SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ पंद्मपुराणम् । त्रिपञ्चाशत्तम पर्व। साधूपसर्गमथने द्वीपे दधिमुखाहये । गंधर्वकन्यकास्तिस्रः पद्मस्याभ्यनुमोदिताः ॥ २२३ ॥ विध्वंसं वज्रशालस्य चके वजमुखस्य च । कन्यामभिलपत्तस्य बहिरस्थापयदलम् ॥ २२४ ॥ भग्नं पुष्पनगोद्यानं तत्पाल्यः विह्वलीकृताः । बहवः किंकरा ध्वस्ताः प्रपादि च विनाशितम् ।। घटस्तनविमुक्तेन पुत्रस्नेहानिरंतरम् । पयसा पोषिताः स्त्रीभिर्वृक्षका ध्वसमाहृताः ॥ २२६ ॥ वृक्षर्वियोजिता वल्यस्तरलायितपल्लवाः । धरण्यां पतिता भान्ति विधवा इव योषिताः ॥२२७॥ फलपुष्पभरा नम्रा विविधास्तरुजातयः । श्मशानपादपच्छाया एतेन ध्वसिताः स्थिताः ॥२२८॥ अपराधानिमान् श्रुत्वा रावणः कोपमागतः । अबन्धयत्तमाहूय विनागं लोहशृंखलैः ॥ २२९ ॥ उपविष्टोकसंकाशो दशास्यः सिंहविष्टरे । पूजायोग्यं पुरा वातिमाक्रोशदिति निर्दयम् ॥२३०॥ उद्वृत्तोऽयमसौ पापः निरपेक्षत्रपोज्झितः । अधुनैतस्य का छाया धिगेतेनेक्षितेन किम् ॥२३१॥ व्यापादितेन किं दुष्टः कर्ता नानागसामयम् । कथं न गणितं पूर्व मम दाक्षिण्यमुन्नतम् ॥२३२।। ततस्तन्मंडलप्रान्तस्थिताः प्रवरविभ्रमाः । महाभाग्या विलासिन्यो नवयौवनपूजिताः ॥२३३॥ कोपस्मितसमायुक्ता निमीलितविलोचनाः। विधाय शिरसः कंपमेवमूचुरनादरात् ।। २३४ ॥ प्रसादाद्यस्य यातोऽसि प्रभुतां क्षितिमण्डले । पृथिव्यां विचरन्स्वेच्छं समस्तबलवर्जितः ॥२३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy