________________
पद्मपुराणम् ।
एकत्रिंशत्तमं पर्व |
यथा स्पृशामि ते मातः पादावेष तथा ध्रुवं । आगमिष्यामि नेतुं त्वं मुंच कार्यविचक्षणे ॥ १८९ ॥ एवमुक्ते विमुक्तः सन् परिसांत्वा सुभाषितैः । पुनश्च पितरं प्राप्तप्रवोधं प्रणिपत्य सः ॥ शेषं मातृजनं गत्वा परिसांव्य सुभाषितैः । अविषण्ण महाचेताः सर्वन्यायविचक्षणः ॥ परिष्वंगं कृत्वा संभाषणं तथा । सीतायाः सदनं प्राप्तः प्रेमनिर्भरमानसः ॥ १८४ ॥ प्रिये त्वं तिष्ठ चात्रैव गच्छाम्यहं पुरांतरं । ततो जगाद साध्वीसा यत्र त्वं तत्र चाप्यहं ।। १८५ ।। मंत्रिणो नृपतीन् सर्वान् परिवर्ग च सादरं । आपृच्छच्छेषवर्गेऽपि भीषणोल्लापताकुलः ॥ १८६॥ प्रीत्या संवर्धितं भूयः कृतालिंगनमारतं । मित्रवर्गं सवाष्पाक्षं पुनरुक्तं न्यर्वतयत् ॥ १८७ ॥ स्निग्धेन चक्षुषा पश्यन् प्रधानान्वाजिवारणान् । निरगच्छत्पितुर्गेहान्मंदर स्थिरमानसः ॥ १८८ ॥ आडुढौकन् द्रुतं चारून् सामंतान् वाजिवारणान् । पद्मेन न गृहीतास्ते परमन्यायवेदिना ॥ १८९ ॥ विदेशगमनोद्युक्तं दृष्ट्वा तं जानकी भृशं । श्रीमदंशुकसंवीता विकसत्पद्मलोचना ॥ १९० ॥ प्रणम्य श्वसुरं श्वश्रूराच्छय च सुहृज्जनं । विनीतानुययौ नाथं पौलोमीव सुराधिपं ॥ १९१ ।। मुद्यतं तु स्नेहनिर्भरमानसः । लक्ष्मणोऽचिंतयत्क्रोधं वहन्नयनलक्षणं ।। १९२ ।। अन्यायमीदृशं कर्तुं कथं तातेन वांछितं । स्वार्थसंसक्तनित्याशं धिक् स्त्रैणमनपेक्षितं ॥ १९३ ॥
1
Jain Education International
८२
For Private & Personal Use Only
१८२ ॥
१८३ ॥
www.jainelibrary.org