SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३५७ त्रिपञ्चाशत्तमं पर्व। होहाहीकारगंभीरः पौराणामुद्गतो ध्वनिः । क्वचिच्च रत्नकूटानां भंगात्कणकणस्वनः ॥ २१० ॥ वेगेनोत्पततस्तस्य समाकृष्टमहाध्वजाः । कोपादिवोद्ययुः पश्चात्कृतघंटादिनिःश्वनाः ॥२११ ॥ उन्मूलितमहालाना बभ्रमुः परमा गजाः । वायुमंडलपर्णानामश्वास्तुल्यत्वमागताः ॥ २१२ ॥ अधस्तात्स्फुटिता वाप्यः प्राप्ताः पंकावशेषताम् । चक्रारूढेव निःशेषा जाता लंका समाकुला ॥ लंकाकमलिनीखंडं ध्वस्तराक्षसमीनकम् । श्रीशैलवारणो यावद्विक्षोभ्य बहिराश्रितः ॥२१४ ॥ तावत्तोयदवाहेन समं संना वेगतः । पश्चादिन्द्रजितो लग्नो द्विपस्यन्दनमध्यगः ॥ २१५ ॥ हनूमान्यावदेतेन समं योद्धं समुद्यतः । प्राप्तं तावदितं तस्य बलं यन्मेघपृष्टगम् ।। २१६ ॥ बाह्यायां भुवि लंकायां महाप्रतिभयं रणम् । जातं हनूमतः खेटैः लक्ष्मणस्येव दोषणम् ॥२१७॥ युक्तं सुचतुरैरश्वै रथमारुह्य पावनिः । समुद्धृत्य शरं सैन्यं राक्षसानामधावत ॥ २१८ ॥ अथेन्द्रजितवीरेण पाशैर्महोरगैस्सितः । चिरमायोधितो नीतः पुरं किंचिद्विचिंतयन् ॥ २१९ ॥ ततो नगरलोकेन विश्रब्धं स निरीक्षितः । कुर्वन्भंजनमासीद्यो विद्युदंडवदीक्षितः ॥ २२० ॥ प्रवेशितस्य चास्थान्यां तस्य दोषान् दशाननः । कथ्यमानान् शृणोति स्म तद्विद्भिः पुरुषैनिजैः॥ दूताहूतः समायातः किष्किन्धं स्वपुरादयम् । महेन्द्रनगरध्वंसं चक्रे तं च वशं रिपोः ॥२२२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy