________________
पद्मपुराणम् ।
• पर्वः ।
दृष्ट्रा तमुतं वीरं ज्वलंतंरणतेजसा । सुषेणादीनिमे प्रापुः साधारयितुमाकुलाः ॥ ५६ ॥ इंद्ररश्मिर्जयस्कन्दश्चन्द्राभो रतिवर्द्धनः । अंगोऽगदोऽथ संमेदः कुमुदः शशिमण्डलः ॥ ५७ ॥ बलिश्रंडतरंगश्च सारो रत्नजटी जयः । वेलाक्षेपी वसन्तश्च तथा कोलाहलादयः ॥ ५८ ॥ ततस्ते बहुलत्वेन प्रवीराः पद्मपक्षिणः | लग्ना महाहवं कर्तुं शत्रूणामतिदुःसहम् ॥ ५९ ॥ क्रुद्धेन कुंभकर्णेन ततस्ते रणकारिणः । विद्यया स्वापिताः सर्वे दर्शनावरणी यथा ॥ ६० ॥ निद्राघूर्णितनेत्राणां तेषां शस्त्रावसंगिनाम् । करेभ्यः सायकाः पेतुः शिथिलेभ्यः समंततः ।। ६.१ ।। निद्राविद्राणसंग्रामानेतानव्यक्तचेतनान् । दृष्ट्राऽचत सुग्रीवो विद्यां द्राक्प्रतिबोधिनीम् ॥ ६२ ॥ प्रतिबुद्धास्तया तेऽथ सुतरां जाततेजसा । हनूमदादयो योद्धुं प्रवृत्ताः संकुलं परम् ॥ ६३ ॥ शाखा केसरिचिह्नानां बलमत्यर्थपुष्कलं । छत्रासिपत्रसंकीर्ण मच्छिन्नरणलालसं ॥ ६४ ॥ स्पर्द्धमानं समालोक्य क्षुब्धसागरसन्निभम् । अवस्थां च स वाहिन्याः परिप्राप्तामसुन्दरीम् ६५ उत्सहे रावणो योद्धुं प्रणम्य च तमिन्द्रजित् । कृतांजलिरिदं वाक्यमभाषत महाद्युतिः ॥ ६६ ॥ तात तात न ते युक्तं संप्राप्तं मयि तिष्ठति । निष्फलत्वं हि मे जन्म सत्येवं प्रतिपद्यते ॥ ६७ ॥ नखच्छेद्ये तृणे किं वा परशो रुचिता गतिः । ततो भव सुविधः करोम्येष तवेप्सितम् || ६८ ॥
Jain Education International
३९८
For Private & Personal Use Only
www.jainelibrary.org