्रद्धासमायुक्ता दधावुर्मारुतैः समाः ॥ 19 ॥ विमानमुत्तमाकारं नाम्ना रत्नप्रभं महत् । आरूढो यत्नवानस्थात्पद्मपक्षो विभीषणः ॥ 20 ॥ युद्धावर्त्तो वसन्तश्च कांतः कौमुदनन्दनः । भूरिः कोलाहलो हेडो भावितः साधुवत्सलः ॥ 21 ॥ अर्द्धचन्द्रो जिनप्रेमा सागरः सागरोपमः । मनोज्ञो जिनसंज्ञश्च तथा जिनमतादयः । / 22 / / नानावर्णविमानाग्रभूमिकास्थितमूर्त्तयः । दुर्द्धरा निर्ययुर्योढुं बद्धसन्नाहविग्रहाः ॥ 23 ॥ पद्मनाभः सुमित्राजः सुग्रीवो जनकात्मजः । एते हंसविमानस्था विरेजुर्गगनान्तरे ॥ 24 ॥ Page #397 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 'अष्टपश्चाशत्तम पर्व । महाम्बुदप्रतीकाशा naanaayaansmaashritaaH| लंकाभिमुखमुक्ता गंतु खेचरपार्थिवाः ॥ 25 ॥ प्रलयलंबितांभोदवृंदनि?षभैरवाः । शंखकोटिस्वनोन्मिश्रास्तूर्याणामुद्ययुः स्वनाः ॥ 26 ॥ भंभाभेर्यो मृदंगाश्च लंपाका धुंधुमंडुकाः । झम्लाम्लातकहक्काश्च हुंकारा दुंदुकाणकाः ॥ 27 ॥ झर्झरा हेकगुंजाश्च काहला दर्दुरादयः । समाहता महानादं मुमुचुः कर्णघूर्णकम् ॥ 28 ॥ वेणुनादाट्टहासाश्च ताराहलहलारवाः । ययुः सिंहद्विपस्वाना महिषस्यन्दनस्वनाः ॥ 29 ॥ क्रमेलकमहारावा निनादा मृगपक्षिणाम् । उत्तस्थुः पिहिताशेषाः शेषविष्टपनिःस्वनाः ॥ 30 ॥ तयोरन्योन्यमासंगे जाते परमसैन्ययोः । लोकः संशयमारूढः समस्तो जीवितं प्रति ॥ 31 ॥ क्षोणी क्षोभं परं प्राप्ता विकंपितमहीधरा । प्रशोष गंतुमारब्धः प्रक्षुब्धः क्षारसागरः ॥ 32 ॥ सदनिर्गतैर्योधैरसहैर्निजवर्गतः । दंतुरीभूतमत्युग्रं बलद्वयमलक्ष्यत ॥ 33 ॥ ckrkrkckuNtaasigdaashktishiliimukhaiH| भिंडिमालादिभिश्चोग्रं प्रवृत्तं युद्धमेतयोः ॥ 34 ॥ आहृयन्तः सुसन्नद्धाः शस्त्रज्वलितबाहवः । समुत्पेतुर्भटाः शूराः परसैन्यं विवक्षवः ॥ 35 ॥ अतिवेगसमुत्पाताः प्रविष्टाः शात्रवं बलम् । शस्त्रसंचारमार्गार्थमपसश्रुः पुनर्मनाक् ॥ 36 ॥ लंकानिवासिभिर्योधैरुद्गतैरतिभूरिभिः । सिंहैरिव गजा भंग नीता वानरपक्षिणः ॥ 37 ॥ Page #398 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। अष्टपञ्चाशत्तमं प्र्व्। पुनरन्यै टैः शीघ्रमसीदन्तः समुज्वलाः । रक्षोयोधान्विनिर्जघ्नुर्भासुरा वानरध्वजाः ॥ 38 ॥ भेद्यमानं बलं दृष्ट्वा राक्षसेन्द्रस्य सर्वतः । स्वामिरागसमाकृष्टौ महाबलसमावृतौ ॥ 39 ॥ गजध्वजसमालक्ष्यौ गजस्यंदनवर्तिनौ । माभैष्टेति कृतस्वानौ परमोत्कटविग्रहौ ॥ 40 ॥ हस्तप्रहस्तसामंतावुत्थाय सुमहाजवौ । निन्यतुः परमं भंगं बलं वानरलक्ष्मणम् ॥ 41 ॥ शाखामृगध्वजौ तावत्प्रतापं विभ्रतो परम् । कोडवारणसंवृत्तवाहव्यूढमहारथौ ॥ 42 ॥ शौर्यगर्वाविवायुक्तशरीरौ परमद्युती । नलनीलौ परिक्रुद्धौ भीषणौ योद्धुमुद्यतौ ॥ 43 ॥ ततो बहुविधैः शस्त्रैश्चिरं जाते महाहवे । क्रमाप्तसाधुनिस्वाने निपतद्भटसंकटे ॥ 44 ॥ नलेनोत्पत्य हस्तो वा विहलो विरथीकृतः । प्रहस्त इव नीलेन कृतश्च गतजीवितः ॥ 45 ॥ तावालोक्य ततो राजन् विपर्यस्तौ महीतले । विनायका बभूवैतद्वाहिनीयं परान्मुखा ॥ 46 ॥ विभर्ति तावदृढनिश्चयं जनः प्रभोर्मुखं पश्यति यावदुनतम् । गतैर्विनाशं स्वपतो विशीर्यते यथारचक्रं परिशीर्णतुम्बकम् ॥ 47 ॥ सुनिश्चतानामपि सन्नराणां विना प्रधानेन न कार्ययोगः । शिरस्यपेते हि शरीरबन्धः प्रपद्यते सर्वत एव नाशम् ॥ 48 ॥ Page #399 -------------------------------------------------------------------------- ________________ 39 पद्मपुराणम् । एकोनषष्टितम पर्व । प्रधानसंबन्धमिदं हि सर्व जगद्यथेष्टं फलमभ्युपैति । राहूपसृष्टस्य रवेविनाशं प्रयाति मन्दो निकरः कराणाम् ॥ 49 ॥ इत्याचे श्री रविषेणाचार्यप्रोक्ते पद्मपुराणे हस्तप्रहस्तवधाभिधानं नामाष्टपंचाशत्तमं पर्व ॥ 58 ॥ अथैकोनषष्टितम पर्व । उवाच श्रेणिकोऽवं विद्याविधिविशारदौ । हस्तप्रहस्तसामन्तौ जितपूर्वी न केनचित् ॥ 1 ॥ महदाश्चर्यमेतन्मे ताभ्यां तौ निहतौ कथम् । अत्र मे कारणं नाथ गणधृग्वक्तुमर्हसि । / 2 ॥ ततो गणधरोऽवोचच्छृणु तत्वविशारदः । राजन् कर्माभिनुन्नानां जन्तूनां गतिरीदृशी ॥ 3 ॥ पूर्वकर्मानुभावेन स्थितिर्दुः कृतिनामियम् । असौ मारयिता तस्य यो येन निहितः पुरा ॥ 4 ॥ असौ मोचयिता तस्य बंधनव्यसनादिषु । यो येन मोचिता पूर्वमनर्थे पतितो नरः ॥ 5 ॥ आसल्लौकिकमर्यादाः प्रातिवेश्मिकवासिनः । निस्वाः कुंटुबिनः स्थाने कुशस्थलकनामनि ॥ 6 ॥ Page #400 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 391 एकोनषष्टितम पर्व । इंधकः पल्लवश्चैव तत्रैकोदरसंभवौ । पुत्रादरपरिक्लिष्टौ विद्वौ लांगलकर्मकौ ॥ 7 ॥ सानुकंपो स्वभावेन साधुनिन्दापराङ्मुखौ । जैनमित्रपरिवंगाद्भिक्षादानादिसेविनौ ॥ 8 ॥ द्वितीयं निस्वयुगलं प्रतिवेश्मोषितं तयोः । स्वभावनिदेयं क्रूरं लौकिकोन्मार्गमोहितम् ॥ 9 ॥ बंधने राजदानस्य संजाते कलहे सति । ताभ्यामत्यन्तरौद्राभ्यां हताविधकपल्लचौ ॥ 10 ॥ साधुदानाद्धरिक्षेत्रे जातौ सद्भोगभोजिनौ । पल्यद्वयक्षये जातौ देवलोकनिवेशिनौ ॥ 11 ॥ अधर्मपरिणामेण क्रूरौ तु प्राप्तपंचतौ । शशौ काले जरारण्ये जातौ दुःखातिसंकटे ॥ 12 ॥ मिथ्यादर्शनयुक्तानां साधुनिन्दनकारिणाम् । प्राणिनां पापकूटानां भवत्येवेदृशी गतिः ॥ 13 ॥ ततस्तियक्षु सुचिरं भ्रांत्वा विविधयोनिषु । कृच्छ्रान्मनुष्यतां प्राप्तौ तापसत्वमुपागतौ ॥ 14 ॥ बृहज्जटौ वृहत्कायौ फलपर्णादिभोजिनौ । तपोभिः कर्शितौ तीनैः कुज्ञाने द्वौ मृतौ च तौ ॥ 15 ॥ क्रमादरिंजये जातावश्विन्याः कुक्षिसंभवौ । पुत्रौ बह्रिकुमारस्य विजयार्द्धस्य दक्षिणे ॥ 16 ॥ आशुकारासुराकाराविमौ जगति विश्रुतौ । हस्तप्रहस्तनामानौ सचिवौ रक्षसां विभोः ॥ 17 ॥ पूर्वी तु प्रच्युतौ नाकात्सुमनुष्यत्वमागतौ । गृहाश्रमे तपः कृत्वा पुनर्जातौ सुरोत्तमौ ॥ 18 ॥ पुण्यक्षयात्परिभ्रष्टौ स्वर्गादिधकपल्लवौ । किष्कुसंज्ञे पुरे जातो नलनीलौ महाबलौ ॥ 19 ॥ Page #401 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 392 एकोनषष्टितमं प्र्व्। यत्तद्धस्तप्रहस्ताभ्यां नलनीलौ भवांतरे । निहतौ फलमेतस्य परावृत्य तदागतम् ॥ 20 ॥ हतवान् हन्यते पूर्व पालकः पाल्यतेऽधुना । उदासीनमुदासीने जायते प्राणधारिणाम् ॥ 21 ॥ यं वीक्ष्य जायते कोपो दृष्टकारणवर्जितः । निःसंदिग्धं परिज्ञेयः स रिपुः पारलौकिकः ॥ 22 ॥ यं वीक्ष्य जायते चित्तं प्रह्लादि सह चक्षुषाम् । असंदिग्धं सुविज्ञेयो मित्रमन्यत्र जन्मनि ॥ 23 ॥ क्षुब्धोर्मिणि जले सिन्धोः शीर्णे पोतं झपादयः । स्थले म्लेच्छाश्च वाधन्ते यत्तदुःकृतजं फलम् 24 मत्तैर्गिरिनिभैनागैर्योधैबहुविधायुधैः । सुवेगैर्वाजिभिदृप्तैर्भूत्यैश्च कवचावृतैः ॥ 25 ॥ विग्रहेऽविग्रहे वापि निःप्रमादस्य संततम् । जन्तोः स्वपुण्यहीनस्य रक्षा नैवोपजायते ॥ 26 ॥ निरस्तमपि नियतं यत्र यत्र स्थिरं परम् । तपोदानानि रक्ष्यन्ति न देवा न च बान्धवाः ॥ 27 ॥ दृश्यते बन्धुमध्यस्थः पित्राप्यालिंगितो धनी । म्रियमाणोऽतिशूरश्च कोऽन्यः शक्तोऽभिरक्षितम् । / पात्रदानैः व्रतैः शीलैः सम्यक्त्वपरितोषितैः । विग्रहेविग्रहे वापि रक्ष्यते रक्षितैनरः ॥ 29 ॥ दयादानादिना येन धर्मो नोपार्जितः पुरः । जीवितं चेष्यते दीर्घ वांच्छा तस्यातिनिःफला 30 * न विनश्यन्ति कर्माणि जनानां तपसा विना । इति ज्ञात्वा क्षमा कार्या विपश्चिद्भिररिष्वपि ॥ 31 ॥ Page #402 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 393 षष्टितम प्र्व्। एष ममोपकरोति सुचेताः दुष्टतरोऽपकरोति ममायं । बुद्धिरियं निपुणा न जनानां कारणमत्र निजार्जितकर्म ॥ 32 ॥ इत्यधिगम्य विच्क्स्स्न्न्मुख्यैर्वाह्य्सुखासुख्गौन्न्निमित्तैः। रागतरं कलुषं च निमित्तं कृत्यमपोज्झितकुत्सितचेष्टैः ॥ 33 ॥ भूविवरेषु निपातमुपैति ग्रावणि सज्जति गच्छति सर्पम् । संतमसा पिहिते पथि नेत्री नो रविणा जनितप्रकटत्वे ॥ 34 ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे हस्तप्रहस्तनलनीलपूर्वभवानुकीर्तनं नामैकोनषष्टितमं पर्व ॥ 59 ॥ षष्टितमं प्र्व्। हस्तप्रहस्तसद्वीरौ विज्ञाय निहतौ ततः । अन्येचुरुद्धरक्रोधा बहवो यो मुद्यताः ॥ 1 ॥ मारीचः सिंहजघनः स्वयंभुः शंभुरूर्जितः । शुकसारणचन्द्रार्कजगवीभत्सनिःस्वनाः ॥ 2 ॥ ज्वरोग्रनक्रमकरा वज्राक्षो घातिनिष्ठुराः । गंभीरनिनदाद्याश्च स्न्न्द्ध्र्म्सान्विताः॥3॥ Page #403 -------------------------------------------------------------------------- ________________ षष्टितमं पर्व । सिंहसंबद्धवाहोढस्यंदनार्पितमूर्तयः । क्षोभयन्तः परिप्राप्ताः कपिकेतुवरूथिनीम् ॥ 4 ॥ तान्समापततो दृष्ट्वा राक्षसान्पार्थिवान्परान् । इमे वानरवंशाग्राः पार्थिवा योद्धुमुद्यताः ॥ 5 ॥ मदनांकुर संतापप्रस्थिताक्रोशनंदनाः । दुरितानघपुष्पास्त्रविघ्नप्रीतिंकरादयः ॥ 6 ॥ अन्योन्याहूतमेतेषामभवत्परमं रणम् । कुर्वद्भिर्जटिलं व्योम शस्त्रैर्बहुविधैर्धनम् ॥ 7 ॥ अभिलष्यति संताप मारीचं समरे तदा । प्रथितः सिंहजघनमुद्यानं विघ्नसंज्ञकः ॥ 8 ॥ आक्रोशः सारणं पापः शुकाक्षं नन्दनो ज्वरम् । तेषां स्पर्द्धवतामेवं युद्धं जातं नियंत्रितम् ॥9॥ ततः क्लिष्टेन संतापो मारीचेन निपातितः । नन्दनेन हतः कृच्छ्राज्ज्वरः कुन्तेन वक्षसि ॥ 10 ॥ प्रथितः सिंहकटिना विघ्नश्रोद्दामकीर्त्तिना । हतोऽथ युद्धसंहारः सवितास्तं समागमत् ॥ 11 ॥ श्रुत्वा स्वं स्वं हतं नाथं निमग्ना शोकसागरे । स्त्रियो विभावरीमेतामनन्तामिव मेनिरे । / 12 / / अन्येद्युः संततक्रोधाः सामन्ता योद्धुमुद्यताः । वज्राक्षः क्षपितारिव मृगेन्द्रदमनो विधि H ॥13॥ शंभुः स्वयंभुश्चन्द्रार्कस्तथा वज्रोदरादयः । राक्षसाधिपवर्गीयास्तेभ्योऽन्ये वानरध्वजाः ॥ 14 ॥ जन्मान्तरार्जितक्रोधकर्मबन्धोदयेन ते । योद्धुं परममासक्ता निजजीवितनिस्पृहाः ॥ 15 ॥ क्षपितारिः समाहूतः संक्रोधेन महारुषा । मृगारिदमनो बलिना संहूतो बाहुशालिना ॥ 16 ॥ पद्मपुराणम् । 394 Page #404 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 395 षष्टितम पर्व । विधिर्वितापिनाऽन्योन्यमेवं जाते महाहवे । भटेष्वज्ञातसंज्ञेषु निपतत्सूपलेष्विव ॥ 17 ॥ शार्दूलस्ताडितः पूर्व वज्रोदरमताडयत् । सक्रोधं सुचिरं युद्धं क्षपितारिरमारयत् ॥ 18 ॥ विशालद्युतिनामा च शंभुना विनिपातितः । मृत्यु स्वयंभुवा नीतो विजयो यष्टिताडितः ॥ 19 ॥ वितापिविधिना ध्वस्तो गदाघातेन कृच्छ्रतः । सामन्तैरिति हन्यन्ते सामन्ताः शतशस्तदा ॥ 20 ॥ अवसीदत्ततो दृष्ट्वा स्वं किष्किन्धपतिर्बलम् । परमक्रोधसंभारो यावत्संन्न मुद्यतः ॥ 21 ॥ अंजनातनयस्तावत्तत्स्वसैन्येन युग्महीम् । वारणोढं रथं हेममारूढो योद्धुमुद्ययौ ॥ 22 ॥ रक्षःसामंतसंघातो दृष्दैव पवनात्मजम् । गवामिव गणो भ्रान्तस्त्रस्तः केशरिदर्शनात् ॥ 23 ॥ ऊचुश्च राक्षसाः सोयं हनूमान् वानरध्वजः । अद्यैव विधवा योषाः परं वहीः करिष्यति ॥ 24 ॥ माली तस्साग्रतो भूतो युद्धार्थी राक्षसोत्तमः । समुद्भुतत्य शरं तस्य पुरो वातिरजायत ॥ 25 ॥ तयोरभून्महाद्धं शरैराकणेसंहितैः । उपात्तसाधुनिस्वान क्रमेण परमोद्धतम् ॥ 26 ॥ सचिवाः सचिवैः साकं रथिनो रथिभिस्तथा । सादिनो सादिभिः सत्रा लग्ना युक्त्र्न्नोद्ध्ताः॥27॥ मालिनं नष्टमालोक्य शक्त्या पवनजन्मनः । वज्रोदरोऽभवत्तस्य पुरः परमविक्रमः । / 28 / / चिरं कृतरणोऽथायं वातिना विरथीकृतः । रथमन्यं समारुह्य मारुतिं समधावत ॥ 29 ॥ Page #405 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 396 षष्टितमं पर्व । कृत्वा तं विरथं भूयो मारुतिः परमोदयः । उपर्यवाहयत्तस्य रथं मारुतरंहसम् ॥ 30 ॥ स्यन्दनोद्वाहिना गांहिचूर्णितः स रणाजिरे । अमुंचत हुतं प्राणान् हुंकारेणापि वर्जितः ॥ 31 ॥ ततोऽस्याभिमुखं तस्थौ स्वपक्षवधकोपितः । जंबूमालीति विख्यातो रावणस्य सुतो वली ॥ 32 ॥ असावुत्थितमात्रश्च ध्वजं वानरलांच्छनम् । चिच्छेद वायुपुत्रस्य चन्द्रार्द्धसदृशेषुणा ॥ 33 ॥ केतुकल्पनहृष्टेन तस्य मारुतिना धनुः । कवचं च ततो नीतं पुराणतृणशीर्णताम् ॥ 34 ॥ ततस्तनूदरीसूनुर्वध्वान्यं कवचं दृढम् । अताडयन्मरुत्सूनुं तीक्ष्णं वक्षसि सायकैः ॥ 35 ॥ बालनीलोत्पलम्लाननालस्पर्शसमुद्भवैः । असेवत शतैः सौख्यं धरणीधरधीरधीः ॥ 36 ॥ अथास्य वायुपुत्रेण रथयुक्तं महोद्धतम् । मुक्तं सिंहशतं षष्टीचन्द्रवक्त्रेण पत्रिणा ॥ दंष्ट्राकरालवदनैः स्फुरल्लोहितलोचनैः । तैरुत्पत्य निजं सैन्यं सकलं विडलीकृतम् ॥ महाकल्लोलसंकाशास्तस्य सैन्यार्णवस्य ते । क्रूरनक्रसमाना वा जाताः प्रबलमूर्तयः ॥ 39 ॥ चण्डसौदामिनीदंडमण्डलाकारहारिणः । सैन्यमेघसमूहं ते परमं क्षोभमानयन् ॥ 40 ॥ रणसंसारचक्रेऽसौ सैन्यलोकः समंततः । सिंहकर्मभिरत्यर्थमहादुखशीकृतः ॥ 41 ॥ बाजिनो वारणा मत्ता रथारोहाश्च विहलाः । रणव्यापारनिर्मुक्तार्नेशुर्दश दिशस्ततः ॥ 42 ॥ 37 ॥ 38 // Page #406 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 397 षष्टितम प्र्व्। ततो नष्टेषु सर्वेषु सामन्तेषु यथायथम् । अपश्यद्रावणं वातिरेव स्थित्म्ग्र्त्ः॥43॥ आरुह्य च रथं सिंहैर्युक्तं परमभासुरैः । अधावद्वाणमुद्धृत्य विंशत्यर्द्धमुखं प्रति ॥ 44 ॥ दशास्यस्त्रासितं वीक्ष्य निजं केसरिभिर्बलम् । समीपं चांजनासूनुं कृतान्तमिव दुद्धरम् ॥ 45 ॥ चके योद्धभभिप्रायं यावत्सनाहतत्परः । तावन्महोदरोऽस्यान्ते सक्रोधेन समुद्ययौ ॥ 46 ॥ महोदरस्य च वातेश्च वत्तेते यावदाहवः । तावत्ते हरयः प्राज्ञेगहीताः स्वामिभिः शनैः ॥ 47 ॥ वशीभूतेषु सिंहेषु जाता सन्तो महारुषः । वायुपुत्रं समुत्पेतुः समस्ता राक्षसध्वजाः ॥ 48 ॥ तथाप्यनिलसूनोश्च मुंचतः शरसंहतीः । दधार मंडलीभूतान् पतत्रिसचिवैः कृती ॥ 49 ॥ ते शिलीमुखसंघाताः प्रहितास्तस्य राक्स्स्सैः। संयतस्य यथाऽऽक्रोशा नाभवन्कंपकारिणः । 50 ॥ रक्षोभिर्वेष्टितं दृष्टा तैस्तमतिभूरिभिः । इमे वानरवर्गीणाः समराय समुधुयुः ॥ 51 ॥ सुषेणो नलनीलौ च प्रीतिंकरो विराधितः । संत्राहको हरिकोटिः सूर्यज्योतिर्महाबलः ॥ 52 ॥ जांबूनदसुताद्याश्च सिंहेभाश्वयुतैः रथैः । कृच्छ्राद्रावणसैन्यस्य निवार्यितुमुद्य्ताः॥53 ॥ तैः समापतितैः सैन्यं दशग्रीवस्य सर्वतः । परीषहैरिव ध्वस्तं महातुच्छधृतं व्रतम् । / 54 ॥ आत्मीयानाकुलान् दृष्ट्वा युयुत्सुं च दशाननम् । आदित्यश्रवणो योद्धमुद्गतो सुमहाबलः ॥ 55 ॥ Page #407 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । * पर्वः । दृष्ट्रा तमुतं वीरं ज्वलंतंरणतेजसा । सुषेणादीनिमे प्रापुः साधारयितुमाकुलाः ॥ 56 ॥ इंद्ररश्मिर्जयस्कन्दश्चन्द्राभो रतिवर्द्धनः । अंगोऽगदोऽथ संमेदः कुमुदः शशिमण्डलः ॥ 57 ॥ बलिश्रंडतरंगश्च सारो रत्नजटी जयः । वेलाक्षेपी वसन्तश्च तथा कोलाहलादयः ॥ 58 ॥ ततस्ते बहुलत्वेन प्रवीराः पद्मपक्षिणः । लग्ना महाहवं कर्तुं शत्रूणामतिदुःसहम् ॥ 59 ॥ क्रुद्धेन कुंभकर्णेन ततस्ते रणकारिणः । विद्यया स्वापिताः सर्वे दर्शनावरणी यथा ॥ 60 ॥ निद्राघूर्णितनेत्राणां तेषां शस्त्रावसंगिनाम् । करेभ्यः सायकाः पेतुः शिथिलेभ्यः समंततः । / 6.1 / / निद्राविद्राणसंग्रामानेतानव्यक्तचेतनान् । दृष्ट्राऽचत सुग्रीवो विद्यां द्राक्प्रतिबोधिनीम् ॥ 62 ॥ प्रतिबुद्धास्तया तेऽथ सुतरां जाततेजसा । हनूमदादयो योद्धुं प्रवृत्ताः संकुलं परम् ॥ 63 ॥ शाखा केसरिचिह्नानां बलमत्यर्थपुष्कलं । छत्रासिपत्रसंकीर्ण मच्छिन्नरणलालसं ॥ 64 ॥ स्पर्द्धमानं समालोक्य क्षुब्धसागरसन्निभम् । अवस्थां च स वाहिन्याः परिप्राप्तामसुन्दरीम् 65 उत्सहे रावणो योद्धुं प्रणम्य च तमिन्द्रजित् । कृतांजलिरिदं वाक्यमभाषत महाद्युतिः ॥ 66 ॥ तात तात न ते युक्तं संप्राप्तं मयि तिष्ठति । निष्फलत्वं हि मे जन्म सत्येवं प्रतिपद्यते ॥ 67 ॥ नखच्छेद्ये तृणे किं वा परशो रुचिता गतिः । ततो भव सुविधः करोम्येष तवेप्सितम् ॥ 68 ॥ 398 Page #408 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 399 षष्टितमं पर्व । इत्युक्त्वा मुदितोऽत्यन्तमारुह्य गिरिसन्निभम् । त्रैलोक्यकंटकाभिख्यं गजेन्द्रं परमं प्रियः ॥ 69 ॥ गृहीतादरसर्वस्वो महासचिवसंगतः । ऋद्धथाखंडल संकाशः प्रवीरो योद्धुमुद्यतः ॥ 70 ॥ कपिध्वजवलं तेन विविधायुधसंकटम् । ग्रस्तमस्थितमात्रेण महावीर्येण मानिना ॥ 71 ॥ किष्किन्धाधिपतेः सैन्ये न सोऽस्ति कपिकेतनः । यो न शक्रजिता विद्धः शरैराकर्णसंहितैः 72 किमयं शक्रजिन्नायं शक्रो वह्निरियं नु किम् । उतायमपरो भानुरिति वाचः समुद्ययुः ॥ 73 ॥ ग्रस्यमानं निजं सैन्यं वीक्ष्य शक्रजिता ततः । सुग्रीवः स्वयमुद्यातः प्रभामण्डल एव च ॥ 74 ॥ तद्भटानामभूद्युद्धमन्योन्यादानसंकुलम् । शस्त्रांधकारिताकाशमनपेक्षितजीवितम् ॥ 75 ॥ अश्वैरश्वैः समं लग्नाः नागा नागै रथा रथैः । निजनाथानुरागेण महोत्साहभटा भटैः ॥ 76 ॥ जगादेन्द्रजितः कुद्धः किष्किंधेशं पुरः स्थितं । अपूर्वशस्त्रभूतेन स्वरेण गगनस्पृशा । / 77 / / दशास्यशासनं त्यक्त्वा शाखामृगपशो त्वया । काधुना गम्यते पाप मयि कोपमुपागते ॥ 78 ॥ इंदीवरनिनाद्य सायकेन तवामुना । शिरश्छिन संरक्षां कुरुतां क्षितिगोचरौ ॥ 79 ॥ किष्किधेशस्ततोऽवोचत्किमेभिर्गर्जितैर्मुधा । मानशृङ्गमिदम्भनं तत्तु पश्य मयाधुना ॥ 80 ॥ इत्युक्ते कोपसंभारं वहनिद्रजितोद्भुतं । चापमास्फायन्नस्य समीपत्वमुपागतः ॥ 81 ॥ Page #409 -------------------------------------------------------------------------- ________________ षष्टितमं पर्व । शशिमंडलसंकाशछत्रछायानुसेवितः । मुमोच शरसंघातं किष्किंधाधिपतिं प्रति ॥ 82 ॥ सोऽप्याकर्णसमाकृष्यन्वाणान्नादोपलक्षितान् । निजरक्षमहारक्षश्चिक्षेपेन्द्रजितं प्रति ॥ 83 ॥ तेन वाणसमूहेन संततेन निरंतरम् । जातं नभस्तलं सर्वं मूर्तियुक्तमिवापरम् ॥ 84 ॥ मेघवाहनवीरेण प्रभामंडलसुन्दरः । आहूतो वज्रनकश्च विराधितमहीभृता । / 85 / विराधितनरेन्द्रेण वज्रनक्रनरोत्तमः । राजवक्षसि चक्रेण भासुरेणाभिपातितः ॥ 86 ॥ ताडितो वज्रनक्रेण सोऽपि चक्रेण वक्षसि । विना हि प्रतिदानेन महती जायते त्रपा ॥ 87 ॥ चक्रसन्नाहं निष्पेष्य जन्मवह्निकणोत्करैः । चचदुल्कास्फुलिंगौघपिंगतां गगनं गतं ॥ 88 ॥ लंकानाथस्य पुत्रेण निरस्त्रः सूर्यनन्दनः । कृतः संग्रामसौंडेन संग्रामादनिवर्तकः ॥ 89 ॥ तेनापि तस्य वज्रेण सर्वशस्त्रं निराकृतम् । पुण्यानुकूलितानां हि नैरंतर्य न जायते ॥ 90 ॥ अवतीर्य ततः क्रुद्धो नागादिन्द्रजितो द्रुतम् । सिंहस्यन्दनमारुह्य पिंजररीकृत पुष्करम् ॥ 91 ॥ समाहितमतिर्नानाविद्यास्त्रगतिपंडित: / योद्धुमभ्युद्यतो विभ्रद्रसन्नवमिवाहवे । / 92 / / अस्त्रं घनौघनिर्घोषं संप्रयुज्य सवारुणम् । दिशा किष्किंधराजस्य चकारालोकवर्जिता ॥ 93 ॥ तेनापि पवनास्त्रेण कृतछत्रध्वजादिना । तदस्त्रं वारुणं कापि नीतं तूलोत्करोपमम् ॥ 94 ॥ पद्मपुराणम् । 400 Page #410 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 401 षष्टितम पर्व । धनवाहनवीरोऽपि प्रभामंडलभूभृतः । आग्नेयास्त्रनियोगेन चकार धनुरिंधनम् ॥ 95 ॥ तस्य स्फुलिंगसंसर्गादन्येषामपि चापिनाम् । धूमोद्गारानमुंचंत धनूंषि भयवीक्षितं ॥ 96 ॥ नितान्तबहुयोद्धानां जीवितग्रसनादिव । प्राप्तानां परमाजीणं धनुषां ते तदाभवन् ॥ 97 ॥ वारुणेन ततोऽस्त्रेण त्वरितं जनकात्मजः । आग्नेयास्त्रं निराचके स्वचके कृतपालनः ॥ 98 ॥ ततो मन्दोदरीसूनुश्चक्रे तं रथवर्जितम् । तथाविधमहासत्वमाकुलत्वविवर्जितम् ॥ 99 ॥ प्रयोगकुशलश्चारुमत्रं तामसमक्षिपत् । तेनान्धकारितं सैन्यं सर्व जनकजन्मनः ॥ 10 ॥ स नो जनो द्विषो न मा नात्मीयं न च शात्रवं । अंधध्वान्तपरिच्छन्नो मूच्छामिव समागतः101 अन्धीभूतो दशास्यस्य सुतेन जनकात्मजः । विमुक्तविषधृमौषैः वेष्टितो नागसायकैः ॥ 102 ॥ सर्वांगे विस्फुरद्भोगभासुरैश्चन्दद्रुमः । यथा तथायं तैयुक्तः पपात वसुधातले ॥ 103 ॥ एवमिन्द्रजितेनापि कृता किष्किन्धभूभृतः । अवस्थाध्यांतनागास्त्रद्वयव्यापारकारिणा ॥ 104 ॥ ततो विभीषणो विद्वान् विद्यास्त्ररणवस्तुनि । कृत्वा करपुटं मूर्षि बभाषे पद्मलक्ष्मणौ ॥ 105 ॥ पद्म पद्म महावाहो वीर लक्ष्मण लक्ष्मण । एताः पश्य दिशश्छन्नाः शरैरिन्द्रजितेरितैः ॥ 106 ॥ वियतलं धरित्री च तस्य वाणैर्निरन्तरैः । उत्पात्भूत्नागाभैरातेनेऽत्य्न्त्दुःख्दैः॥107 / / Page #411 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 402 षष्टितम प्र्व्। कृतौ सुग्रीववैदेही निरस्तौ नागसायकैः । बद्धौ निपातितौ भूमौ मयनासुतनिःसृतैः ॥ 108 ॥ उदारे विजिते देवे श्रीभामंडलपण्डिते । वीरे सुग्रीवराजे च बहुविद्याधराधिपे ॥ 109 ॥ संघातमृत्युमस्माकमासनं विद्धि राघव । एतौ हि नायकावुग्रावस्मत्पक्षस्य केवलौ ॥ 110 ॥ एतामनायकीभूतां विद्याधरवरूथिनीम् । पलायनोद्यतां पश्य समाश्रित्य दिशो दश ॥ 111 ॥ आदित्यश्रवणेनासौ पश्य मारुतनन्दनः । विजित्य समुहायुद्धे कराभ्यां बद्धविग्रहः ॥ 112 ॥ शरजर्जरितच्छत्रकेतुकार्मुककंकटः । गृहीतः प्रसमं वीरः प्लवंगध्वजपुंगवः ॥ 113 ॥ यावत्सुग्रीवभाचक्रौ पतितौ धरणीतले । न संभावयते क्षिप्रं रावणी रणकोविदः ॥ 114 ॥ तावदेतौ स्वयं गत्वा निश्चेटावानयाम्यहम् । त्वं साधारय निर्नाथामिमां खेचरवाहिनीम् ॥ 115 ॥ यावदेवमसौ पद्म लक्ष्मणं चाभिभाषते । सुतारातनयस्तावद्गत्वा स्वैरमलक्षितः ॥ 116 ॥ अंबरं भानुकर्णस्य परिघानममुंचत । हीभाराकुलितो जातः क्षरद्धरणविह्वलः ॥ 117 ॥ यावद्वास:समाधानपरोऽसौ राक्षसोऽभवत् । भुजपाशोदरादस्य निःसृतस्तावदानिलिः ॥ 118 ॥ नवो बद्धो यथा पक्षी निर्गतः पंजरोदरात् । आसीत्सुचकितो वातिः प्रत्युग्रद्युतिसंगतः ॥ 119 ॥ ततो मुदितसंप्रीतौ विमानशिखरस्थितौ । हनूमदंगदौ वीरौ रेजतुः सुरसन्निभौ ॥ 120 ॥ Page #412 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 403 षष्टितम प्र्व्। ताभ्यामंगकुमारेण चन्द्रोदरसुतेन च । समं लक्ष्मीधरः सेनां समाश्वासयितुं स्थितः ॥ 121 ॥ मन्दोदरीसुतं तावदभियाय विभीषणः । स पितृव्यं समालोक्य चिंतामेतामुपागतः ॥ 122 / / तातस्यास्य च को भेदो न्यायो यदि निरीक्ष्यते । ततोऽभिमुखमेतस्य नावस्थातुं प्रशस्यते 123 नागपाशैरिमौ वद्धौ मृत्युं जातौ विशंसयम् । एतावचेह कर्तव्यं युक्तं तदवसर्पणम् । / 124 ॥ इंति संचिंत्य निर्याताविन्द्रजिन्मेघवाहनौ । गहनाहवमेदिन्याः कृतार्थत्वाभिमानिनौ ॥ 125 ॥ अन्तौ सेविते ताभ्यां संभ्रान्तात्मा विभीषणः । त्रिशूलहेतिरामुक्तकंकटस्तरलेक्षणः ॥ 126 ॥ उत्तीय स्वार्थाद्वीर्स्त्योनिक्ण्प्देह्योः। अवस्थान्तरमद्राक्षीनागसायकनिर्मितम् ॥ 127 ॥ ततो लक्ष्मीधरोऽवोचत्पद्मनाभं विचक्षणः । श्रूयतां नाथ यत्रेमौ महाविद्याधराधिपौ ॥ 128 / / अत्युर्जितौ महासैन्यौ महाशक्तिसमन्वितौ । श्रीभामंडलसुग्रीवौ नीतावस्त्रविमुक्तताम् ॥ 129 ॥ रावणस्य कुमाराभ्यां स्फूतावुरुमागणैः । तत्र त्वया मया वापि साध्यते किं दशाननः ॥ 130 ॥ ततः पुण्योदयात्पद्मः स्मृत्वा लक्ष्मणमब्रवीत् । तदा स्मर वरं लब्धं योग्युपद्रवनाशने ॥ 131 ॥ महालोचनदेवस्य त्द्भिध्यान्मात्र्त्ः। सुखावस्थस्य सहसा सिंहासनमकंपत ॥ 132 ॥ आलोक्यावधिनेत्रेण ततो विज्ञाय संभ्रमी । विद्याभ्यां प्राहिणोद्युक्तं चिन्तावेगं निजं सुरम् 133 Page #413 -------------------------------------------------------------------------- ________________ 404 प्द्म्पुरान्न्म्। षष्टितम पर्व । गत्वा कथितःक्षेमः संदेशः सादर सुरः । ताभ्यामुढे ददौ विद्ये परिवारसमन्विते ॥ 134 ॥ तयोः पद्मावदातस्य यानमर्पयदद्भुतम् । समुद्योतितदिक्चक्रं सौमित्राय च गारुडम् ॥ 135 ॥ विद्येशं प्राप्य संमान्य धीरौ चित्तगतिं मुदा । पृष्टवातौ जिनेन्द्राणां पूजां तौ चक्रतुः परम् 136 परं साधुप्रसादं च प्रस्तावे संगतोदयम् । सशंसतुर्मुदोदारगुणग्रहणतत्परौ ॥ 137 ॥ आदत्तां च सुरास्त्राणि भासुराणि सहस्रशः । वारुणाग्निमरुत्सृष्टिप्रभृतीनि सुविभ्रमौ ॥ 138 ॥ चंद्रादित्यसमे छत्रे चारुचामरमंडिते । रत्नानि च प्रदत्तानि पिहितानि निजौजसा ॥ 139 ॥ गदाप्रहरणं विद्युद्वक्त्रा लक्ष्मीधरं श्रिता । हलं समुसलं पद्मं दैत्यानां भयकारणम् ॥ 140 ॥ माहेमानं परं प्राप्य ताभ्यां sNmdsNgtH। आशी शतानि दत्वासौ गतो देवस्त्रिविष्टपम् ॥ 14 ॥ धर्मस्येतद्विधियुतकृतस्यानवयस्य धीरे-ज्ञेयं स्तुत्यं फलमनुपम युक्तकालोपजातम् ॥ यत्सप्राप्य प्रमदकलिताः दूरमुक्तोपसर्गाः । संजायन्ते स्वपरकुशलं कर्तुमुद्भूतवीर्याः ॥ 142 ॥ आस्तां तावन्मनुजजनितं संपदः कांक्षितानां । यच्छन्तीष्टादधिकमतुलं वस्तु नाकश्रितोऽपि ॥ तस्मात्पुण्यं कुरुत सततं हे जनाः सौख्यकांक्षाः । येनाने रविसमरुचः प्राप्नुताश्चर्ययोगम् 143 इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे विद्यालाभो नाम षष्टितमं पर्वः ॥ 60 ॥ Page #414 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 405 एकषष्टितम प्र्व्। अथैकषष्टितमं पर्व । एतस्मिन्नन्तरे दिव्यकवचच्छन्नविग्रहौ । लक्ष्मीश्रीवत्सलक्ष्माणौ तेजोमंडलमध्यगौ ॥ 1 ॥ नागारिवाहनारूढी सकेतौ पद्मलक्ष्मणौ । सैन्यसागरमध्यस्थौ सैंहगारुडकेतनौ ॥ 2 ॥ परपक्षक्षयं कर्तुमुद्यतौ परमेश्वरौ । संग्रामधरणीमध्यं तेन संश्रतुरुत्कटौ ॥ 3 ॥ अग्रतस्त्वरितो जातः सौमित्रिमित्रवत्सलः । दिव्यातपत्रविक्षिप्तदुरुभास्करदीधितिः ॥ 4 ॥ श्रीशैलप्रमुखैर्वीरैर्वतः प्लवगकेतनैः । दधानस्वैदर्श रूपमशक्यपरिवर्णनं ॥ 5 ॥ अग्रतः प्रस्थिते तस्मिन् द्वादशादित्यभास्वरं । दृष्टं विभीषणेनेदं जगद्विस्मिततेजसा ॥ 6 ॥ गरुत्मकेतने तस्मिन्संप्राप्ते तत्तथाधनम् । अस्त्रं सांतमसं कापि गतं गरुडतेजसा । / 7 / / गरुत्मपक्षवातेन क्षोभितक्षारसिंधुना । नीता विषधरा नाशं कुभाव इव साधुना ॥ 8 ॥ तार्यपक्षविनिर्मुक्तमयूखालोकसंगतम् । जांबूनदरसेनेव जगदासीद्विनिर्मितम् ॥ 9 ॥ ततो नभश्चराधीशौ गतपन्नगबन्धनौ । प्रभामण्डलसुग्रीवौ समाश्वासनमापतुः ॥ 10 ॥ सुखेन प्राप्य निद्रां च रत्नांशुकसमावृतौ । अलगदलतारेखासमलंकृतविग्रहः ॥ 11 ॥ Page #415 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । ध्रुवद् एकषष्टितमं पर्व । अधिकं भासमानांगौ व्यक्तोच्छ्रासविनिर्गमौ । निद्राक्षये परं कान्तौ स्वच्छसुप्ताविवोत्थितौ 12 ततो विस्मयमापन्नाः श्रीवृक्षप्रथितादयः । विद्याधरगणाधीशाः पप्रच्छुः कृत पूजनाः । / 13 / / नाथावापत्सु वामेषा दृष्टपूर्वा न जातुचित् । विभूतिरद्भुता जाता कुतश्चिदिति कथ्यताम् ॥14॥ वाहनावस्त्रसंपत्तिरातपत्रे परा स्रुतिः । ध्वजौ रत्नानि चित्राणि श्रूयते दिव्यमीदृशम् । / 15 / / पद्मनाभस्ततोऽगादीत्तेभ्यो हिंडणमात्मनः । उपसर्गे च शैलाये देशगोत्रविभूषयोः । / 16 / / चतुराननयोगेन स्थितयोर्देवनिर्मितम् । प्रातिहार्यं समुद्भूतं केवलं च सुरागमम् ॥ 17 ॥ गरुडेन्द्रस्य तोषं च परिप्राप्तिं वरस्य च । अनुध्यानप्रयोगेन महाविद्यासमागमम् ॥ 18 ॥ ततस्तेऽवहिताः श्रुत्वा परमां योगिसंकथाम् । इदमूचुः परिप्राप्ताः प्रमोदं विकचाननाः ॥19॥ इहैव लोके विकटं परं यशो मतिप्रगल्भत्वमुदारचेष्टितम् । अवाप्यते पुण्यविधिश्च निर्मलो नरेण भक्त्यार्पितसाधुसेवया ॥ 20 ॥ तथा न माता न पिता न वा सुहृत्सहोदरो वा कुरुते नृणां प्रियम् । प्रदाय धर्मे मतिमुत्तमां यथा हितं परं साधुजनः शुभोदयाम् ॥ 21 ॥ इतिप्रशंसार्पितभाविताश्चिरं जिनेन्द्र मार्गोन्नतिविस्मिताः परम् । Page #416 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 407 बलं सनारायणमाश्रिता बभ्रुर्महाविभूत्या समुपाश्रिता नृपाः ॥ 22 ॥ भव्यांभोज महान्तमुत्सवकरीं श्रुत्वा पवित्रां कथाम् । सर्वे हर्षमहारसोदधिगताः प्रीतिं दधानाः पराम् ॥ तौ निद्रोज्झतपुंडरीकनयनौ संप्राप्तदेवार्चनौ । ते विद्याधरपुंगवाः सुरसमाः सर्वात्मनापूजयन् ॥ 23 ॥ उपात्तपुण्यो जननान्तरे जनः करोति योगं परमैरिहोत्सवैः । न केवलं स्वस्य परेण भूयसा रविर्यथा सर्वपदार्थदर्शनात् ॥ 24 ॥ इत्यार्षे रविषेणाचा प्रोक्ते पद्मपुराणे सुग्रीवभामंडलसमाश्वासनं नामैकषष्टितमं पर्व ॥ 61 ॥ द्वाषष्टितमं पर्व । अथ द्वाषष्टितमं पर्व । अपरेद्युर्महोद्भूतविक्रमक्रमकोविदाः । युद्धार्थोपात्तसंभारा रणशौंडाः समुद्ययुः ॥ 1 ॥ वानरीयैः समस्तं खं सैन्यैर्व्याप्तं निरन्तरम् । शंखदुंदुभिसन्मिश्रं श्रुत्वेभाश्वध्वनिं तथा ॥ 2 ॥ Page #417 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । षष्टितमं पर्व । अभ्यूर्जितमतिर्मानी सादरोऽमरविभ्रमः । सत्वप्रतापसंयुक्तः सैन्यार्णवसमावृतः ॥ 3 ॥ तेजसा शस्त्रजातेन ज्वलयन्निव विष्टपम् । कैलासोद्धारवीरोऽपि निरइद्वात्रादिभिः समम् ॥ 4 ॥ उद्गताः बद्धकवचाः संग्रामात्यर्थलालसाः । नानायानसमारूढा नानाविधमहायुधाः ॥ 5 ॥ पूर्वानुबंधसंक्रोधमहारौरवसन्निभाः । परस्परं भटा धीराः लग्नास्ताडनकर्मणि ॥ 6 ॥ चक्रक्रकचपाशासियष्ट्यादिघनमुद्गरैः । कनकैः परिघाद्यैश्च गगनं गहनीकृतम् ॥ 7 ॥ लग्नमश्वीयमश्रीयैगजता गजतामगात् । रथिनश्च महाधीरा उद्यता रथिभिः समम् ॥ 8 ॥ सइंहं सइंहेन सोद्योगं पादातेन च चंचलम् । समं महाहवं कर्तुमुद्यतं समविक्रमम् ॥ 9 ॥ ततः कपिध्वजसैन्यं रक्षोयोधैः पराजितम् । नीलादिभिः पुननीतं शस्त्रसंपातयोग्यताम् । / 10 / / भूय जलधि कल्लोललोललं केन्द्रपार्थिवाः । इमे समुद्ययुर्दृष्ट्वा निज सैन्य पराभवं ॥ 11 ॥ विद्युद्वचनमारीच चन्द्रार्कशुकसारणाः । क्रतान्तमृत्युजीमूतनादसंक्रोधनादयः ॥ 12 ॥ भज्यमानं निजं सैन्यं वीक्ष्य तैः राक्षसोत्तमैः । कपिध्वजमहायोधाः परिप्रापुः सहस्रशः ॥13॥ ग्रस्ता राक्षससैन्यास्तैरुच्छ्रितैर्विविधायुधैः । महाप्रतिभयैवीरैरत्युदात्तविचेष्टितैः ॥ 14 ॥ निजसैन्यार्णवं दृष्ट्रा पयिमानं समं ततः । शस्त्रज्वालाविलासेन कपिप्रलय वह्निना । / 15 / / लंकेशः कोपनो योद्धुं बलवान् स्वयमुत्थितः । शुष्कपत्रोपमं दुरं विक्षिपन् शत्रुसैनिकम् । / 16 / / 48 Page #418 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 409 द्वाषष्टितम प्र्व्। ततः पलायनायुत्कान् परिपाल्य तदा द्रुतम् । स्थितो विभीषणो योद्धं महायोधविभीषणः 17 आहवेऽभिमुखीभूतं भ्रातारं वीक्ष्य रावणः । बभाण प्रथुककोधो वाक्यमादरवर्जितः ॥ 18 ॥ कनीयानसि स त्वं मे भ्राता हंतुं न युज्यते । अपसपोग्रतो मास्थाः न त्वां शक्तोस्मि वीक्षितुम् । / विभीषणकुमारेण जगदे पूर्वजस्ततः । कालेन गोचरत्वं मे नीतः किमवसर्पते ॥ 20 ॥ ततः कुमारकोपस्तं पुनरप्याह रावणः । क्लीव क्लिष्ट धिगस्तु त्वां नरकास कुचेष्टितं ॥ 21 ॥ त्वया व्यापादितेनापि नैव मे जन्यते धृतिः । भवद्विधा हि नो योग्याः कर्तुं हर्ष न दीनता 22 यद्विद्याधरसंतानं त्यक्त्वा मूढोऽन्यमाश्रितः । कर्मणामतिदौरात्म्याज्जैनं त्यक्त्वेव शासनम् 23 ततो विभीषणोऽवोचकिमत्र बहुभाषितैः । शृणु रावण कल्याणं भण्यमानमनुत्तमम् ॥ 24 ॥ एवं गतोऽपि चेत्कर्तुं स्वस्य श्रेयः समेच्छसि । राघवेण समं प्रीतिं कुरु सीतां समर्पय ॥ 25 ॥ अभिमानोन्नतिं त्यक्त्वा प्रसादय रघूत्तमम् । मा कलंकं स्ववंशस्य कार्पोषिन्निमित्तकम् ॥ 26 ॥ अथवा मर्तुमिष्टं ते कुरुषे यन्न मद्वचः । मोहस्य दुस्तरं किं वा बलिनो बलिनामपि ॥ 27 ॥ विनिशम्य वचस्तस्य तरुणक्रोधसंगतः । निशातं वाणमुद्धत्य समधावत रावणः ॥ 28 ॥ रथाश्ववारणारूढाः स्वामितोषे हि तत्पराः । अन्येऽपि पार्थिवा लग्ना रणे सुभटदारुणे ॥ 29 ॥ Page #419 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 410 द्वाषष्टितम प्र्व्। आयातोऽभिमुखं तस्य राक्षसेन्द्रस्य रहंसा । अष्टमीचन्द्रवक्रेण ध्वजं भ्रान्तेषुणाच्छिनत् ॥ 30 ॥ तेनापि तस्य संरंभं संभाराकान्तसाधनम् । धनुर्द्विधाकृतं क्षिप्त्वा सायकं निशिताननम् ॥ 31 ॥ ततो परमुपादाय चापमाशु विभीषणः । द्विधाकरोद्धनुस्तस्य प्रतिकारविचक्षणः ॥ 32 ॥ एवं तयोर्महायुद्धे प्रवृत्ते वीरसंक्षये । जनकस्य परं भक्तः शक्रजियोद्धमुद्ययौ ॥ 33 ॥ लक्ष्मीधरेण रुद्धोऽसौ पर्वतेनेव सागरः । पद्मनेत्रेण पझेन भानुकर्णोऽग्रतः कृतः ॥ 34 ॥ ययौ सिंहकटिं नीलो युद्धशंभुं तथा नलः । स्वयंभुं दुर्मतिः क्रुद्धो दुर्मर्षोऽपि घटोदरम् ॥ 35 ॥ दुष्टः शक्राशनि कालिस्तथा चन्द्रनखं नृपम् । स्कन्दो भिन्नांजनं विघ्नं विराधितनराधिपः ॥ 36 ॥ ख्यातं मयमहादैत्यमंगदो भासुरांगदः । कुंभकर्णसुतं कुंभ समीरणसमुद्भवः ॥ 37 ॥ किष्किंधेशम् समाल्याख्यं केतुं जनकनन्दनः । कामं दृढरथः क्षुब्धः क्षोभणाभिख्यमूर्जितम् 38 अन्येऽप्येवं महायोधा यथायोग्यं परस्परम् । आरेमिरे रणं कर्तुमाहानमुखराननाः ॥ 39 ॥ गृहाण प्रहरागच्छ जहि व्यापादयोद्गिरः । छिंधि भिन्धि क्षिपोत्तिष्ठ तिष्ठ दारय धारय ॥ 40 ॥ बधान स्फोटयाकर्ष मुंच चूर्णय नाशय । सहस्व दत्स्व निःसर्प संधत्स्वोच्छ्य कल्पय । / 41 / / किं भीतोऽसि न हन्मि त्वां धिक्त्वां कातरको भवान् । कस्त्वं विभेसि नष्टोऽसि मा कंपिष्ठा क गम्यते Page #420 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 411 द्वाषष्टितमं पर्व । अयं स वर्तते कालः शूराशूरविचारकः । भुंजतेऽन्नं यथा मृष्टं न तथा युध्यते रणे ॥ 43 ॥ गर्जितैरिति धीराणां तूर्यनादैस्तदुन्नतैः । नर्दतीव दिशो मत्ताः क्षतजातान्धकरिताः ॥ 44 ॥ चक्रशक्तिगदायष्टिकन कार्ष्टिघनादिभिः । दंष्ट्रालमिव संजातं गगनं भीषणं परम् ॥ 45 ॥ रक्ताशोकवनं किं तत् किं वा किंशुककाननम् । परिभद्रकुमाराणामुत जातं क्षतम् बलम् ॥ 46 ॥ कश्चिद्विघटितं दृष्ट्रा कंकटं छिन्नबन्धनम् । संधत्ते त्वरितं भूयः स्नेहं साधुजनो यथा ॥ 47 ॥ कञ्चित्संधार्य दंतायैः खर्3e परिकरं दृढम् । बध्वा दीप्रः पुनर्योद्धुं श्रममुक्तः प्रवर्तते ॥ 48 ॥ मत्तवारणदंताग्रक्षतवक्षस्थलोऽपरः । चलत्कर्णसमुद्भूतैवजितः कर्णचामरैः ॥ 49 ॥ उत्तीर्णस्वामिकर्तव्यो निराकुलमतिः परम् । दंतोत्संगे ततः शिश्ये संप्रसार्य भुजद्वयम् ॥ 50 धातुपर्वतसंकाशाः केचित् क्षतजनिर्झरा । मुमुचः शीकरासारसेक बोधितमूर्च्छिताम् ॥ 51 ॥ पर्यास्ता भूतले केचिद्दष्टौष्ठाः शास्त्रपाणयः । कुंचितभ्रुदुरीक्षास्या वीरा मुंचति जीवितम् । / 52 / / उपसंहृत्य संरंभं त्यक्तशस्त्रास्तथापरे । मुंचति जीवितं धीरा ध्यायन्तः परमाक्षरम् ॥ 53 ॥ विषाणकोटिसंसक्तपाणयः केचिदुत्कटाः । आंदोलनं गजेन्द्राणामग्रतः समुपासिरे ॥ 54 ॥ रक्तच्छटां विमुंचन्ति चंचलाः शस्त्रपाणयः । कबन्धा नर्त्तनं चक्रुः शतशोऽतिभयानकम् ॥ 55 ॥ Page #421 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । द्वाषष्टितमं पर्व 1 केचिदस्त्रविनिर्मुक्ता जर्जरीभूतकंकटाः । प्रविष्टाः सलिलं क्लिष्टा जीविताशापराङ्मुखाः ॥ 56 ॥ ईदृशे समरे जाते लोकसंत्रासकारिणि । परस्परसमुद्भूतमहाभटपरिक्षये ॥ 57 ॥ महेन्द्रजिदसौ वाणैर्लक्ष्मीमन्तं सिताननैः । लग्नश्छादयितुं वीरस्तथा तमपि लक्ष्मणः ॥ 58 ॥ महातामसशस्त्रं च भीमं शक्रजिदक्षिपत् । विनाशं मानवीयेन तदस्त्रेणानयद्रिपुम् ॥ 59 ॥ तमुग्रैः शक्रजिद्भूयः शरैराशीविषात्मकैः । आरब्धो वेष्टितुं क्रुद्धः सरथं शस्त्रवाहनम् ॥ 60 ॥ वैनतेयास्त्रयोगेन नागास्त्र स निराकरोत् । पूर्वोपात्तं यथा पापजालं योगी महातपाः ॥ 61 ॥ ततोऽमात्यगणान्तस्थं हस्तिवृन्दस्थलावृतम् । विरथं लक्ष्मणश्चक्रे दशवक्त्रसमुद्भवम् ॥ 62 ॥ पालयन् स निजं सैन्यं वचसा कर्मणा तथा । प्रायुक्तास्त्रं महाध्वान्तपिहितारिदशास्यकम् ॥ 63 ॥ विद्यया तपनास्त्रं च हृत्वा तस्य विचितितम् । चिक्षेपेच्छा धृताकारानाशी मुखशिलीमुखान् ॥ 64 ॥ संग्रामाभिमुखो नागैः कुटिलं व्याप्तविग्रहः । इन्द्रजित्पतितो भूमौ पुरा भामंडलों यथा ॥ 65 ॥ assess मुद्धा विरथीकृतः । आदित्यास्त्रं शनैर्हत्वा नागास्त्रं संप्रयुज्य च ॥ 66 ॥ संवेष्ट्य सर्वतो नागैः पतितो धरणीतले । पुरेव बाहुबलिना श्रीकंठो नमिनन्दनः ॥ 67 ॥ चित्रं श्रेणिक ते वाणाः भवन्ति धनुराश्रिताः । उल्कामुखास्तु गच्छन्तः शरीरे नागमूर्त्तयः 68 412 Page #422 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 413 द्वाषष्टितम पर्व । निजसैन्यार्णवं दृष्ट्वा पीयमानं समंततः । शस्त्रज्वालाविलासेन कपिप्रलयवह्निना ॥ 15 ॥ क्षणं बाणाः क्षणं दंडाः क्षणं पाशत्वमागताः । आमरा ह्यस्त्रभेदास्ते यथा चिण्तित्रूप्गाः॥69॥ कपाशैर्यथा जीवो नागपाशैः स वेष्टितः । भामंडलेन पद्माज्ञां प्राप्याऽऽत्मीये रथे कृतः ॥ 7 ॥ मंदोदरीसुतोऽप्येष बद्धो नारायणाज्ञया । विराधितेन याने स्वे स्थापित: क्लान्तविग्रहः ॥ 7 ॥ तावद्रणमुखेऽभाणीदशवक्त्रो विभीषणम् । संक्रुद्वोऽभिमुखीभूतं चिरं सोढा रणक्रियम् ॥ 72 ॥ प्रहारामिममेकं मे प्रतीच्छ यदि मन्यसे । सत्यं पुरुषमात्मानं रणकंडूप्रचंडकम् । / 73 ॥ इत्युक्त्वा विस्फुरत्पिगस्फुलिंगालिंगिताम्बरम् । शुलं चिक्षेप लुप्तोऽसौ लक्ष्मणेनांतरे shraiH॥74॥ तं भस्मीकृतमालोक्य शूलमत्युग्रमायुधम् । अधिकं रावणः क्रुद्धः शक्ति जग्राह दारुणाम् ॥ 75 ॥ यावत्पश्यति संजातमग्रतो गरुडध्वजम् । प्रौढेन्दीवरसंकाशं भासुरं पुरुषोत्तमम् । / 76 ॥ प्रलंपांभोदसंभारगंभीरोदारनिस्वनः । विंशत्यद्धमुखोऽवोचत्तमेवं ताडयान्नव ॥ 77 ॥ अन्यस्यैव मया शस्त्रमुद्यतं बंधकारणम् । यदि तत्कोऽधिकारस्ते स्थातुमासन्नतो मम ॥ 78 ॥ अभिवांछसि मर्तुं वा यदि दुर्मत लक्ष्मण । प्रतीच्छेमं प्रहारं मे तिष्ठ प्रगुणविग्रहः ॥ 79 / / / विभीषणं समुत्सार्य सोऽपि कृच्छ्रेण मानवान् । दशास्यमभिदुद्राव चिरं संग्रामखदितम् ॥ 8 ॥ Page #423 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 414 द्वाषष्टितमं पर्व । निःसर्पत्तारकाकारस्कुलिंगनिकरां ततः । चिक्षेप रावणः शक्ति कोपसंभारसंगतः ॥ 81 ॥ वक्षस्तस्य तया भिन्नं महाशैलतटोपमम् । अमोघक्षेपया शक्त्या दिव्ययात्यन्तदीप्रया ॥ 82 ॥ लक्ष्मणोरसि सा सक्ता भासुरांगमनोहरा । परमप्रेमसंबद्धा शोभते स्म वधुरिव ॥ 83 ॥ गाढं प्रहारदुःखातः स परायत्तविग्रहः । महीतलं परिप्राप्तो गिरिर्वाहतो यथा ॥ 84 ॥ दृष्टा तं पतितं भूमौ पद्मः पद्माभलोचनः । विनियम्य परं शोकं shtrughaataarthmudytH||85 // सिंहयुक्तं समारूढं स्यन्दनं क्रोधपूरितः । शत्रुमायातमात्रेण चकार विरथं बली ॥ 86 ॥ रथान्तरसमारूढश्छिन्नपूर्वशरासनः । यावचापं समादत्ते भूयोऽथ विरथीकृतः ॥ 87 ॥ पद्माभस्य शरैर्ग्रस्तो दशास्यो विह्वलीकृतः । न समर्थो बभूवेधुं ग्रहीतुं न च कार्मुकम् ॥ 88 ॥ लोठितोऽपि शरैस्तीत्रैस्तथापि धरणीतले । रथे विलोक्यते भूयो रावणः खेदसंगतः ॥ 89 ॥ विच्छिन्नचापकवचः Sar3आरं विरथीकृतः । तथापि शक्यते नैव स साधयितुमद्भुतः ॥ 9 ॥ प्रोक्तश्च पद्मनाभेन परं प्राप्तेन विस्मयम् । नाल्पायुष्को भवानेव यो न प्राप्तोऽसि पंचताम् ॥ 11 ॥ मदाहुप्रेरितैर्वाणैर्वेगवद्भिः सिताननैः । महीभृतोऽपि शीर्यन्ते मन्येऽन्यत्र किमुच्यताम् ॥ 92 / / तथापि रक्षितः पुण्यैर्जन्मान्तरसमर्जितैः । शृणु जल्पामि किंचित्ते वचनं खेचराधिप ॥ 93 ॥ Page #424 -------------------------------------------------------------------------- ________________ 415 पद्मपुराणम् । द्वाषष्टितम प्र्व्। संग्रामेऽभिमुखो भ्राता यो मे शक्त्या त्वया यतः । प्रेतस्याभिमुखं तस्य वीक्ष्ये यद्यनुगम्यते 94 एवमस्त्विति संभाष्य प्रार्थनाभंगदुर्विधः । ययौ दशाननो लंकामृद्धयाऽऽखंडलसन्निभः ॥ 15 ॥ एकस्तावदयं ध्वस्तो मया शत्रुमहोत्कटः । इति किंचिद्धृति प्राप्तो विवेश भवनं निनम् ॥ 96 ॥ अन्विष्य विक्षतांस्तत्र योधान्विक्रांतवत्सलः । विवेशांतःपुरं धीरो दर्शनश्रमनोदनः ॥ 97 ॥ निरुद्रं भ्रातरं श्रुत्वा पुत्रौ चरणकारिणौ । शोचन प्रियजनं पश्यनाशां चक्रे दशाननः ॥ 98 ॥ इति निजचरितस्यानेकरूपस्य hetoya'tigatabhavajasyAvazyalabhyodayasya / ___ इह जनुषि विचित्रं कर्मणो भावयन्ते फलमविरतयोगाजंतवो भूतिभावाः ॥ 99 ॥ व्रजति विधिनियोगात्कश्चिदेवेह नाशं हतरिपुरपरश्च स्वं पदं याति धीरः । __विफलितपृथुशक्तिर्वधनं सेवतेऽन्यो रविरुचितपदार्थोद्भासने हि प्रवीणः ॥ 100 ॥ इत्याचे श्री रविषेणाचार्यप्रोक्ते पद्मपुराणे शक्तिसंतापाभिधानं नाम द्वाषष्टितमं पर्व ॥ 62 ॥ Page #425 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । त्रिषष्टितम पर्व । त्रिषष्टितमं प्र्व्। ततः समाकुलस्वान्तः पद्मः शोकेन ताडितः । परिप्राप्तस्तमुद्देशं यत्र तिष्ठति लक्ष्मणः ॥ 1 ॥ निर्विचेष्टं तमालोक्य क्षितिमंडलमंडनम् । शक्त्याऽऽलिंगितवक्षस्कं पद्मो मूर्छामुपागतः ॥ 2 ॥ संप्राप्य च चिरात्संज्ञा महाशोकसमन्वितः । दुःखाग्निदीपितोऽत्यन्तं विप्रलापमसेवत ॥ 3 ॥ हा वत्स विधियोगेन महादुर्लङ्घयमर्णवम् । उत्तीर्य संगतोऽस्येतामवस्थामतिदारुणाम् ॥ 4 ॥ अयि मद्भक्तिसन्चेष्टो मदर्थ सततोद्यत । क्षिप्रं प्रयच्छ मे वाचं किं मोनैनावतिष्ठसे ॥ 5 ॥ जानास्येव वियोगं ते मुहूर्तमपि नो सहे । कुर्वालिंगनमुत्तिष्ठ क गतोऽसौ तवादरः ॥ 6 ॥ अद्य केयूरदष्टौ मे भुजावेतौ महायतौ । भावमात्रकरौ जातौ निष्क्रियौ निष्प्रयोजनौ ॥ 7 ॥ निक्षेपो गुरुभिस्त्वं मे प्रयत्नेन समाप्तिः । गत्वा किमुत्तरं तेभ्यो दास्यामि त्रपयोज्झितः ॥ 8 ॥ क सौमित्रिः क सौमित्रिरिति गाढं समुत्सुकः । लोकोऽपि सहि समस्तो मे प्रेक्ष्यति प्रेम्निर्भ्र्ः॥ रत्नं पुरुषवीराणां हारयित्वा त्वकामहम् । मन्ये जीवितमात्मीयं हतं निह्त्पौरुस्स्ः॥10॥ दुष्कृतस्योदयस्थस्य रचितस्य भवान्तरे । फलमेतन्मया प्राप्तं सीतया मे किमन्यथा ॥ 11 ॥ Page #426 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 417 त्रिषष्टितम पर्व । यस्याः कृते क्षितौ रक्तं शक्त्या निर्दयनुनया । भवंतं भूतले सुप्तं पश्यामि दृढमानसः ॥ 12 ॥ कामार्थाः सुलभाः सर्वे पुरुषस्यागमास्तथा । द्विविधाश्चैव संबंधा विष्टपेऽस्मिन् यथा तथा 13 पर्यट्य पृथिवीं सर्वां स्थानं पश्यामि तन्ननु । यस्मिन्नवाप्यते भ्राता जननी जनकोऽपि वा 14 हे सुग्रीव सुहृत्त्वं ते दर्शितं खेचराधिप । बजाऽधुना निजं देशं भामंडल भवानपि ॥ 15 ॥ जीविताशां परित्यज्य दयितां जानकीमिव । ज्वलनं श्वः प्रवेष्टास्मि समं भ्रात्रा विसंशयम् 16 विभीषण न मे शोकस्तथा सीताऽनुजोद्भवः । यथा निरुपकारित्वं मम संबाधते त्वयि ॥ 17 ॥ उत्तमा उपकुर्वन्ति पूर्व पश्चात्तु मध्यमाः । पश्चादपि न ये तेषामधमत्वं हतात्मनाम् ॥ 18 ॥ कृतपूर्वोपकारस्य साधोबन्धुविरोधिनः । यत्ते नोपकृतं किंचित्तेन दह्येतरामहम् ॥ 19 / / भो भामंडलसुग्रीवौ चितां रचयतां द्रुतम् । परलोकं गमिष्यामि कुरुतं युक्तमात्मनः ॥ 20 / / ततो लक्ष्मीधरं स्पष्टुमिच्छन्तं रघुनंदनम् । अवारयन्महाबुद्धिआंबूनदमहत्तरः ॥ 21 ॥ मा स्पाक्षीलक्ष्मणं देव दिव्यास्त्रपरिमूच्छितम् । प्रमादो जायते ह्येवं प्रायो हि स्थितिरीदृशी 22 प्रपद्यस्व च धीरत्वं कातरत्वं परित्यज । भवन्तीह प्रतीकाराः प्रायो विपदमीयुषाम् ॥ 23 ॥ प्रतीकारो विलापोऽत्र नानुदात्तजनोचितः । परमार्थानुसारेण क्रियतां धीरमानसम् ॥ 24 ॥ 2-27 Page #427 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 418 त्रिषष्टितम पर्व । उपायः सर्वथा कश्चिदिह देव भविष्यति । जीविष्यति तव भ्राता ननु नारायणो ह्ययम् ॥ 25 ॥ ततो विषादिनः सर्वे परं विद्याधराधिपाः । उपायचिंतनासक्ताश्चारित्यंतरात्मनि ॥ 26 ॥ दिव्या शक्तिरियं शक्या न निराकर्तुमौषधैः । उद्गते ज्योतिषामीशे दुःखं जीवति ल्क्स्स्म्न्न्ः॥27॥ अथोत्सार्य कबंधांदीनिमिषार्द्धन सा म्ही। किंकरैर्विहितोत्तुंगदुष्यप्राकारमडपा ॥ 28 ॥ सप्तकक्ष्माद्रिसंपन्ना कृतदिक्क्रयनिर्गमा । बहिः कवचितैर्योधैर्गुप्ता कार्मुकधारिभिः । / 29 ॥ प्रथमे गोपुरे नीलश्चापपाणिः प्रतिष्ठितः । द्वितीये तु नलस्तस्थौ गदाहस्तो घनोपमः ॥ 30 ॥ विभीषणस्तृतीये तु शूलपाणिर्महामनाः । स्रङ्माल्यचित्ररत्नांशुरीशानवदशोभत ॥ 31 ॥ संनद्धबद्धतूणीरस्तुरीये कुमुदः स्थितः । सुषेणः पंचमे ज्ञेयः कुंतहस्तः प्रतापवान् ॥ 32 ॥ सुपीवरभुजो वीरः सुग्रीवः स्वयमेव च । रराज भिंडिमालेन षष्ठे वज्रधरोपमः ॥ 33 ॥ प्रदेशे सप्तमे राजमहारिपुबलांतकः । मंडलाग्रं समाकृष्य स्वयं भामंडल: स्थितः ॥ 34 ॥ पूर्वद्वारेण संचार शरभः शरभध्वजः । रराज पश्चिमे द्वारे कुमारो जांबवो यथा ॥ 35 ॥ प्रदेशमउत्तरद्वारं व्याप्यामात्यौघसंकुलम् । स्थितश्चन्द्रमरीचिश्व बालिपुत्रो महाबलः ॥ 36 / / एवं विरचिता क्षोणी खेचरेशैः प्रयनिभिः । रराज द्यौरिवात्यर्थ निर्मलैरुडुमंडलैः ॥ 37 ॥ Page #428 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। चतुःषष्टितम प्र्व्। यावन्तः केचिदन्ये तु समरादनिवर्तिनः । ते स्थिता दक्षिणामाशां व्याप्य वानरकेतवः ॥ 38 ॥ एवं प्रयत्नाः कृतयोग्यरक्षाः संदेहिनो ल्क्स्स्म्न्न्जीव्योगे। सविस्मयाः सोरुशुचः समानाः स्थिताः समस्ता गगनायनेशाः । / 39 / / न तन्नरा नो ययवो न नागा न चापि देवा विनिवारयन्ति । यदात्मना संजनितस्य लभ्य-फलं नृणां कर्मरवेः प्रकाशम् ॥ 40 ॥ इत्यार्षे श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे शक्तिभेदरामविलापाभिधानं नाम त्रिषष्टितमं पर्व ॥ 63 ॥ अथ चतुःषष्टितमं प्र्व्। नियतं मरणं ज्ञात्वा लक्ष्मणस्य दशाननः । पुत्रभ्रातृवधं बुद्धौ चकारात्यन्त दुःखितः ॥ 1 ॥ हा भ्रातः परमोदार ममात्यन्तहितोद्यतः । कथमेतामवाप्नोसि बंधावस्थामसंगताम् ॥ 2 ॥ हा पुत्रौ सुमहावीर्यों भुजाविव दृढौ मम । विधेनियोगतः प्राप्तौ भवतौ बंधनं नवम् ॥ 3 ॥ किं करिष्यति वः शत्रुरित्याकुलितमानसः । न वेनि दुरितात्माहं विरसं वा करिष्यति ॥ 4 ॥ Page #429 -------------------------------------------------------------------------- ________________ पद्मपुराणम 1 चतुःषष्टितमं पर्व । भवद्भिरुत्तमैः प्रीतैर्बन्धदुःखं समागतैः । बाध्येऽहं नितरां कष्टं यदिदं मम वर्त्तते ॥ 5 ॥ एवं गजेन्द्रवद्वद्ध निजयूथमहागजः । अप्रकाशं परं शोकमसेवत स संततम् ॥ 6 ॥ शक्त्या हतं गतं भूमिं श्रुत्वा लक्ष्मीधरं परम् । संप्राप्ता जानकी शोकमकरोत्परिदेवनम् ॥ 7 ॥ हा भद्र लक्ष्मण प्राप्तस्त्वमवस्थामिमां हताम् । कृते मे मंदभाग्याया विनीत गुणभूषण ॥ 8 ॥ ईदृक्षमपि वांछामि भवन्तमहमीक्षितुम् । विमुक्ता हतदैवेन न लेभे पापकारिणी ॥ 9 ॥ भवन्तं तादृशं वीरं घ्नता पापेन शत्रुणा । क मे कृतो न संदेहः प्रवीरे मरणं प्रति ॥ 10 ॥ वियुक्तो बंधुभिः भ्रातुरिष्टे संसक्तमानसः । अवस्थामा गतोऽस्येतां कृच्छ्रादुत्तीर्य सागरम् ॥ 11 ॥ अपि नाम पुनः क्रीडाकोविदं विनयान्वितम् । पश्येयं चारुवाक्यं त्वां परमाद्भुतकारिणम् ॥ 12 ॥ कुर्वन्तु सर्वथा देवास्तव जीवितपालनम् । विशल्यतां द्रुतं गच्छ सर्वलोकमनोहरः ॥ 13 ॥ एवं विलापिनी कृच्छ्राच्छोकिनी जनकात्मजा । भावप्रीतिभिरानीता खेचरीभिः प्रसांत्वनम् 14 ज्ञायते देवि नाद्यापि निश्चयो देवरस्य ते । अतो न वर्त्तते कर्तुमेतस्मिन्परिदेवनम् । / 15 / / भव धीरा प्रवीराणां भवत्येवेदृशी गतिः । भवंति च प्रतीकाराचिरं हि जगतीहितम् ॥ 16 ॥ इति विद्याधरीवाक्यात्किचित्साऽभूदनाकुला । मृण्विदानीं यदेतस्मिञ्जातं लक्ष्मणपर्वणि ॥ 17 ॥ 420 Page #430 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 421 चतुःषष्टितमं पर्व! प्राप्तो दुःखग्रहद्वारं पुरुषश्चारुदर्शनः । प्रभामंडलबीरेण प्रविशन्निति नोदिता ॥ 18 ॥ कस्त्वं कस्य कुतो वाऽसि किमर्थ वा विवक्षसि । तिष्ठ तिष्ठ समन्वश्व नात्राविदितसंगमः 19 सोऽवोचदद्य मे मासः साग्रः प्राप्तस्य वर्त्तते । पद्मं समाश्रयामीति प्रस्तावो ननु लभ्यते ॥ 20 ॥ अधुना दर्शये शीघ्रं जीवंतं यदि लक्ष्मणम् । द्रष्टुं भवति वांछा वस्तत्रोपायं वदाम्यहम् ॥ 21 ॥ इत्युक्ते परितुष्टेन भामंडलमहीभृता । दत्वा प्रतिविधि द्वारे नीतोऽसौ पद्मगोचरम् ॥ 22 ॥ संप्रयुज्य प्रणामं च स जगाद महादरः । मा खित्स्थास्त्वं महाराज कुमारो जीवति ध्रुवम् ॥ 23 ॥ सुप्रभा नाम मे माता जनकः शशिमंडलः । देवगीते पुरेऽहं च चंद्रप्रतिमसंज्ञकः ॥ 24 ॥ जातुचिद्विचरन् व्योम्मि वेलाध्यक्षस्यसूनुना । सहस्रविजयाख्येन वैरिणाऽहं निरीक्स्सित्ः॥25॥ ततो मैथुनको वैरं स्मृत्वा क्रोधं समीयुषा । तस्य जातं मया सार्द्ध रणे सुभटदारुणम् ॥ 26 ॥ ततोऽहं चंडरवया शक्त्या तेन समाहतः । खान्महेन्द्रोदयोद्याने नक्तं निपतितो घने ॥ 27 ॥ पतंतं मां समालोक्य तारकाबिंबसन्निभम् । साकेताधिपतिस्तार्की भरतः समढौकत । / 28 ॥ शक्तिशल्यितवक्षश्च सिक्तश्चंदनवारिणा । तेनाहं करुणार्गेन साधुना जीवदायिना ॥ 29 ॥ शक्तिः पलायिता काऽपि जातं रूपं च पूर्वकम् । अधिकं च सुखं जातं तेन मे गंधवारिणा 30 Page #431 -------------------------------------------------------------------------- ________________ 422 पद्मपुराणम् । चतुःषष्टितमं पर्व । तेन मे पुरुषेन्द्रेण भरतेन महात्मना । जन्मान्तरमिदं दत्तं फलं यस्य त्वदीक्षणे ॥ 31 ॥ अत्रान्तरे स संभ्रान्तः सुरूपो रघुनंदनः । प्रयच्छ भद्र जानासि तद्धोदकसंभवम् ॥ 32 ॥ सोस्वोचद्देव जानामि श्रूयतां वेदयामि ते । पृष्टो हि स मया राजा तेन चेति निवेदितम् ॥33॥ यथा किल समस्तोऽयं देशः पुरसमन्वितः । अभिभूतो महारोगैरासीदप्रतिकारकैः ॥ 34 ॥ उरोघातमहादाहज्वरलालापरिस्रवाः । सर्वशलारुचिच्छर्दिश्वयथुस्फोटकादयः ॥ 35 ॥ क्रुद्धा इव परं तीव्राः सर्वे रोगास्तदाऽभवन् । यैरत्र विषये प्राणी नैकोऽप्यस्ति न पातितः 36 केवलो द्रोणमेघाहः सामात्यपशुबांधवः । नृपो देव इवारोगः श्रुतो निजपुरे मया ॥ 37 ॥ आह्वाय स मयाऽवाचि माम त्वं नीरुजो यथा । कालक्षेपविनिर्मुक्तं तथा मां कर्तुमर्हसि ॥ 38 ॥ ततः सौरभसंरुद्धदुरदिग्वलयं जलम् । तेन सिक्तोऽहमानाद्य प्राप्तोल्लाघतां पराम् ॥ 39 ॥ न केवलमहं तेन वारिणांतःपुरं मम । पुरं देशच संजातं सर्वरोगविवर्जितम् ॥ 40 ॥ कर्ता रोगसहस्राणां वायुरत्यन्तदुःसहः । प्रणष्टो वारिणा तेन मर्मसंभेदकोविदः ॥ 41 ॥ मयैवं सततं पृष्टो मामेतदुदकं कुतः । येनाऽऽश्वर्यमिदं शीघ्रं कृतं रोगविनाशनम् ॥ 42 ॥ सोऽवोचच्छूयतां राजन्नस्ति मे गुणशालिनी । विशल्या नाम दुहिता सर्वविज्ञानकोविदा ॥ 43 ॥ Page #432 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । चतुःषष्टितम पर्व । यस्यां गर्भप्रपन्नायामनेकव्याधिपीडिता । देवी ममोपकाराऽभूत्सर्वरोगविवर्जिता ॥ 14 ॥ जिनेन्द्रशासनासक्ता नित्यं पूजासमुद्यता । शेषेव सर्वबंधूनां पूजनीया मनोहरा ॥ 45 ॥ स्नानोदकमिदं तस्या महासौरम्यसंगतम् । कुरुते सर्वरोगाणां यत्क्षणेन विनाशनम् । / 46 ॥ ततस्तदहमाकर्ण्य द्रोणमेघस्य भाषितम् । परं विस्मयमापन्नाः संपदा तामयजयम् । / 47 ॥ नगरीतश्च निष्क्रम्य नाम्ना सत्त्वहितं मुनिम् । गणेश्वरं समप्राक्षं प्रणम्य विन्यान्वित्ः॥48॥ ततः खेचरपृष्टोऽसौ समाख्यासीन्महायतिः । वैशल्यं चरितं दिव्यं चतुर्ज्ञानी सुवत्सलः ॥ 49 ॥ विदेहे पौंडरीकाख्ये विजये स्वर्गसनिभे । चक्री त्रिभुवनानंदः पुरे चक्रधरोऽभवत् ॥ 50 ॥ नाम्नाऽनंगशरा तस्य तनया गुणमंडला । अपूर्वा कर्मणां सृष्टिलावण्यप्लवकारिणी ॥ 51 ॥ तां प्रतिष्ठपुराधीशः सामंतोऽस्य पुनर्वसुः । दु(राहरदारोग्य विमानं स्मरचोदितः ॥ 52 ॥ क्रुद्धाचक्रधरादाज्ञां संप्राप्यामुष्य किंकरैः । चिरं कृतवतो युद्धं विमानं चूर्णितं भृशम् ॥ 53 / / चूर्ण्यमानविमानेन मुक्ता तेनाकुलात्मना । पपात नभसः कान्तिरिव चन्द्रस्य शारदी ॥ 54 ॥ विद्यया पर्णलव्याप्सौ पुनर्वसुनियुक्तया । अटवीमागता स्वैरं नाम्ना श्वापदरौरवाम् । / 55 ॥ महाप्रतिभयाकारां महाविद्याभृतामपि । दुःप्रवेशां कृतध्वान्तां महाविटपसंकटैः ॥ 56 ॥ Page #433 -------------------------------------------------------------------------- ________________ 424 प्द्म्पुरान्न्म्। चतुःषष्टितम पर्व । नानावलीसमाश्लिष्टविविधोत्तुंगपादपाम् । पल्लवोद्वासितैर्मुक्तां भीतैरिव रवेः करैः ॥ 57 ॥ तरक्षशरभद्वीपिव्याघ्रसिंहादिसेविताम् । उच्चावचखरक्षोणी महाविवरसंगताम् ॥ 58 / / अरण्यानीं गता सेयं महाभयसमागता । कान्ता शिखेव दीपस्य सीदति स्म वराकिका ॥ 59 ॥ नदीतीरं समागम्य कृत्या दिगवलोकनम् । महाखेदसमायुक्ता स्मृतबंधुः म्म रोदिति ॥ 60 ॥ तेनाहं लोकपालेन देवेन्द्रप्रतिभासिना । सुचक्रवर्त्तिना जाता महादुर्ललितात्मिका ॥ 61 ॥ विधिना वारयेनेमामवस्थामनुसारिता । किं करोमि परिप्राप्ता वनं दुःखनिरीक्षणम् ॥ 62 ॥ हा तात सकलं लोकं त्वं पालयसि विक्रमी । कथं मामपरित्राणां विपिने नानुकंपसे ॥ 63 ॥ हा मातस्तादृशं दुःखं कुक्षिधारणपूर्वकम् । विषय सांप्रतं कस्मात्कुरुषे नानुकंपनम् । / 64 ॥ हा मातः करणच्छायापरिवगंगुणोत्तमाम् । अमुक्तां क्षणमप्येकं कथं त्यजसि सांप्रतम् ॥ 65 ॥ जातमात्रा मृता नाऽहं कस्माद्दुःखस्य भूमिका । अथवा न विना पुण्यैरभिवांछितमाप्यते ॥ 66 ॥ किं करोमि क गच्छमि दुःखिनी संश्रयामि कम् । कं पश्यामि महाऽरण्ये कथं तिष्ठामि पापिनी ॥ स्वप्नः किमेष संप्राप्तं जन्मेदं नरके म्या। सैव किं स्यादहं कोऽयं प्रकारः सहसोद्गतः ॥ 68 ॥ एवमादि चिरं कृत्वा विप्रलापं सुविहला । पशूनामपि तीव्राणां मनोवणकारणम् ॥ 69 ॥ Page #434 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 425 चतुःषष्टितमं पर्व । क्षुत्तृष्णापरिदग्धांगा शोकसागरवर्तिनी । फलपर्णादिभिर्वृत्तिमकरोद्दीनमानसा ॥ 70 ॥ अरण्यांबुजखंडानां शोभासर्वस्वमर्दनः । हिमकालस्तया निन्ये ध्रुवं कर्मानुभावतः ॥ 71 ॥ श्वसन्पशुगणस्तीत्रः शोषितानेकपादपः । सोढस्तथैव रूक्षांगो ग्रीष्मसूर्यातपस्तया ॥ 72 ॥ स्फुरचंडाचिरंज्योतिः शीतधारांधकारितः । घनकालोऽपि निस्तीर्णः प्रवृत्तौघो यथा तथा ॥ 73 ॥ निश्छायं स्फुटितं क्षामं शीर्णकेशं मलावृतम् । वर्षोपहतचित्रांभं स्थितं तस्याः शरीरकम् । / 74 ॥ सूर्यालोकहतच्छाया क्षीणेव शशिनः कला । जाता तन्वी तनुस्तस्था लावण्यपरिवर्जिता ॥ 75 ॥ कपित्थवनमानदं फलैः पाकाभिधूसरैः । श्रित्वा तातमनुयाय करणं सा स्म रोदिति ॥ 76 ॥ जाता चक्रधरेणाऽहं प्राप्तावस्थामिमां वने । ध्रुवं कर्मानुभावेन सुपापेनान्यजन्मना ॥ 77 ॥ इत्यश्रुदुर्दिनीभूतवदना वीक्षितक्षितिः । फलान्यादाय सा शांता पतितानि स्वपाकतः ॥ 78 / / शयनीयगतैः पुष्पैर्या स्वकेशच्युतैरपि । अग्रहीत्खेदमेवासौ स्थंडिले श्वेतकेवले ॥ 80 ॥ पितुः संगीतकं श्रुत्वा या प्रबोधमसेवत । सेयं शिवादिनिर्मुक्तैरधुना भीषणैः स्वनैः । / 81 ॥ एवं वर्षसहस्राणि त्रीणि दुःखमहासहा । अकरोत्सा तपो बाह्यं प्रासुकाहारपारणा । / 82 ॥ ततो निर्वेदमापन्ना त्यक्ताहारं चतुर्विधम् । निराशतां गता धीरा श्रिता सल्लेखनामसौ ॥ 83 / / Page #435 -------------------------------------------------------------------------- ________________ pdmpuraannmeN| 426 चतुःषष्टितम पर्व । बाह्य हस्तशतामि न गंतव्यं मयेति च । जग्राह नियम पूर्व श्रुतं जैनेन्द्रशासने ॥ 84 ॥ नियमावधितोऽतीते षडरात्रेऽथ नभश्चरः । लब्धिदास इति ख्यातो वंदित्वा मेरुमावजत् ॥ 85 / / तामपश्यत्ततो नेतुमारेभे तां समुद्यतः । पितुः स्थान निषिद्धश्च तया सल्लेखनोक्तितः ॥ 86 ॥ लन्धिदासो लघु प्राप्तः सकाशं चक्रवर्तिनः । समं तेन समायातस्तमुद्देशमसौ गतः ॥ 87 ॥ अथ तामतिरौद्रेण शयुनाऽतिस्थवीयसा । भक्ष्यमाणामसौ दृष्टा समाधानप्रदोऽभवत् ॥ 88 ॥ प्राप्तसल्लेखनां क्षीणां संवृत्तामपरामिव । तादृशीं तां सुतां दृष्ट्वा चक्री निर्वेदमागतः । / 89 ॥ समं पुत्रसहस्राणां द्वाविंशत्या गतस्पृहः । महावैराग्यसंपन्नः श्रमणत्वमुपागतः ॥ 9 ॥ कन्या चाऽथ क्षुधार्नेन प्राप्तेनातिस्थवीयसा । भक्षिताज्जगरणागात्सती सानत्कुमारताम् ॥ 91 ॥ जानत्याऽपि तया मृत्युं न समुत्सारितः शयुः । माभूत्स्वल्पापि पीडाऽस्प काचिदितित्यनुकंपया ॥ उत्सार्य खेचरान् संख्ये समस्तांश्च पुनर्वसुः । तदानंगशरामिष्टामपश्यद्विरहावनौ ॥ 93 ॥ द्रुमसेनमुनेः पार्श्वे गृहीतं श्रमणव्रतम् । अत्यंतदुःखितस्तप्त्वा तपः परमदुश्चरम् । / 94 / / कृत्वा निदानमेतस्याः कृतघ्यं प्राप्तपंचताम् (tH)| suro जातश्युतश्चायं जातो लक्ष्मणसुंदरः 95 प्रभ्रष्टा सुरलोकाच्च जाताग्नंगशरा चरी । सुतेयं द्रोणमेघस्य विशल्येति प्रकीर्तिता ॥ 96 / / Page #436 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 427 चतुःषष्टितम पर्व । सैतस्मिन्नगरे देशे भरते वा महागुणा । पूर्वकर्मानुभावेन संजाताऽत्यन्तमुत्तमा ॥ 97 ॥ परमं स्नानवादीदं तेन तस्या महागुणम् । सोपसर्ग कृतं पूर्व तया येन महातपः । / 98 / / अनेन वारिणाऽमुस्मिन्देशेऽयं विषमोऽनिलः । महारोगकरो जातः क्षयं शासितविष्टपः ॥ 99 ॥ कुतोऽयमीदृशो वायुरिति पृष्टेन भाषितम् । मुनिना भरतायैवं तदा कौतुकयोगिने । / 100 ॥ गजाहानगरादत्य विंध्यो नामा महाधनः । अयोध्यां सार्थवाहेशः खरोष्ट्रमहिषादिभिः ॥ 101 ॥ मासानेकादशामुष्यां सन्नगयोमसौ स्थितः । तस्यैकमहिषस्तीव्ररोगभारेण पीडितः ॥ 102 ॥ पुरमध्ये महादुःखं कृत्वा कालं व्रणान्वितः । अकामनिर्जरायोगाद्देवभूयमशिश्रियत् ॥ 103 ॥ जातो वायुकुमारोऽसावश्वकेतुर्महाबलः । बाह्यावर्त इति ख्यातो वायुदेवमहेश्वरः । / 104 ॥ श्रेयस्करपुरः स्वामी रसातलगतो महान् । असुरो भासुरः क्रूरो मनोयातक्रियासहः ॥ 105 ॥ अज्ञासीत्सावधिज्ञानः प्राप्तपूर्वपराभवम् । सोऽहं महिषकोऽभूवं प्राप्तोऽयोध्यां तदा वणी ॥ 106 ॥ क्षुत्तष्णापरिदिग्धांगो महारोगनिपीडितः । रथ्याकर्दमनिमग्नस्ताडितो जनसंपदा ॥ 107 ॥ कृत्वा मे मस्तके पादं तदाभ्यासीज्जनोऽखिलः । पतितस्य विचेष्टस्य निर्दयो विड्मलांचितम् ॥ अचिरान्निग्रहं घोरं तस्य चेन्न करोम्यहम् । अनर्थकं सुरत्वं मे तदेवं जायते महत् ॥ 109 ॥ Page #437 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 428 पंचषष्टितमं प्र्व्। इति ध्यात्वा पुरेऽमुस्मिन् सदेशे क्रोधपूरितः । प्रावर्त्तयदसौ वायुं नानारोगसमावहम् ॥ 110 ॥ सोऽयं भीतो विशल्याया वारिणा प्रलयं क्षणात् । भवंति हि बलीयांसो बलिनामपि विष्टपे 111 यथा सत्त्वहितेनेदं भरताय निवेदितम् । भरतेनापि मे तद्वन्मया ते पद्म वेदितम् ॥ 112 ॥ अभिषेकजलं तस्या तदा नेतुमतित्वरम् । यत्नं कुरुत नास्त्यन्या गतिर्लक्ष्मणजीविते ॥ 113 ॥ इति स्थितानामपि मृत्युमार्गे जनैरशेषैरपि निश्चितानाम् । __ महात्मनां पुण्यफलोदयेन भवंत्युपायो विहितोऽसुदायी ॥ 114 ॥ अहो महान्तः परमा जनास्ते येषां महापत्तिसमागतानाम् । ___ जनो वदत्युद्भवनाभ्युपायं वः समस्तत्वनिवेदनेन ॥ 115 ॥ इत्याचे श्रीरविषेणाचार्यप्रोक्त पद्मपुराणे विशल्यापूर्वभवाभिधानं नाम चतुःषष्टितम पर्व । / 64 ॥ अथ पंचषष्टितमं प्र्व्। . प्रतीन्दोर्वचनं श्रुत्वा राघवोऽत्यन्तसंमदः । समं विद्याधराधीशैर्विस्मितस्तमपूजयत् ॥ 1 ॥ अंजनाजविदेहाजसुताराजास्ततः कृताः । अयोध्यां गमिनः कृत्वा सन्मंत्रं निश्चितं द्रुतम् ॥ 2 ॥ Page #438 -------------------------------------------------------------------------- ________________ पद्मपुराणमें । 429 पंचषष्टितम पर्व । ततश्चिंतितमात्रेण ते ययुर्यत्र पार्थिवः । भरतः प्रवरः कीर्त्या प्रतापी गुणसंगतः ॥ 3 ॥ सुप्तस्योत्थाप्यमानस्य सहसास्यासुखासिका । मा भूदिति सुखं गीतं वैदेहादिभिराश्रितम् ॥ 4 ॥ ततः संगीतमाकर्ण्य दिव्यं श्रुतिमनोहरम् । शनैर्भावसमारूढमुत्तस्थौ कोशलेश्वरः ॥ 5 ॥ ज्ञापिताः सेवितद्वारास्ततस्तस्मै समागताः । वैदेह्या हरणं प्रोचुनिपातं लक्ष्मणस्य च ॥ 6 ॥ अथ शोकरसादुग्रात्क्षणमात्रभुवः परम् । राजा क्रोधरसं भेजे परमं भरतश्रुतिः ॥ 7 ॥ महाभेरीध्वनि चाशु रणनीतिमकारयत् । सकला येन साकेता संप्राप्ताऽऽकुलतां परम् । / 8 ॥ लोको जगाद किं वेतद्वर्तते राजसद्मनि । महान् कलकलः शब्दः श्रूयतेऽत्यन्तभीषणः ॥ 9 ॥ किन्तु रात्रौ निशीथेऽस्मिन् काले दुष्टमतिः परः । अतिवीयसुतः प्राप्तो भवेदापातपंडितः ॥ 10 ॥ कश्चिदंकगतां कान्तां त्यक्त्वा सन्नद्रुमुद्यतः । सन्नाहनिरेपक्षोऽन्यः सायके करमर्पयत् ॥ 11 ॥ मुग्धबालकमादाय काचिदंके मृगेक्षणा । हस्तं स्तनतटे न्यस्य चक्रे दिगवलोकनम् । / 12 ॥ काचिदी|कृतं त्यक्त्वा निद्रारहितलोचना । सुप्तमाश्रयते कान्तं शयनीयैकपार्श्वगम् ॥ 13 ॥ पार्थिव प्रथमः कश्चिद्धनी कान्तामुदाहरन् । कान्ते बुद्धयस्व किं शेषे किमपीदमशोभनम् ॥ 14 ॥ राजालये समुद्योतो लक्ष्यते जात्वलक्षितः । सन्नद्धा रथिनो मत्ता करिणोऽमी च संहिताः 15 Page #439 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 430 पंचषष्ठितमं पर्व । नीतिज्ञैः सततं भाव्यमप्रमत्तैः सुपंडितैः । उत्तिष्ठोत्तिष्ठ गोपाय स्वापतेयं प्रयत्नतः ॥ 16 ॥ शातकौं भानिमान्कुंभान् कलधौतमयांस्तथा । मणिरत्नकरंडांथ कुरु भूमिगृहान्तरे । / 17 / / पट्टवस्त्रादिसंपूर्णानिमान् गर्भालयान् द्रुतम् । तालयान्यदपि द्रव्यं दुःस्थितं सुस्थितं कुरु ॥ 18 ॥ शत्रुघ्नोपि सुसंभ्रान्तो निद्रारुणितलोचनः । आरुह्य द्विरदं शीघ्रं घंटाटंकारनादिनम् ॥ 19 ॥ सचिवैः परमैर्युक्तः शस्त्राधिष्ठितपाणिभिः । विमुंचन् वकुलामोदं चलदम्बरपल्लवः ॥ 20 ॥ भरतस्यालयं प्राप्तस्तथाऽन्ये नरपुंगवाः । शस्त्रहस्ताः सुसंनद्धा नरेन्द्रहिततत्पराः ॥ 21 ॥ यच्छन्नाज्ञां नरेशानां युद्धाय स्वयमुद्यतः । विनीताधिपतिः प्रोक्तो नत्त्वा भामंडलादिभिः 22 दूरे लंकापुरी देव गन्तुं नार्हति तां विभुः । क्षुब्धोमिंजलजो घोरो वर्त्तते सागरोत्तरे ॥ 23 ॥ मया किं तर्हि कर्त्तव्यमिति राज्ञि कृतस्वने । उच्चारितं विशल्यायाश्चरितं तैर्मनोहरम् ॥ 24 ॥ अवप्रमथनं नाथ पुण्यं जीवितपालनम् । द्रोणमेघसुतास्नानवारिदानं द्रुतं भज ॥ 25 ॥ प्रसादं कुरु यास्यामो यावन्नोदेति भास्करः । हतोऽरिमथनः शक्त्या दुःखं तिष्ठति लक्ष्मणः 26 भरतेन ततोस्वाचि किंवा ग्रहणमंभसा । स्वयं सा सुभगा तत्र यातु द्रोणघनात्मजा ॥ 27 ॥ मुनीशेन समादिष्टा तस्यैवासौ सुभामिनी । स्त्रीरत्नमुत्तमं सा हि कस्य वाऽन्यस्य युज्यते 28 Page #440 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 431 पंचषष्टितम पर्व । ततो द्रोणघनाह्यस्य सकाशं प्रेषितो निजः । स चाऽपि कुपितो योद्धं maanstNbhsmudytH||29|| संक्षुब्धास्तनयास्तस्य सन्नद्धाः सचिवैः सह । परमाकुलतां प्राप्ता महादुर्लडितक्रियाः ॥ 30 ॥ भरतस्य ततो मात्रा स्वयं गत्वा महादरम् । प्रतिबोधमुपानीतः सा तेन तनयामदात् ॥ 31 ॥ सा भामंडलचन्द्रेण विमानशिखरं निजम् । आरोपिता महारथ्य कान्तिपूरितदिङ्मुखा ॥ 32 ॥ सहस्रमधिकं चान्यत्कन्यानां सुमनोहरम् । राजगोत्रप्रसूतानां कृतं गामि समं तया ॥ 33 ॥ ततो निमेषमात्रेण प्राप्ता संग्राममेदिनीम् । अध्यादिभिः कृताभ्यर्चाः सर्वैः खेचरपुंगवैः ॥ 34 ॥ अवतीणों विमानाग्रात्ततः कन्याभिरावृता । चारुचामरसंघातैः वीज्यमाना शनैः सुखम् ॥ 35 ॥ पश्यंती तुरगान् द्वारे मत्तांश्च वरवारणान् । महत्तरैः कृतानुज्ञा पुंडरीकनिभानना । / 36 ॥ यथा यथा महाभाग्या विशल्या सोपसर्पति । तथा तथाऽभजत्सौम्यं सुमित्रातनयोऽद्भुतम् 37 प्रभाकरकरा शक्तिस्ततो लक्ष्मणवक्षसः । चकिता दुष्टयोपेव कामुकास्परिनिःसृता ॥ 38 ॥ स्फुरत्स्फुलिंगज्याला च लंघयन्ती द्रुतं न्म्ः। उत्पत्य वायुपुत्रेण गृहीता वेगशालिना ॥ 39 ॥ दिव्यस्त्रीरूपसंपन्ना ततः संगतपाणिका । सा जगाद हनूमंतं संभ्रान्ता बद्धवेपथुः ॥ 40 ॥ प्रसीद नाथ मुंचस्व न मे दोषोऽस्ति कश्चन । कुत्सितास्मद्विधानां हि प्रेष्याणां sthitiriiddshii| Page #441 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । पंचषष्टितम पर्व । अमोघविजया नाम प्रज्ञप्तेरहकं स्वसा । विद्या लोकत्रये ख्याता रावणेन प्रसाधिता ॥ 42 ॥ कैलासपर्वते पूर्व बालौ प्रतिमया स्थिते । सन्निधौ जिनविवानां गायता भावितात्मना ॥ 43 ॥ निज भुजे समुत्कृत्य शिरातंत्री मनोहराम् । उपवीणायिता दिव्यं जिनेन्द्रचरितं शुभम् ॥ 44 ॥ लब्धाऽहं दशवक्त्रेण धरणान्नागराजतः । कंपितासनकं प्राप्तात्प्रमोदं विभ्रता परम् ॥ 45 ॥ अनिच्छन्नप्यसौ तेन रक्षसां परमेश्वरः । मां परिग्राहितः कृच्छात्स हि ग्रहणदुर्विधः ॥ 46 ॥ साऽहं न कस्यचिच्छक्या भुवनेऽत्र व्यपोहितुम् । विशल्यासुंदरीमेकां मुक्त्वा दुःसहतजसाम् 47 मन्ये पराजये देवान् बलिनो नितरामपि । अनया तु विकीर्णाहं महत्या दूरगोचरा ॥ 48 ॥ अनुष्णं भास्करं कुर्यादशीतं शशलक्ष्मणम् । अनया हि तपोऽत्युग्रं चरितं पूर्वजन्मनि ॥ 49 ॥ शिरीषकुसुमासारं शरीरमनया पुरा । निर्युक्तं तपसि प्रायो मुनीनामपि दुःसहे ॥ 50 ॥ एतावतैव संसारः सुसारः प्रतिभाति मे । ईदृशानि प्रसाध्यन्ते यत्तपांसीह जंतुभिः ॥ 51 ॥ वर्षाशीतातपइओरइर्महावातसुदुःसहइः । एषा न कंपिता तन्वी मंदरस्येव चूलिका ॥ 52 ॥ अहो रूपमहो सत्त्वमहो धर्मदृढं मनः । अशक्यं ध्यातुमप्यस्याः सुतपोऽन्यांगनाजनैः ॥ 53 ॥ सर्वथा जिनचन्द्राणां मतेनोद्वहते तपः । लोकत्रये जयत्येकं यस्येदं फलमीदृशम् ॥ 54 ॥ Page #442 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 433 पंचषष्टितमं पर्व । अथवा नैव विज्ञेयमाश्चर्यमिदमीदृशम् । प्राप्यते येन निर्वाणं किमन्यत्तस्य दुष्करम् ॥ 55 ॥ पराधीनक्रिया साऽहं तपसा निर्जिताऽनया । व्रजामि स्वं पदं साध्ये क्षम्यतां दुर्विचेष्टितम् ॥56 ॥ एवं कृतसमालापां तत्त्वज्ञः शक्तिदेवताम् । विसृज्यावस्थितो वातिः स्वसैन्येऽद्भुतचेष्टितः ॥ 57 ॥ सुता तु द्रोणमेघस्य हियालंकृतदेहिका । पादपद्मद्वयं पद्मं प्रणम्य विहितांजलिः ॥ 58 ॥ विद्याधरमहामंत्रिवचोभिः कृतशंसना । वंदिता खेचरैरन्यैराशीभिरभिनंदिता ॥ 59 ॥ शक्रस्येव शची पार्श्वे लक्ष्मणस्य सुलक्ष्मणा । अवस्थिता महाभाग्या सखीवचनकारिणी ॥ 60 ॥ मुग्धा मुग्धमृगीनेत्रा पूर्णचन्द्रनिभानना । महानुरागसंभारप्रेरितोदारमानसा ॥ 61 ॥ परिष्वज्य रहो नाथं सुखसुप्तं महीतले । सुकुमारकरांभोजसंवाहनसुचारुणा ॥ 62 ॥ गोशीर्षचन्दनेनैवमन्वपित सर्वतः । तथा पद्ममपि व्रीडा किंचित्कंपितपाणिका ॥ 63 ॥ शेषाः कन्या यथायोग्यं शेषाणां खेचरेशिनाम् । चंदनेनास्पृशद्गात्रं विशल्याहस्तसंगिना ॥ 64 ॥ विशल्याहस्तसंस्पृष्टं चन्दनं पद्मवाक्यतः । कान्तमिन्द्रजितादीनामुपनीतं यथाक्रमम् । / 65 / / शीतलं तं समाघ्राय कृत्वांगेषु च सादरम् । निर्वृतिं परमां प्राप्ताः शुद्धात्मानो गतज्वराः ॥ 66 ॥ अन्ये च योधाः क्षतविक्षतांगा द्विपास्तुरंगाः पदकारिणश्च । 2-28 Page #443 -------------------------------------------------------------------------- ________________ प्द्म्पुरान्न्म्। पंचषष्टितमं प्र्व्। अभ्युक्षितास्तत्सलिलेन जाता प्रणष्टशल्या नवभास्करांगाः ॥ 67 ॥ जन्मान्तरं प्राप्त इवाथ कान्तः स्वभावनिद्रामिव सेव्मान्ः। उत्थाप्यते स्म प्रवरैनितान्तं संगीतकर्वेणुनिनादगीतैः ॥ 68 ॥ ततः शनैरुच्छसितोरुवक्षो नेत्रे समुन्मील्य तिगिंछताने । विक्षिप्तबाहुः शनकैर्निकुंच्य लक्ष्मीधरोऽमुंचत मोहशय्याम् ॥ 69 ॥ त्वत्कोपपादांगशिलामिवासौ रणक्षितिं देव इवोद्य्काय्ः। उत्थाय रुष्टः ककुभो निरीक्ष्य कासो गतो रावण इत्युवाच । / 70 ॥ ततः प्रफुल्लांबुजलोचनेन महाभिनंदं भजताग्रजेन । उदाररोमांचसुककेशेन प्रोक्तः परिस्वज्य सद्गुजेन ॥ 71 ॥ कृतार्थवत्तात दशाननोऽसौ हत्त्वा भवन्तं विजहार शक्त्या । त्वमप्यमुष्याश्चरितेन जीवं भूयो भुजः संस्तुतकन्यकायाः ॥ 72 ॥ निःशेषतश्चास्य निवेदितं तच्छक्क्या हतिप्रेरणवस्तुवृत्तम् । अपूर्वमाश्चर्यमुदारभावं सुविस्मितांववसुधराद्यैः । / 73 ॥ Page #444 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 435 तावत्त्रिवर्णान्जविलासिनेत्रां शरत्समृद्धेन्दुसमानवक्त्राम् । शातोदरीं दिग्गजकुंभशोभिस्तनद्वयां नूतनयौवनस्थाम् ॥ 74 ॥ शरीरबद्धामिव मन्मथस्य क्रीडां विशालालससनितंबाम् । संगृह्य शोभामिव सार्वलोकां विनिर्मितां कर्मभिरेकतानैः ॥ 75 ॥ तां वीक्ष्य lakSmInilayoM'tikasthAma चिन्तयद्विस्मयरुद्धचित्तः । लक्ष्मीरियं किन्नु सुरेश्वरस्य कान्तिर्नु चन्द्रस्य नु भानुदीप्तिः ॥ 76 ॥ ध्यायन्तमेवं परिगम्य योषा - स्तमेवमूचुः कुशलप्रधानाः स्वामिन्विवाहोत्सवमेतया ते द्रष्टुं जनो वांछति संगतोऽयम् ॥ 77 ॥ तस्मितोऽसावदत्समीपे ससंशये युक्तमिदं कथं नु । ऊचुः पुनस्ते ननुवृत्त एव स्पर्शो न याते प्रकटस्तु नासीत् ॥ 78 ॥ भवत्प्रभावक्षतसर्वविघ्नं पाणिग्रहं नाथ भज त्वमस्याः । इत्यर्थनागौरवतश्च वाक्या- दियेष लक्ष्मीनिलयो विवाहम् । / 79 / / पंचषष्टितमं पर्व । Page #445 -------------------------------------------------------------------------- ________________ पद्मपुराणम् । 436 पंचषष्टितम प्र्व्। क्षणविरचितसर्वश्लाघ्यकर्त्तव्ययोगः पवनपथविहारिस्फीतभूतिप्रपंचः । अभवदमरसंपत्कल्पितानंदतुल्यः प्रधनभुवि विशल्यालक्ष्मणोद्वाहकल्पः ॥ 8 ॥ इति विहितसुचष्टाः पूर्वजन्मन्युदाराः परमपि परिजित्य प्राप्तमायुर्विनाशम् । / द्रुतमुपगतचारुद्रव्यसंबंधभाजो विधुरविगुणतुल्यां स्वामवस्था भजन्ते ॥ 81 ॥ इत्याचे श्रीरविषेणाचार्यप्रोक्ते श्रीपद्मचरिते विशल्यासमागमाभिधानं नाम पंचषष्टितम parva ॥ 65 ॥ Page #446 -------------------------------------------------------------------------- ________________ Jain cuucation international