________________
पद्मपुराणम् ।
अष्टाविंशतितम पर्व। का क्व कामिस्त्वया दृष्टा नारी या तेन लक्षितः । तद्वियोगकथामेतामवस्थामसि संश्रितः१८० प्राकृता कापि सा नारी कामिनीगुणरिक्तिका । इति या स्मरसंसक्तं भवंतं नानुकंपते ॥१८॥ नाथ वेदय मे स्थानं येन तामानयामि ते । भवदुःखेन मे दुःखं जनस्य सकलस्य वा ॥ १८२॥ उदारे सति सौभाग्ये कथमिष्टोऽसि नो तया । ग्रावमानसया येन धृतिं न लभसे भृशं ॥१८३॥ उत्तिष्ठ भज निश्शेषाः क्रिया राजजनोचिताः। शरीरे सति कामिन्यो भविष्यंति मनीषिताः१८४ इत्युक्ते पार्थिवोऽवोचत् कांतां प्राणगरीयसीं । अन्यथा खेदितस्यास्य किं मे चित्तस्य खेद्यते ।। शृणु देवि यतोवस्थामीदृशीमहमागतः । अपरिज्ञातवृत्तांता किमर्थमिति भाषसे ॥ १८६ ॥ तेन मायातुरंगेण नीतोहं विजयाचलं । समयेनामुना तत्र मुक्तः पत्या खगामिनां ॥ १८७ ॥ वज्रावर्तमधिज्यं चेद्धनुः पद्मः करिष्यति । ततः स्यात्तस्य कन्येयं तनयस्य ममान्यथा ॥१८८॥ कर्मानुभावतस्तच्च मया साध्वसतोऽपि वा । प्रतिपन्नमभाग्येन बंधावस्थामुपेयुषा ॥ १८९ ॥ समुद्रावर्तसंख्येन तच्चापेन समन्वितं । आनीतं खेचरैरुप्रैबहिःस्थानस्य तिष्ठति ॥ १९ ॥ मन्ये तस्य सुरेशोऽपि न शक्तोऽधिज्यताकृतौ । दिग्ज्वालानलतुल्यस्य दुर्निरीक्ष्यस्य तेजसा १९१ कृतांतायैव तत्क्रुद्धमनाकृष्टमपि स्वनत् । अनधिज्यमपि स्वैरं भीष्मं तिष्ठत्यनारतं ॥ १९२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org