________________
पद्मपुराणम् ।
अष्टत्रिंशत्तम पर्व । समस्तेभ्यो हि वस्तुभ्यः प्रियं जगति जीवितं । तदर्थमितरत्सर्वमिति को नावगच्छति ॥६९॥ श्रुत्वैवं कौतुकी कंचिदथ पप्रच्छ मानवं । भद्र ! का जितपमेयं यदर्थ भाषते जनः ॥ ७० ॥ सोवोचन्मृत्युकन्यासावतिपंडितमानिनी । किन ते विदिता सर्वलोकविख्यातकीर्तिका ॥ ७१॥ एतन्नगरनाथस्य राज्ञः शत्रुदमश्रुतेः । कनकाभासमुत्पन्ना दुहिता गुणशालिनी ॥ ७२ ॥ यतोऽनया जितं पद्मं कांत्या वदनजातया । पमा च सर्वगात्रेण जितपादिता ततः ॥ ७३ ।। नवयौवनसंपन्ना कलालंकारधारिणी । पुंसोऽपि त्रिदशान् द्वेष्टि मनुष्येषु कथात्र का ॥ ७४ ॥ उच्चारयति नो शब्दमपि पुल्लिंगवर्तिनं । व्यवहारः समस्तोस्याः पुरुषार्थविवर्जितः ॥ ७५ ॥ अदः पश्यसि कैलाससदृशं भवनं वरं । अत्र तिष्ठत्यसौ कन्या शतसेवनलालिता ॥७६ ॥ शक्तिं यः पाणिना मुक्ता पित्रास्याः सहते नरः । तृणुते तमियं दग्ध-समीहा कृच्छ्र शालिनी॥७७॥ लक्ष्मीधरः समाकर्ण्य सकोपस्मयविस्मयः । दध्यो सा कीदृशी नाम कन्या यैवं समीहते ॥७८॥ दुष्टचेष्टामिमां तावत्कन्यां पश्यामि गर्वितां । अहो पुनरभिप्रायः प्रौढोयमनया कृतः॥ ७९ ॥ ध्यायन्निति महोक्षेति राजमार्गेण चारुणा । विमानाभान्महाशब्दान् प्रासादान्विधुपांडुरान् ८० दंतिनो जलदाकारांस्तुरंगांश्चलचामरान् । बलभीनृत्यशालांश्च पश्यन्मंथरचक्षुषा ॥ ८१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org