________________
पद्मपुराणम् ।
४२५
चतुःषष्टितमं पर्व ।
क्षुत्तृष्णापरिदग्धांगा शोकसागरवर्तिनी । फलपर्णादिभिर्वृत्तिमकरोद्दीनमानसा ॥ ७० ॥ अरण्यांबुजखंडानां शोभासर्वस्वमर्दनः । हिमकालस्तया निन्ये ध्रुवं कर्मानुभावतः ॥ ७१ ॥ श्वसन्पशुगणस्तीत्रः शोषितानेकपादपः । सोढस्तथैव रूक्षांगो ग्रीष्मसूर्यातपस्तया ॥ ७२ ॥ स्फुरचंडाचिरंज्योतिः शीतधारांधकारितः । घनकालोऽपि निस्तीर्णः प्रवृत्तौघो यथा तथा ॥७३॥ निश्छायं स्फुटितं क्षामं शीर्णकेशं मलावृतम् । वर्षोपहतचित्रांभं स्थितं तस्याः शरीरकम् ।।७४॥ सूर्यालोकहतच्छाया क्षीणेव शशिनः कला । जाता तन्वी तनुस्तस्था लावण्यपरिवर्जिता ॥७५॥ कपित्थवनमानदं फलैः पाकाभिधूसरैः । श्रित्वा तातमनुयाय करणं सा स्म रोदिति ॥७६॥ जाता चक्रधरेणाऽहं प्राप्तावस्थामिमां वने । ध्रुवं कर्मानुभावेन सुपापेनान्यजन्मना ॥ ७७ ॥ इत्यश्रुदुर्दिनीभूतवदना वीक्षितक्षितिः । फलान्यादाय सा शांता पतितानि स्वपाकतः ॥ ७८ ।। शयनीयगतैः पुष्पैर्या स्वकेशच्युतैरपि । अग्रहीत्खेदमेवासौ स्थंडिले श्वेतकेवले ॥ ८० ॥ पितुः संगीतकं श्रुत्वा या प्रबोधमसेवत । सेयं शिवादिनिर्मुक्तैरधुना भीषणैः स्वनैः ।। ८१ ॥ एवं वर्षसहस्राणि त्रीणि दुःखमहासहा । अकरोत्सा तपो बाह्यं प्रासुकाहारपारणा ।। ८२ ॥ ततो निर्वेदमापन्ना त्यक्ताहारं चतुर्विधम् । निराशतां गता धीरा श्रिता सल्लेखनामसौ ॥ ८३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org