________________
पद्मपुराणम् ।
अष्टाविंशतितम पर्व। इत्युक्ते रहसि स्थित्वा सन्मंत्र्य गगनायनाः । ऊचुर्न वेत्सि कार्याणि जनकैकाग्रमानसः॥१६७॥ पद्मो लक्ष्मण इत्युच्चैर्गर्जितं वहसे वृथा । अथ विप्रत्ययः कश्चित्ततोऽस्माद्भज निश्चयं ॥ १६८ ॥ समयं शृणु भूनाथ वज्रावर्तमिदं धनुः । इदं च सागरावर्तममरैः कृतरक्षणं ॥ १६९ ॥ इमे वाणासने कर्तुमधिज्ये यदि तौ क्षमौ । अनेनैव तयोः शक्तिं ज्ञास्यामः किं बहूदितैः॥१७०॥ वज्रावतं समारोप्य पद्मो गृह्णातु कन्यकां । अस्माभिः प्रसभं पश्य तामानीतामिहान्यथा॥१७१॥ ततः परममित्युक्त्वा धनुषी वीक्ष्य दुग्रहे । मनकाष्वाकुलीभावं जनको मनसागमत् ।। १७२ ॥ ततः कृत्वा जिनेंद्राणां पूजां स्तोत्रं तु भावतः । गदासीरादिसंयुक्त पूजां नीते शरासने॥१३॥ उपादाय च ते शूरा जनकं च नभश्चराः । मिथिलाभिमुखं जग्मुश्चंद्रोऽपि रथनूपुरं ॥ १७४ ।। ततः कृतमहाशोभं समंगलमहाजनं । विवेश जनको वेश्म पौरलोकावलोकितः ॥ १७५ ॥ विधायायुधशालां च समावृत्त्य नभश्चराः । वहंतः परमं गर्व नगरस्य वहिः स्थिताः ॥ १७६ ॥ जनकस्तु सखेदांगः कृत्वा किंचित्स भोजनं । चिंतयाकुलितो भेजे तल्पमुत्साहवर्जितः॥१७७॥ तत्र चोत्तमनारीभिर्विनीताभिः सुविभ्रमं । चंद्रांशुचयसंकाशैश्वामरैरभिवीजितः ॥ १७८ ॥ उष्णदीघोतिनिश्वासान् विमुंचन् विषमानलं । दधत्या विविध भावमभाष्यत विदेहया ॥१७९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org