________________
४२४
पद्मपुराणम्।
चतुःषष्टितम पर्व । नानावलीसमाश्लिष्टविविधोत्तुंगपादपाम् । पल्लवोद्वासितैर्मुक्तां भीतैरिव रवेः करैः ॥ ५७ ॥ तरक्षशरभद्वीपिव्याघ्रसिंहादिसेविताम् । उच्चावचखरक्षोणी महाविवरसंगताम् ॥ ५८ ।। अरण्यानीं गता सेयं महाभयसमागता । कान्ता शिखेव दीपस्य सीदति स्म वराकिका ॥५९॥ नदीतीरं समागम्य कृत्या दिगवलोकनम् । महाखेदसमायुक्ता स्मृतबंधुः म्म रोदिति ॥ ६० ॥ तेनाहं लोकपालेन देवेन्द्रप्रतिभासिना । सुचक्रवर्त्तिना जाता महादुर्ललितात्मिका ॥ ६१ ॥ विधिना वारयेनेमामवस्थामनुसारिता । किं करोमि परिप्राप्ता वनं दुःखनिरीक्षणम् ॥ ६२ ॥ हा तात सकलं लोकं त्वं पालयसि विक्रमी । कथं मामपरित्राणां विपिने नानुकंपसे ॥ ६३ ॥ हा मातस्तादृशं दुःखं कुक्षिधारणपूर्वकम् । विषय सांप्रतं कस्मात्कुरुषे नानुकंपनम् ।। ६४ ॥ हा मातः करणच्छायापरिवगंगुणोत्तमाम् । अमुक्तां क्षणमप्येकं कथं त्यजसि सांप्रतम् ॥ ६५ ॥ जातमात्रा मृता नाऽहं कस्माद्दुःखस्य भूमिका । अथवा न विना पुण्यैरभिवांछितमाप्यते ॥६६॥ किं करोमि क गच्छमि दुःखिनी संश्रयामि कम् । कं पश्यामि महाऽरण्ये कथं तिष्ठामि पापिनी ॥ स्वप्नः किमेष संप्राप्तं जन्मेदं नरके मया। सैव किं स्यादहं कोऽयं प्रकारः सहसोद्गतः ॥६८॥ एवमादि चिरं कृत्वा विप्रलापं सुविहला । पशूनामपि तीव्राणां मनोवणकारणम् ॥ ६९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org