________________
पद्मपुराणम् ।
चतुस्त्रिंशसमं पर्व । सोऽवोचद्विप्रयोगान्मे ज्येष्ठो दुःखेन तिष्ठति । तावन्नयामि तस्यानं कथयिष्यामि ते ततः॥१२॥ ततः शाल्योदनः सूप उपदेशनवं घृतं । अपूपा घनबंधानि व्यंजनानि पयो दधि ॥ १३ ॥ पानकानि विचित्राणि शर्कराखंडमोदकान् । शंष्कुल्यो घृतपूर्णानि पूरिका गुडपूर्णिका ॥ १४ ॥ वस्त्रालंकारमाल्यानि लेपनप्रभृतीनि च । अमत्राणि च चित्राणि हस्तमार्जनकानि च ॥ १५॥ सर्वमेतत्समासन्नपुरुषैः स महाजवैः । भाविनानायितं तेन जनेनांतिकमात्मनः ॥ १६ ॥ अंतरंगः प्रतीहारा जनस्य वचनात्ततः । गत्वा सीतान्वितं पद्मं प्रणम्यैवमभाषत ॥ १७ ॥ अमुष्मिन् वस्त्रभवने भ्राता ते देव तिष्ठति । एतन्नगरनाथश्च विज्ञापयति सादरः ॥ १८ ॥ प्रसादं कुरु तच्छाया शीतलयं मनोहरा । तस्मादियंतमध्वानं स्वेच्छया गंतुमहेथ ॥ १९ ॥ इत्युक्ते सीतया साधं ज्योत्स्नयेव निशाकरः । पद्मासमाययौ विभ्रन्मत्तद्विरदविभ्रमः ॥ २० ॥ दूरादेव समालोक्य लक्ष्मणेन समं ततः । अभ्युत्थानं चकारास्य जनः प्रत्युद्गति तथा ॥२१॥ सीतया सहितस्तस्थौ पोत्यंतवरासने । अर्घदानादिसन्मानं प्राप्तश्च जनकल्पितं ॥ २२ ॥ ततः कर्मणि निवृत्ते स्वैरं स्नानाशनादिके । समुत्सायोखिलं लोकमात्मा नीतस्तुरीयतां ।।२३॥ दूतः पितुः सकाशान्मे प्राप्त इत्युपदेशनः । प्रपन्नः परमं कक्ष्यं प्रविश्यानन्यगोचरं ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org