________________
पद्मपुराणम् ।
२४८
चतुश्चत्वारिंशत्तम पर्व । जगाद राघवः किंतु नंदीश्वरममी सुराः । जिनेंद्रान्वंदितुं भक्तथा प्रस्थिताः स्युर्महौजसः ४५ आहो वंशस्थलं छित्वा हत्वा कमपि मानवं । असिरत्ने गृहितेऽस्मिन् प्राप्ता मायाविवैरिणः ४६ दुश्शीलया तया नूनं स्त्रिया मायापवाणया । निजाः संक्षोभिता एते स्युरस्मद्दुःख कृति प्रति ४७ नात्र युक्तमवज्ञातुं सैन्यमभ्यर्णतामितं । इत्युक्त्वा कवचे दृष्टिं कार्मुके च न्यपातयत् ॥ ४८॥ ततस्तमंजलिं कृत्वा सुमित्रातनयोऽगदत् । मयि स्थिते न संरंभस्तव देवो विराजते ॥ ४९ ॥ संरक्ष राजपुत्रीं त्वं प्रत्यरातिं व्रजाम्यहं । ज्ञेया च सिंहनादेन मम यद्यापदुद्भवेत् ॥५०॥ इत्युक्त्वा कंकटच्छन्नसमुपात्तमहायुधः । योद्धुमभ्युद्यतः श्रीमल्लिक्ष्मणः प्रत्यरिं स्थितः ॥५१॥ दृष्टा तमुत्तमाकारं वीरं पुरुषपुगवं । पर्यस्तृणन्धिहायस्था जलदा इव पर्वतं ॥ ५२ ।। शक्तिमुद्गरचक्राणि कुन्तवाणांश्च खेचरैः। परिकीर्णान्यसौ सम्यक् शस्त्रैरेव न्यवारयत् ॥ ५३ ।। निरुध्य सर्वशास्राणि खेचरैः प्रहितानि सः । वज्रदण्डान् शरान्मोक्तुं प्रवृत्तो व्योमगाहिनः ५४ एककेनैव सा तेन विद्याधरमहाचमूः । रुद्धा वाणैः कदिच्छेव विज्ञानैः संयतात्मना ॥ ५५ ॥ माणिक्यशकलाकानि राजमानानि कुंडलैः । पेतुः शिरांसि खाद्भुमिः खसरः कमलानि वा ५६ शैलाभा द्विरदाः पेतुरश्वैः सह महाभटाः । कुर्वते निनदं भीमं संदृष्टरववाससः ॥ ५५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org