________________
पद्मपुराणम् ।
सप्तचत्वारिंशत्तमं पर्व | अभ्युत्थानादिकामस्य क्रियां माकार्ष्ट पूर्ववत् । केनापि वरणीयोऽयमभ्युपायेन दुर्णयः ॥ ४५ ॥ अथांशंकविमुक्तात्मा गंभीरो लीलायान्वितः । गत्वा सुग्रीववद्भेजे सौग्रीवं स वरासनम् ||४६ ॥ एतस्मिन्नन्तरे प्राप बालिराजानुजः क्रमात् । अद्राक्षीच जनं दीनमप्राक्षीच्च समाकुलः ||४७|| कस्मादयं जनोऽस्माकं म्लानवक्त्रेक्षणो भृशम् । विषादं वहते स्थाने स्थाने कृतसमागमः || ४८ || किमंगदो गतो मेरुं वन्दनार्थी चिरायति । किं वा प्रमादते देवी कस्याप्युपगता रुषम् ॥ ४९ ॥ जन्ममृत्युजरात्युग्रनानासंसारदुःखतः । विभ्यद्विषण्णः किं स्यात्तपोवनमुपागतः ।। ५० ।। चिंतयन्नित्यतिक्रम्य द्वाराणि मणितेजसा । भासमानानि सर्वाणि संयुक्तानि सुतोरणैः ॥ ५१ ॥ गीत जल्पितमुक्तानि सुप्तानीव समं ततः । शंकितद्वारपालानि प्रयातानन्यतामिव ।। ५२ ।। प्रासादप्रवरोत्संगे विक्षिपन् दृष्टिमायताम् । अपश्यत्स्त्रीजनांतस्थमात्माभं दुष्टखेचरम् ॥ ५३ ॥ दिव्यहारांबरं दृष्ट्रा तं शोभां दधतं पुरः । चित्रावतंसकं कान्त्या विकसद्वदनाम्बुजम् ॥ ५४ ॥ क्रुद्धोजगर्जत्सुग्रीवः प्रावृषेण्यघनोपमम् | दिङ्मुखेषु क्षिपन् भासमक्ष्णोः संध्याघनारुणम् ||५५ || ततः सुग्रीवतुल्योऽपि कुर्वन् परुषगर्जितम् । उत्तस्थौ कोपरक्तास्यः करीव मदविह्वलः ॥ ५६ ॥ संदष्टौ महासत्वौ दृष्ट्वा तौ योद्धुमुद्यतौ । सास्ना निरुरुधुः क्षिप्रं श्रीचंद्रायाः सुमंत्रिणः ॥५७॥
1
Jain Education International
२८७
For Private & Personal Use Only
www.jainelibrary.org