________________
पद्मपुराणम् ।
૩૦૭
अष्टचत्वारिंशत्तमे पर्व ।
राजपुत्रकरं प्राप्ता कृत्रिमासौ मयूरिका । कथं लभ्या वधो यस्माल्लभ्यते यत्र तत्परैः ॥ १५२ ॥ त्रिवर्णाभोजनेत्राणां कन्यानां कनकत्विषाम् । पीवरस्तनकुंभानां विशालजघनश्रियाम् ।। १५३ ।। वक्त्र कान्तिजितेन्दूनां पूर्णानां चारुभिर्गुणैः । पतिर्भव महाभोग प्रसीद रघुनन्दन || १५४ ॥ अनुबन्धमिदं हास्यं त्यज दुःखविवर्धनम् । मयूरशष्पशोकार्तो माभूः क्षुद्रकवबुध ॥ १५५ ॥ सर्वदा सुलभाः पुंसः शिखि शिष्योपमाः श्रियः । ब्रवीति राघवं त्वाहं प्राज्ञैः शोको न धार्यते ॥ ततो लक्ष्मीधरोऽवोचत्परमो वाक्यवर्त्मनि । जांबूनदेशं नेदमिदमेतादृशं श्रृणु ॥ १५७ ॥ आसीद्गृहपतिः ख्यातः पुरे कुसुमनामनि । प्रभवाख्या प्रिया तस्य यमुनेति प्रकीर्तिता ॥ १५८ ॥ धनं बन्धु गृहक्षेत्रपशुप्रभृतयः सुताः । पालांतास्तस्य सेवन्ते शब्दानामन्तमागतः ॥ १५९ ॥ अन्वर्थसंज्ञकास्ते च कुटुंबार्थं सदोद्यताः । कुर्वन्ति कर्म विश्रान्ति लक्षमप्यनुपागताः ॥ १६० ॥ आत्मश्रेयोभिधानश्च सुतोऽस्यैवाखिला धरा । पुण्योदयादसौ भोगान् भुंक्ते देवकुमारवत् १६१ मातृभिः स पितृभ्यां च चिरं कटुकैरक्षरैः । निर्भत्सितोऽन्यदा यातो मानी वा परिभ्रमन् १६२ सुकुमारशरीरोऽसौ निर्वेदं परमं गतः । कर्म कर्तुमशक्तात्मा मरणं स्वस्य वांछति ॥ १६३ ॥ पूर्वकर्मानुभावेन प्रेरितः पथिकश्च तम् । समागत्या भणीदेवं श्रूयतामयि मानव ॥ १६४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org