SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । त्रिंशत्तम पर्व । न चापे सांप्रतं जाते गदासीरादिसंयुते । अमराधिष्ठिते नापि कन्या त्रैलोक्यसुंदरी ॥२०॥ अपि द्रष्टुं न ये शक्ये सुपर्णोरंगदानवैः । रामलक्ष्मणवीराभ्यामाकृष्टे ते शरासने ।। २१ ।।। प्रसह्य साधुना हर्तुमशक्या त्रिदशैरपि । किमुतात्यंतमस्माभिनिस्सारैधनुषी विना ॥ २२ ॥ पूर्वमेव हृता कस्मान्नेति चेन्मन्यते शिशो । यज्जामाता दशास्यस्य जनकस्य सुहृन्मधुः ॥२३॥ अवगम्य कुमारैवं विनीतः स्वस्थतां भज । शक्रोति न सुरेंद्रोऽपि विधातुं विधिमन्यथा ॥२४ ।। ततः स्वयंरोदंतं श्रुत्वा भामंडलो बिया । विषादेन च संपूर्णः कृच्छ्रे चिंतांतरं गतः ॥२५॥ निरर्थकमिदं जन्म विद्याधरतया समं । यतः प्राकृतवत्कश्चिन्न संप्राप्तोऽस्मि तां प्रियां ॥ २६ ॥ ईयाक्रोधपरीतश्च सभामाह हसनसौ । वाचः खेचरताभीतिं भजतां भूमिगोचरात् ॥ २७ ॥ आनयाम्येष सत्कन्यां स्वयं निर्जित्य भूचरान् । न्यासापहारिणां कुर्वे पक्षाणां च विनिग्रहं २८ इत्युक्त्वासौ सुसन्नह्य विमानी वियदुद्गतः । पुरकाननसंपूर्ण प्रथिवीतलमैक्षत ॥ २९ ॥ ततो दृष्टिगता तस्य विदग्धविषये क्रमात् । महीधसंकटे रम्ये नगरे चात्मसेविते ॥ ३० ॥ दृष्टं मया कदाप्येतदिति चिंतामुपागतः । जातिस्मरत्वमासाद्य समवाप्य स मूर्छनं ॥ ३१ ॥ पितुरंते ततो नीतः सचिवैराकुलात्मकैः । चंदनद्रवसिक्तांगः प्रमदाभिः प्रबोधितः ॥ ३२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy