________________
पद्मपुराणम् ।
२४२
त्रिचत्वारिंशत्तम पर्व। अतिदीनकृतारावा धूसरी वनरेणुना । दृष्ट्वा तां रामरमणी कृपावष्टन्धमानसा ॥ ९६ ॥ उत्थायांतिकमागत्य करामशेनतत्परा । माभैषीरिति भाषित्वा गृहीत्वा पाणिपल्लवे ॥ ९७॥ किंचित्किल त्रपामाज मलिनांशुकधारिणीं । सांत्वयंती शुभैाक्य रमणांतिकमानयत् ॥ ९८॥ ततः पद्यो जगादैतां का त्वं श्वापदसेविते । एकाकिनी वने कन्ये चरसीहातिदुःखिता ॥ ९९ ॥ ततः संभाषणं प्राप्य स्फुटं तामरसेक्षणा । जगाद म्रमरौघस्य वाचानुकृतिमेतया ॥१०॥ पुरुषोत्तम मे माता निःसंज्ञायां मृतिं गता । तद्भवेन च शोकेन तातोऽपि विनिपातितः ॥१०॥ साहं पूर्वकृतात्पापाद्वंधुभिः परिवर्जिता । प्रविष्टा दंडकारण्यं वैराग्यं दधती परं ॥ १०२॥ पश्य पापस्य माहात्म्यं यद्वांछंत्यपि पंचतां । अरण्येऽस्मिन् महाभीमे व्यालैरपि विवर्जिता १०३ चिरान्मानुषनिर्मुक्ते भ्रमंत्यास्मिन्वने मया । भवंतः साधवो दृष्टाः क्षयात्पापस्य कर्मणः १.४ जनो विदितपूर्वो यो जने बध्नाति सौहृदं । अनाहूतश्च सामीप्यं व्रजति त्रपयोज्झितः ॥१०५॥ अनाहतः प्रभूतं च भाषते शून्यमानसः । उत्पादयति विद्वेषं कस्य नासौ क्रमोज्झितः ॥१०६॥ एवं भूतापितो यावत्प्राणान्मुंचति सुंदर । तावदद्यैव मामिच्छ दुःखितायां दयां कुरु ॥ १०७ ॥ न्यायेन संगतां साध्वी सर्वोपप्लववर्जितां । कोवा नेच्छति लोकेस्मिन् कल्याणप्रकृतिस्थिति१०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org