________________
.
.
१२५.
पद्मपुराणम्।
एकोनचत्वारिंशसमं पर्व। नरप्रधानदीप्तिस्ते यथेयं शुभलक्षणा । तथा कथं न ते भोगा रताः पादतलस्थिताः ॥ १११ ॥ जगाद मुनिमुख्यस्तं का ते मतिरियं तनौ । स्थास्नुतासंगतालीका संसारपरिवर्धिनी ॥ ११२ ॥ करिवालककर्णांतचपलं ननु जीवितं । मानुष्य च कदली सारसाम्यं विभहँदः ॥ ११३ ॥ स्वमप्रतिममैश्वर्ये सक्तं च सह वांधवैः । इति ज्ञात्वा रतिः कात्र चित्यमानातिदुःखदे ॥११४॥ नरकप्रतिमे घोरे दुर्गधे ऋमिसंकुले । रक्तश्लेष्मादिसरसि प्रभूताशुचिकर्दमे ॥ ११५ ॥ उषितोनेकशो जीवो गर्भवासेऽतिसंकटे । तथा न शंकते मोहमहाध्वांतसमावृतः ॥ ११६ ॥ धिगंत्यताशुचिं देहं सतां शुभनिधानकं । क्षणनश्वरमत्राणं कृतमं मोहपूरितं ।। ११७ ॥ स्नसाजालकसंश्लिष्टमतिच्छातत्वगावृतं । अनेकरोगविहितं जरागमजुगुप्सितं ॥ ११८ ॥ एवंधर्मिणि देहेऽस्मिन् ये कुर्वति जना धृतिं । तेभ्यश्चैतन्यमुक्तेभ्यः स्वस्तिः संजायते कथं।।११९॥ शरीरसार्थता तस्मिन् परलोकप्रवासिनि । मुतः प्रसभं लोकं तिष्ठतीद्रियदस्यवः ॥ १२० ।। रमते जीवनृपतिः कुमतिप्रमदावृतः । अवस्कंधेन मृत्युस्तं कदर्थयितुमिच्छति ।। १२१ ॥ मनो विषयमार्गेषु मत्तद्विरदविभ्रमं । वैराग्यबलिना शक्यं रोर्बु ज्ञानांकुशश्रिता ॥ १२२ ॥ परस्त्रीरूपसस्येषु विभ्राणा लोभमुत्तमं । अमी हृषीकतुरगा धृतमोहमहाजवाः ॥ १२३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org