________________
पद्मपुराणमें।
४२६
चतुःषष्टितम पर्व । बाह्य हस्तशतामि न गंतव्यं मयेति च । जग्राह नियम पूर्व श्रुतं जैनेन्द्रशासने ॥ ८४ ॥ नियमावधितोऽतीते षडरात्रेऽथ नभश्चरः । लब्धिदास इति ख्यातो वंदित्वा मेरुमावजत् ॥८५।। तामपश्यत्ततो नेतुमारेभे तां समुद्यतः । पितुः स्थान निषिद्धश्च तया सल्लेखनोक्तितः ॥ ८६ ॥ लन्धिदासो लघु प्राप्तः सकाशं चक्रवर्तिनः । समं तेन समायातस्तमुद्देशमसौ गतः ॥ ८७ ॥ अथ तामतिरौद्रेण शयुनाऽतिस्थवीयसा । भक्ष्यमाणामसौ दृष्टा समाधानप्रदोऽभवत् ॥ ८८ ॥ प्राप्तसल्लेखनां क्षीणां संवृत्तामपरामिव । तादृशीं तां सुतां दृष्ट्वा चक्री निर्वेदमागतः ।। ८९ ॥ समं पुत्रसहस्राणां द्वाविंशत्या गतस्पृहः । महावैराग्यसंपन्नः श्रमणत्वमुपागतः ॥ ९ ॥ कन्या चाऽथ क्षुधार्नेन प्राप्तेनातिस्थवीयसा । भक्षिताज्जगरणागात्सती सानत्कुमारताम् ॥९१ ॥ जानत्याऽपि तया मृत्युं न समुत्सारितः शयुः । माभूत्स्वल्पापि पीडाऽस्प काचिदितित्यनुकंपया ॥ उत्सार्य खेचरान् संख्ये समस्तांश्च पुनर्वसुः । तदानंगशरामिष्टामपश्यद्विरहावनौ ॥ ९३ ॥ द्रुमसेनमुनेः पार्श्वे गृहीतं श्रमणव्रतम् । अत्यंतदुःखितस्तप्त्वा तपः परमदुश्चरम् ।। ९४ ।। कृत्वा निदानमेतस्याः कृतघ्यं प्राप्तपंचताम् (तः)। सुरो जातश्युतश्चायं जातो लक्ष्मणसुंदरः ९५ प्रभ्रष्टा सुरलोकाच्च जाताग्नंगशरा चरी । सुतेयं द्रोणमेघस्य विशल्येति प्रकीर्तिता ॥ ९६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org