________________
पद्मपुराणम् ।
षट्चत्वारिंशत्तम पर्व। अचिन्तयच्च रामस्त्री सोऽयं विद्याधराधिपः । यत्राचरत्यमर्यादां तत्र किं शरणं भवेत् ॥२५॥ यावत्प्राप्नोमि नो वार्ता भर्तुः कुशलवर्तिनः । तावदाहारकार्यस्य प्रत्याख्यानमिदं मम ॥२६॥ उदीचीनं प्रतीचीनं तत्रास्ति परमोज्ज्वलम् । गीर्वाणरमणं ख्यातमुद्यानं स्वर्गसन्निभम् ॥२७॥ तत्र तरुतलच्छाये महापादपसंकुले । स्थापयित्वा रहः सीतां विवेश स्वनिकेतनम् ॥ २८ ॥ तावद्रूषणपंचत्वादग्रतोऽस्य महाशुचम् । अष्टोदश सहस्राणि विप्रलेपुर्महास्वरम् ॥ २९ ॥ भ्रातुश्चन्द्रनखा पादौ संसृत्योन्मुक्तकंबुकम् । अभाग्या हा हतास्मीति विललापास्तदुर्दिनम् ३० रमणात्मजपंचत्ववह्निनिर्दग्धमानसाम् । विलपंतीमिमां भूरि जगादैवं सहोदरः ॥ ३१ ॥ अलं वत्से रुदित्वा ते प्रसिद्धं किं न विद्यते । जगत्प्राग्विहितं सर्व प्राप्नोत्यत्र न संशयः ॥३२॥ अन्यथा क महीचारा जनाः क्षुद्रकशक्तयः । कायमेवंविधो भतो भवत्याः व्योमगोचरः ॥३३॥ मयेदमर्जितं सर्व व्यक्तं न्यायागतं फलम् । इति ज्ञात्वा शुचं कर्तुं कस्य मयस्य युज्यते ॥३४॥ नाकाले म्रियते कश्चिद्वज्रेणापि समाहतः । मृत्युकालेऽमृतं जन्तोर्विषतां प्रतिपद्यते ॥ ३५ ॥ येन व्यापादितो वत्से समरे खरदूषणः । अन्येषां वाहितेच्छानां मृत्युरेष भवाम्यहम् ॥ ३६॥ स्वसारमेवमाश्वास्य दत्तादेशो जिनार्चने । दह्यमानमना वासभवनं रावणोऽविशत् ॥ ३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org