________________
पद्मपुराणम् ।
१७४
विमुक्तनिश्शेषपरिग्रहाशं । गृहीतचारित्रभरं सुशीलं ॥
नानतपः शोषितदेहमुद्यं । महामुनिं तं नमतातिवीर्य ॥ १६४ ॥ रत्नत्रयापादितचारुभूषं । दिगंबरं साधुगुणावतंसं ॥
संप्रस्थितं योग्यवरं विमुक्ते - महामुनिं तं नमतातिवीर्यं ।। १६५ ।। इदं परं चेष्टितमातिवीर्यं । श्रृणोति यो यश्व सुधीरधीते ॥
प्राप्नोति वृद्धिं सदसोऽपि मध्ये । रविप्रभोसौ व्यसनं न लोकः ।। १६६ ।। इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मचरिते (पद्मपुराणे ) तिवीर्यनिष्क्रमणाभिधानं नाम सप्तत्रिंशत्तमं पर्व ।
अष्टत्रिंशत्तमं पर्व |
अथाष्टत्रिंशत्तमं पर्व |
अथ पद्मोतिवीर्यस्य तनयं नयकोविदः । विजयस्यंदनाभिख्यमभ्यसिंचत्पितुः पदे ॥ १ ॥ दर्शिताशेषवित्तोसावर विंदातनूभुवं । स्वसारं रतिमालाख्यां लक्ष्मणाय न्यवेदयत् ॥ २ ॥ एवमस्त्वित्यभीष्टायां तस्यां पद्मेन लक्ष्मणः । लक्ष्मीमिवांकमायातां ज्ञात्वा सप्रमदोऽभवत् ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org