________________
पद्मपुराणम् ।
१९४
एकोनचत्वारिंशत्तम पर्व ।
अथोद्यानस्य संभ्रांताः पालका किंकरा भृशं । नृपं विज्ञापयन्ने भूमिविन्यस्तपाणयः ॥ ९८ ॥ अग्रतो भृगुरत्युग्रः शार्दूलः पृष्ठतो नृपः । वद कं शरणं यामो नाशो नः सर्वथोदितः ॥ ९९ ।। भद्रा किं किमिति ब्रूतेत्युक्त्वा नृपतिनागदं । नाथोद्यानभुवं प्राप्य श्रमणानां गणः स्थितः १०० यद्येनं वारयामोतः शापं ध्रुवमवाप्नुमः । नचेत्ते जायते कोपः इति नः संकटो महान् ॥१०॥ कल्पोद्यानसमच्छायमुद्यानं ते प्रसादतः । नरेंद्रकृतमस्माभिरप्रवेश्यं पृथुस्तनः ॥ १०२ ॥ नैव वारयितुं शक्या तपस्तेजोतिदुर्गमः । त्रिदशैरपि दिग्वस्त्राः किमुतास्मादृशैर्जनैः ॥१०३ ॥ मा भैष्ट ततो राजा कृत्वा किंकरसांत्वनं । उद्यानं प्रस्थितो युक्तो विस्मयेनातिभूरिणा ॥१०४॥ ऋद्धया च परया युक्तो वंदिमिः कृतनिस्वनः । उद्यानभुवमासीदत् प्रतापप्रकटः क्षितीट्॥१०५॥ ददर्श च महाभागान् वनरेणुसमुक्षितान् । मुक्तियोग्यक्रियायुक्तान् प्रशांतहृदयान्मुनीन् ॥१०६॥ प्रतिमावस्थितान्कांश्चित्प्रलंबितभुजद्वयान् । षष्ठाष्टमादिभिस्तीत्रैरुपवासैविशोषितान् ॥ १०७॥ स्वाध्यायनिरतानन्यान् षडंध्रिमधुरस्वनान् । तनिवेशितचेतस्कान् पाणिपादसमाहितान्॥१०८।। अवलोक्य मुनीनित्थं रुग्लगाकुरोऽभवत् । अवतीर्य गजाद्भावी ननाम जयपर्वतः ॥ १०९॥ क्रमेण प्रणमन् साधूनाचार्यम् समुपागतं । प्रणम्य पादयोरूचे भोगे सद्बुद्धिमुद्वहन् ॥ ११०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org